समाचारं

शेन् टेङ्ग् तथा मा ली इत्येतयोः नूतनं चलच्चित्रं "Catch a Baby" इति प्रदर्शितम् अस्ति!निवेशकानां मध्ये चाइना फिल्म्, वाण्डा सिनेमा च अन्तर्भवति

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ丨विन्स

सम्पादक |

१६ जुलै दिनाङ्के शेन् टेङ्ग्, मा ली च अभिनीतं "कैच् ए बेबी" ("सक्सेशन प्लान्" इति अपि ज्ञायते) आधिकारिकतया प्रमुखेषु सिनेमागृहेषु प्रदर्शितम् । माओयान् प्रोफेशनल् एडिशन इत्यस्य आँकडानुसारं प्रातः ८:५० वादनपर्यन्तं तस्य प्रदर्शनं पूर्वविक्रयणं च ५१८ मिलियन युआन् यावत् अभवत् । यथा अधोलिखिते चार्टे दृश्यते, "Catch Me" इत्यस्य बक्स् आफिस-दत्तांशः पूर्वमेव दूरं पुरतः अस्ति, अद्यापि लोकप्रियं "Silver" "Despicable Me" च दूरं अतिक्रान्तवान्

बक्स् आफिस सफलतायाः पृष्ठतः "कैच् द बेबी" इत्यस्य पृष्ठतः वाण्डा फिल्म्स्, हैप्पी ट्विस्ट् पिक्चर्स्, अलीबाबा पिक्चर्स्, चाइना फिल्म्स्, माओयन् पिक्चर्स्, हेङ्गडियन पिक्चर्स् इत्यादयः कम्पनयः अपि सन्ति एताः सूचीकृताः कम्पनयः ये तेषां सह अविच्छिन्नरूपेण सम्बद्धाः सन्ति, ते सर्वेऽपि संस्थाभिः अत्यन्तं अनुशंसिताः सन्ति, तेषां कृते ग्रीष्मकालस्य साहाय्येन बक्स् आफिसस्य, स्टॉक् मूल्यस्य च कृते विजय-विजय-स्थितिः प्राप्तुं शक्यते इति अपेक्षा अस्ति



ग्रीष्मकालस्य बक्स् आफिसस्य मूल्यं ४.२ अरब युआन् अतिक्रान्तम् अस्ति

"Catch a Baby" इत्यस्य मूल्यं १ अरब युआन्+ इत्येव भवति इति अपेक्षा अस्ति

बीकन प्रोफेशनल् एडिशन इत्यस्य वास्तविकसमयस्य आँकडानुसारं १४ जुलै दिनाङ्के २२:०० वादनपर्यन्तं २०२४ तमे वर्षे ग्रीष्मकालीनचलच्चित्रेषु कुलबॉक्स आफिस ४.२ अरब युआन् अतिक्रान्तम् । प्रायः ग्रीष्मकालस्य ऋतुः जूनमासात् अगस्तमासपर्यन्तं मासत्रयं निर्दिशति तदा आरभ्य अस्मिन् वर्षे ग्रीष्मकालस्य ऋतुः अर्धमार्गेण एव अस्ति । २०२३ तमस्य वर्षस्य ग्रीष्मकालीनस्य ऋतुस्य परिणामान् दृष्ट्वा, चलच्चित्रस्य कुलबक्स् आफिसः प्रायः २०.६१९ अरब युआन् अस्ति, "द वैनिशिंग् हेर्" तथा "फेङ्गशेन् पार्ट १" ३.५२६ अरब युआन्, बक्स् आफिस इत्यनेन सह शीर्षस्थाने सन्ति । ३.५२३ अरब युआन्, २.४८१ अरब युआन् च क्रमशः त्रीणि ।

तुओपु रिसर्च इन्स्टिट्यूट् इत्यनेन १५ जुलै दिनाङ्के प्रकाशितस्य आँकडानुसारं वर्षस्य प्रथमार्धे केवलं "हॉट्", "फ्लाईङ्ग लाइफ् २", "आर्टिकल" इत्यस्य उच्चबक्स् आफिस-मात्रायां १ अरब युआन्-अधिकं चलच्चित्रस्य अभावः आसीत् २०", "Bear Infested and Reversal" "Time and Space" इति चतुर्णां चलच्चित्रेषु बक्स् आफिसः १ अरब युआन् अतिक्रान्तवान् । अस्मिन् वर्षे ग्रीष्मकालस्य ऋतुः अद्यापि एकं चलच्चित्रं न दृष्टवान् यत् १ अरब युआन् अतिक्रान्तवान् यदि वयं गतवर्षस्य ग्रीष्मकालस्य बक्स् आफिस प्रदर्शनं गृहीतुं इच्छामः तर्हि वयं आशास्महे यत् विद्यमानचलच्चित्रेषु बक्स् आफिसः निरन्तरं उच्छ्रितः भविष्यति hopes for latecomers.

