समाचारं

थाली विशाला अस्ति, अतः पतनेन भयं न भवति! स्मार्टप्रौद्योगिक्या सह हिक्विजनः स्वस्य शिखरविपण्यमूल्यं प्रति प्रत्यागन्तुं शक्नोति वा?

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१०० कोटिरूप्यकाणां विपण्यमूल्यं किं भवति ?

पूंजीबाजारः सामान्यतया मन्यते यत् १०० अरब आरएमबी इत्यस्य विपण्यमूल्यं लघुकम्पनीनां बृहत्कम्पनीनां च मध्ये जलप्रवाहः भवति, ५०० अरब आरएमबी इत्यस्य विपण्यमूल्यं बृहत्सशक्तकम्पनीनां मध्ये जलप्रवाहः भवति, १ खरब आरएमबी इत्यस्य विपण्यमूल्यं च माइलस्टोन् अस्ति , उत्तमकम्पनीनां विशालकम्पनीनां च मध्ये जलप्रवाहः ।

विश्वं दृष्ट्वा सम्प्रति १२०० तः १३०० पर्यन्तं सूचीकृताः कम्पनयः सन्ति येषां वैश्विकविपण्यमूल्यं १०० अरब युआन्-अधिकं भवति एवं प्रकारेण प्रायः ५००० सूचीकृतानां कम्पनीनां मध्ये केवलं १२० तः अधिकाः कम्पनयः सन्ति येषां विपण्यमूल्यं १०० अरब युआन् अस्ति चीनस्य पूंजीविपण्ये, कुलस्य ३% भागः ।

तेषु एकः इति नाम्ना "सुरक्षा माओ" हिक्विजनः विडियोनियन्त्रणक्षेत्रे महत्त्वपूर्णां भूमिकां निर्वहति ।

लान्फु वित्तसंजालेन ज्ञातं यत् २०२४ तमस्य वर्षस्य प्रथमार्धे हिक्विजनस्य विपण्यमूल्यं ३४.८९६ अरब युआन् न्यूनीकृत्य २८०.१९८ अरब युआन् यावत् अभवत् ।

ज्ञातव्यं यत् किञ्चित् न्यूनतायाः अभावेऽपि हिक्विजनस्य विपण्यमूल्यं अद्यापि झेजियांग ए-शेयरसूचीकृतकम्पनीषु प्रथमस्थाने अस्ति, द्वितीयस्थाने स्थितं बैंक् आफ् निङ्गबों १३५.३८१ अरब युआन् इत्येव अतिक्रान्तम् अस्ति



कृशः उष्ट्रः अश्वात् बृहत्तरः भवति

२००१ तमे वर्षे स्थापितं हिक्विजनं २० वर्षाणाम् अधिकं कालात् सुरक्षा-बुद्धिमान् IoT-क्षेत्रेषु गहनतया संलग्नम् अस्ति, तस्य व्यवसायः विश्वस्य १५० तः अधिकान् देशान् क्षेत्रान् च आकर्षयति क्षेत्रेषु सार्वजनिकसेवाः, उद्यमाः, लघु-मध्यम-आकारस्य उद्यमाः, विदेशेषु तथा प्रौद्योगिकी-नवीनताः समाविष्टाः सन्ति, येन व्यापकं विपण्य-कवरेजं विविध-व्यापार-विन्यासः च निर्मीयते

२०१० तमे वर्षे सूचीकरणात् परं हिक्विजनः उत्तमं विकासगतिम् अस्थापयत्, तस्य प्रदर्शने अत्यधिकं उतार-चढावः न अभवत्, पूंजीबजारेण च बहुवारं अनुकूलः अभवत् पवनदत्तांशस्य अनुसारं २०१८ तः पूर्वं हिक्विजनस्य स्टॉकः सर्वदा निरन्तरं ऊर्ध्वगामिनी प्रवृत्तौ आसीत् यद्यपि सः पतनं त्यक्त्वा समये एव पुनः उत्थापनं कर्तुं शक्नोति स्म