ग्रीष्मकालस्य ऋतौ घेरणं भङ्गयित्वा १ अरब युआन्+ यावत् स्प्रिन्ट् कृत्वा २०२४ तमस्य वर्षस्य ग्रीष्मकालस्य ऋतौ बक्स् आफिसं वर्धयिष्यति इति अपेक्षा अस्ति ।



कथानकस्य दृष्ट्या "Catch a Baby" इति "कुक्कुटशिशुः" इति विषयेण सह हास्यचलच्चित्रम् अस्ति यत् अद्यत्वे प्रचलति, ग्रीष्मकालस्य प्रकाशनार्थं च अतीव उपयुक्तम् अस्ति १६ जुलै दिनाङ्के प्रातः ८:५० वादने डौबन् इत्यत्र ७.५ अंकं प्राप्तवान्, तस्य प्रदर्शनं पूर्वविक्रयणं च ५१८ मिलियन युआन् यावत् अभवत् । यथा चित्रे १ दृश्यते, "कैच ए बेबी" इति चलच्चित्रं बक्स् आफिस-भागस्य, प्रदर्शनस्य संख्यायाः, निर्धारितचलच्चित्रस्य अनुपातस्य, उपस्थिति-दरस्य च दृष्ट्या प्रथमस्थाने अस्ति, यत् तस्य प्रबलं बक्स्-ऑफिस-आकर्षणं दर्शयति



तदतिरिक्तं यथा मेइतुआन् चलच्चित्रस्य स्तम्भात् दृश्यते, "कैच ए बेबी" इत्यस्य पोस्टरं सर्वदा प्रमुखस्थाने स्थापितं चित्रं ३ जुलै १५ दिनाङ्के १६ जुलै च मेइटुआन् चलच्चित्रस्य प्रदर्शनस्य प्रचारः अस्ति



"Catch a Baby" इत्यस्य अतिरिक्तं "Silent Kill" इति विद्यालयस्य उत्पीडनस्य विषये आधारितं यत् वर्तमानसामाजिकचिन्तायाः विषयः अस्ति, तस्य अपि 1 अरब युआन्+ इत्येव भवति इति अपेक्षा अस्ति।

अस्मिन् मासस्य चलच्चित्रकार्यक्रमेण न्याय्यं चेत्, "डिक्रिप्शन", "योर् नेम्", "अण्डर द स्ट्रेन्जर", "व्हाइट् स्नेक्: द फ्लोटिंग् लाइफ्", "डेड्पूल् एण्ड् वुल्वरिन्" तथा जू इत्यादीनि अनेकानि नवीनचलच्चित्राणि प्रतीक्षितानि सन्ति झेङ्ग "प्रतिघात जीवनम्" इत्यादीनि चलच्चित्राणि ।

सूचीकृतकम्पनीनां पूंजीकार्निवलः

माओयन इन्टरटेन्मेण्ट्, वाण्डा मूवीज, चाइनीज मूवीज इत्यादयः ध्यानं आकर्षयन्ति

यदा चलचित्रं प्रस्तुतं भवति तदा निर्देशकः, पटकथालेखकः, अभिनेतारः इत्यादीनां मुख्यनिर्मातृणां अतिरिक्तं तस्य पृष्ठतः राजधानीतः निवेशः उपेक्षितुं न शक्यते पूंजीस्य सारः लाभस्य अनुसरणं भवति, विशेषतः वाणिज्यिकचलच्चित्रेषु निवेशः, चलच्चित्रस्य सफलता न केवलं पर्याप्तं बक्स् आफिस-राजस्वं जनयिष्यति, अपितु तस्य पृष्ठतः सूचीकृतानां कम्पनीनां कृते अपि गौण-विपण्यतः धनं धक्कायितुं प्रेरयिष्यति इति अपेक्षा अस्ति स्टॉक मूल्यं वर्धयन्तु तथा च बक्स आफिस तथा स्टॉक मूल्यं Win-win प्राप्तुं।

अतः वर्तमानकाले लोकप्रियस्य "Catch a Baby" इति चलच्चित्रस्य पृष्ठतः कीदृशी राजधानी अस्ति ?

चलच्चित्रस्य निर्माणं Xihong Film and Television, Wanda Film, Happy Mahua Pictures, Ruyi Pictures, Alibaba Pictures, China Film इत्यादिकम्पनीभिः, तथा च Xinli Media, Maoyan Pictures, Hengdian Pictures, Penguin Pictures, Youku इत्यादिभिः कम्पनयः संयुक्तरूपेण निर्मिताः, the पङ्क्तिः विलासपूर्णः इति वर्णयितुं शक्यते, विशेषतः अस्मिन् ए-शेयर-सूचीकृताः कम्पनयः वाण्डा फिल्म्, चाइना फिल्म्, हेङ्गडियन पिक्चर्स् तथा हाङ्गकाङ्ग-सूचीकृताः माओयन् इन्टरटेन्मेण्ट् तथा अलीबाबा पिक्चर्स् च सन्ति