२०१८ तमे वर्षात् आरभ्य हिक्विजनस्य स्टॉकमूल्यं न्यूनीकर्तुं आरब्धम् यतः अमेरिकीकाङ्ग्रेसस्य सदस्यैः हिक्विजनस्य पुनः पुनः संयुक्तरूपेण प्रतिबन्धानां कृते प्रस्तावितः, संघीयसर्वकारेण स्वस्य उत्पादानाम् किमपि रूपेण प्राप्तुं निषेधः कृतः

अत्यन्तं गम्भीरा स्थितिः २०२२ तमे वर्षे भविष्यति।आन्तरिकबाह्यक्लेशैः व्याकुलः हिक्विजनस्य शेयरमूल्ये वर्षे ४०% अधिकं न्यूनता अभवत्, येन विपण्यमूल्यं प्रायः ३०० अरब युआन् वाष्पितम् अभवत् तस्य तुलने २०२४ तमस्य वर्षस्य प्रथमार्धे विपण्यमूल्ये न्यूनता हिक्विजनस्य कृते "बृहत् वस्तु" न दृश्यते ।

वस्तुतः हिक्विजनः एव न यस्य विपण्यमूल्यं संकुचितं जातम् । पवनदत्तांशस्य अनुसारं २०२४ तमस्य वर्षस्य प्रथमार्धे ए-शेयरस्य कुलविपण्यमूल्यं प्रायः ८०.९४ खरब युआन् आसीत्, यत् २०२३ तमस्य वर्षस्य अन्ते २.७६ खरब युआन् न्यूनता अस्ति ।ए-शेयरबाजारस्य समग्रविपण्यमूल्यं अस्ति किञ्चित्पर्यन्तं क्षीणः अभवत् ।



सामान्यं वातावरणं तादृशं यत् हिक्विजनः अप्रतिरक्षितः नास्ति । विपण्यमूल्ये न्यूनतायाः विषये हिक्विजन इत्यनेन अपि स्वकीयं व्याख्यानं दत्तम् अस्ति ।

२०२२ तमे वर्षात् आरभ्य हिक्विजनस्य शुद्धलाभः प्रथमवारं वर्षे वर्षे नकारात्मकवृद्धिं दर्शयिष्यति, ततः परं शुद्धलाभस्य न्यूनता आरब्धा अस्ति आँकडानां तुलनातः २०२१ तमे वर्षे हिक्विजनः स्वस्य मूलकम्पन्योः कारणं १६.८० अरब युआन् शुद्धलाभं प्राप्स्यति, यत् २०२२ तमे वर्षे वर्षे वर्षे २५.५१% वृद्धिः भविष्यति 12.84 अरब युआनस्य, 2023 तमे वर्षे 23.59% न्यूनता, तस्य मूलकम्पन्योः कारणं शुद्धलाभं 12.84 अरब युआन्, वर्षे वर्षे 23.59% न्यूनता शुद्धलाभः 14.11 अरबः आसीत् युआन्, २०२४ तमस्य वर्षस्य प्रथमत्रिमासे ९.८९% वृद्धिः, मूलकम्पन्योः कारणं शुद्धलाभः १.९१६ अरब युआन् आसीत्, यत् ५.८% इत्यस्य मामूली वर्षे वर्षे वृद्धिः अभवत्

तदतिरिक्तं वर्षस्य प्रथमार्धे कम्पनीयाः परिचालनव्ययस्य वृद्धिः अभवत्, प्रशासनिकव्ययस्य अनुसंधानविकासनिवेशस्य च महती वृद्धिः अभवत्, यस्य परिणामेण व्ययस्य अनुपातः अधिकः अभवत्, लाभमार्जिनं च अधिकं संपीडितम्

उद्योगस्य दृष्ट्या वैश्विकसुरक्षा-उद्योगस्य वृद्धि-दरः क्रमेण १०% तः न्यूनः अभवत्, विपण्य-माङ्गं च मन्दं जातम् । तस्मिन् एव काले घरेलुसुरक्षाविपण्ये स्पर्धा तीव्रा अस्ति न केवलं पारम्परिकसुरक्षानिर्मातारः, अपितु प्रौद्योगिकीविशालकायः ए.आइ.

तदतिरिक्तं कम्पनीप्रदर्शनस्य न्यूनतायाः, उद्योगस्य विकासस्य मन्दतायाः च सम्मुखे निवेशकाः हिक्विजनस्य अपेक्षां समायोजितवन्तः, येन विपण्यमूल्ये अधिकं न्यूनता अभवत्

अभिनवव्यापारः बुद्धिः च नवीनवृद्धिबिन्दवः भवन्ति

सार्वजनिकसूचनाः दर्शयति यत् हिक्विजनस्य मुख्यव्यापारखण्डाः लोकसेवासमूहः (PBG), उद्यमव्यापारसमूहः (EBG), लघुमध्यमउद्यमव्यापारसमूहः (SMBG), विदेशव्यापारः अभिनवव्यापारः च इति विभक्ताः सन्ति

अन्तिमेषु वर्षेषु सर्वकारीयनिवेशस्य न्यूनतायाः कारणात् हिक्विजनस्य पीबीजी-व्यापार-आयः प्रत्यक्षतया प्रभावितः अस्ति यतः कम्पनीयाः महत्त्वपूर्णव्यापार-खण्डेषु अन्यतमः इति नाम्ना शुद्धलाभे प्रत्यक्षः प्रभावः अभवत् तस्मिन् एव काले स्थूल-आर्थिक-वातावरणेन बाधितं लघु-मध्यम-उद्यमानां सुरक्षा-निवेशे विश्वासः न्यूनीकृतः, यस्य परिणामेण तेषां एसएमबीजी-व्यापारस्य सीमितवृद्धिः अभवत्

२०२३ तमस्य वर्षस्य वित्तीयप्रतिवेदनस्य आँकडानुसारं हिक्विजनस्य मुख्यानां उत्पादानाम् सेवानां च कुलराजस्वं ६८.७८ अरब युआन् प्राप्तम्, यत् वर्षे वर्षे ४.४१% वृद्धिः अभवत्, राजस्वं च ७६.९९% अभवत्

तेषु ईबीजी १७.८५ अरब युआन् राजस्वं प्राप्तवान्, वर्षे वर्षे ८.१% वृद्धिः, मुख्यवृद्धिबलं जातम्; 12.68 अरब युआनस्य, वर्षे वर्षे 1.5% मामूली वृद्धिः समग्रतया मुख्यव्यापारस्य वृद्धिः मन्दं भवति।

तद्विपरीतम्, हिक्विजनस्य अभिनवव्यापारेण समग्ररूपेण १८.५५३ अरब युआन् राजस्वं प्राप्तम्, यत् वर्षे वर्षे २३.११% वृद्धिः अभवत्, तस्य राजस्वं च २०.७७% अभवत्, यत् कम्पनीयाः राजस्ववृद्धिं प्रवर्धयितुं प्रमुखः बिन्दुः अभवत्

अवगम्यते यत् हिक्विजनेन अष्ट प्रमुखाः नवीनव्यापारमञ्चाः इन्क्यूबेट् कृताः, येषु स्मार्ट् होम, मोबाईल् रोबोट् तथा मशीन विजन, इन्फ्रारेड् थर्मल इमेजिंग्, ऑटोमोटिव इलेक्ट्रॉनिक्स, स्मार्ट स्टोरेज, स्मार्ट फायर प्रोटेक्शन, स्मार्ट सुरक्षा, स्मार्ट मेडिकल इत्यादीनि क्षेत्राणि सन्ति २०१८ तः २०२३ पर्यन्तं अभिनवव्यापारराजस्वं २.६९७ अरब युआन् तः १८.५५३ अरब युआन् यावत् वर्धितम्, राजस्वस्य अनुपातः ५.४१% तः २०.७७% यावत् वर्धितः

अन्तिमेषु वर्षेषु उच्चगुणवत्तायुक्तविकासस्य प्रवर्धनार्थं घरेलु-अङ्कीय-परिवर्तनं निश्चितरूपेण दीर्घकालीन-प्रवृत्तिः अभवत्, भविष्ये अपि घरेलु-स्मार्ट-सुरक्षायाः माङ्गल्याः वृद्धेः पर्याप्तं स्थानं भविष्यति इति पूर्वानुमानम् अस्ति हुआजिंग औद्योगिकसंशोधनसंस्थायाः भविष्यवाणीनुसारं चीनस्य स्मार्टसुरक्षाविपण्यं २०२६ तमे वर्षे २०४.५ अरब युआन् यावत् भविष्यति, यत्र २०२१ तः २०२६ पर्यन्तं २६% CAGR भविष्यति।स्मार्टसुरक्षाविकासाय विशालः स्थानं वर्तते।

अस्मिन् विषये हिक्विजनः एआइ-प्रौद्योगिकीम् स्मार्ट-कैमरेण सह एकीकृत्य मुख-परिचयः, संकर-विश्लेषणं, लक्ष्य-स्कोरिंग् इत्यादीन् सक्षमं करोति एते मोडाः उपकरणस्य अनुप्रयोग-परिदृश्यानि अधिक-विविधं कुर्वन्ति अस्य तृतीय-पीढीयाः वैश्विक-कॅमेरा जटिल-दृश्येषु सुरक्षा-निरीक्षणं साकारयितुं गहन-शिक्षण-एल्गोरिदम्-इत्यस्य अन्तः निर्मित-उच्च-प्रदर्शन-ए.आइ.-चिप्स-इत्यस्य च उपयोगं करोति, मुखस्य, मानवशरीरस्य, वाहनस्य, गैर-मोटर-वाहनस्य च उच्च-परिभाषा-कॅप्चरस्य समर्थनं करोति, संरचित-सूचनाः च निष्कासयति . तदतिरिक्तं एतेषु कॅमेरासु बुद्धिपूर्वकं ध्यानं दातुं, द्रुतगतिवाहनानां समीचीनतया ग्रहणं कर्तुं, अवैधवाहनानां दत्तांशं युगपत् अभिलेखयितुम्, प्रसारयितुं च क्षमता अपि भवति

तदतिरिक्तं हिक्विजन इत्यनेन ५जी प्रौद्योगिक्याः अनुप्रयोगे अपि बहु प्रयत्नाः कृताः । 5G प्रौद्योगिक्याः अनुप्रयोगेन स्मार्ट-वाकी-टॉकी-इत्यस्य दीर्घदूर-सञ्चार-क्षमता वर्धिता, येन पुलिस-अधिकारिणः मञ्चेन सह संवादं कुर्वन्तः सम्पूर्ण-वार्तालापस्य कालखण्डे स्थिरं वार्तालापं स्थापयितुं शक्नुवन्ति , दुर्बलप्रकाशयुक्तेषु दृश्येषु अपि इदं बुद्धिमान्-पूरण-प्रकाशं कर्तुं शक्नोति of case handling इति ।

अस्मिन् विषये डॉल्फिन् इन्वेस्टमेण्ट् रिसर्च विश्लेषकाः मन्यन्ते यत् एआइ-नियोजनं सम्यक् कदमः अस्ति, परन्तु हिक्विजनस्य प्रतियोगिषु न केवलं पारम्परिकसुरक्षानिर्मातारः, अपितु प्रौद्योगिकीविशालाः एआइ-एकशृङ्गाः च सन्ति सर्वे एआइ परिनियोजयन्ति सर्वे च एआइ उत्पादनं कुर्वन्ति इति वक्तुं शक्यते। मुख्यव्यापारे रिक्तस्थानानि पूरयितुं एआइ इत्यस्य उपरि अवलम्बनं रात्रौ एव प्राप्तुं न शक्यते अस्य कृते अनुसन्धानविकासयोः, जनशक्ति इत्यादिषु बृहत्व्ययनिवेशस्य आवश्यकता भवति, यत् शुद्धलाभेषु अन्यत् दबावम् अस्ति। द्रष्टव्यं यत् हिक्विजनस्य प्रदर्शनं शीघ्रमेव श्वः यथा आसीत् तथा पुनः आगन्तुं शक्नोति वा इति।