यद्यपि एतेषां निवेशकानां निवेशानुपातः अज्ञातः अस्ति तथापि तदनन्तरं निवेशकाः सूचीकृतकम्पनीनां प्रासंगिकवक्तव्येषु सूचनानि अन्वेष्टुं शक्नुवन्ति २०२४ तमस्य वर्षस्य प्रथमार्धस्य तुओपु इत्यस्य चलच्चित्रबाजारसंशोधनप्रतिवेदने अपि सूचितं यत्: सूचीबद्धनिर्माणकम्पनीषु चीनचलच्चित्रनिवेशस्य चलच्चित्रेषु सर्वाधिकं संचयी बक्स् आफिसः अस्ति, तदनन्तरं हेङ्गडियनचलच्चित्रं दूरदर्शनं च, तदनन्तरं अलीबाबा पिक्चर्स्, चाइना रुयी, माओयान इन्टरटेन्मेण्ट् च सन्ति बक्स् आफिस क्रमाङ्कनम्। सूचीकृतानां नाट्यशृङ्खलानां मध्ये चीनचलच्चित्रं वाण्डा-चलच्चित्रं च बक्स् आफिस-मध्ये प्रथमस्थानं प्राप्तवान्, तदनन्तरं शङ्घाई-चलच्चित्रं दूरदर्शनं च ।

पूंजीबाजारे अपेक्षितप्रचारेन चालितः, चलच्चित्रस्य विमोचनेन सह, एतेषां सूचीकृतानां कम्पनीनां शेयरमूल्यानि परिवर्तनस्य लक्षणं दर्शितवन्तः, प्रासंगिकसंस्थाः च पूर्वमेव क्रीडायां प्रविष्टाः सन्ति, यथा वाण्डा फिल्म्, चाइना फिल्म्, हेङ्गडियन पिक्चर्स् इत्येतयोः सर्वेषां कृते प्रथमत्रिमासे प्रासंगिकनिवेशसंस्थाः स्वस्य धारणावर्धनं वा नूतननिवेशं वा कृतवन्तः ।

तेषां प्रदर्शनात् न्याय्यं चेत् वाण्डा फिल्म् "प्रदर्शने" अग्रणीः अभवत् : जुलै १० दिनाङ्के वाण्डा फिल्म् इत्यनेन वर्षस्य प्रथमार्धस्य प्रदर्शनस्य पूर्वानुमानं प्रकाशितम् वर्षं ७१ मिलियन युआन् आसीत् - १०१ मिलियन युआन् गतवर्षस्य समानकालस्य तुलने ७५.६७%–८२.९०% न्यूनता (चित्रं ४ पश्यन्तु) ।



प्रदर्शनपूर्वावलोकनघोषणायां वाण्डा फिल्म् इत्यनेन वर्षस्य प्रथमार्धे प्रदर्शने परिवर्तनस्य कारणानि व्याख्यातानि : २०२४ तमस्य वर्षस्य प्रथमार्धे द्वितीयत्रिमासे शीर्षचलच्चित्रानाम् अपर्याप्तआपूर्तिः तथा च बक्स् आफिसस्य मन्दप्रदर्शनेन प्रभावितः विपण्यां, चीनीयचलच्चित्रविपण्यस्य समग्रपुनरुत्थानम् अपेक्षितापेक्षया न्यूनम् आसीत् । २०२४ तमस्य वर्षस्य एप्रिलमासात् जूनमासपर्यन्तं राष्ट्रियचलच्चित्रस्य बक्स् आफिसः ७.४२ अरब युआन् आसीत्, यत् वर्षे वर्षे २८.७% न्यूनता अभवत्, यत् २०१९ तमे वर्षे समानकालस्य केवलं ५८.५% आसीत्, एकवर्षे on-year decrease of 31.2%, which was only 58.5% of the same period in 2019. 55.8% केचन लोकप्रियाः समयसूचनाः विहाय, अविश्रामदिवसीयः बक्स् आफिसः तुल्यकालिकरूपेण मन्दः अस्ति।

रिपोर्टिंग्-काले कम्पनीयाः घरेलु-रङ्गमण्डपेषु ३.१३ अर्ब-युआन् (सेवाशुल्कं विहाय) बक्स्-ऑफिसं प्राप्तम्, वर्षे वर्षे १४.५% न्यूनता, चलच्चित्रदर्शकानां संख्या च ७५ मिलियनं, वर्षे वर्षे न्यूनता च अभवत् of 14.3% तस्मिन् एव काले विदेशेषु चलच्चित्रविपण्ये समग्ररूपेण न्यूनतायाः प्रभावेण कम्पनीयाः ऑस्ट्रेलिया-रङ्गमण्डपानां राजस्वं अपेक्षितापेक्षया न्यूनम् आसीत्, तथा च नाट्यगृहसञ्चालनभाडा, मूल्यह्रासः इत्यादयः नियतव्ययः अधिकः आसीत्, येन हानिः अभवत् द्वितीयत्रिमासे कम्पनीयाः नाट्यविभागे।

यद्यपि द्वितीयत्रिमासे चलच्चित्रविपण्यं तुल्यकालिकरूपेण समतलं आसीत् तथापि ग्रीष्मकालस्य आगमनेन सह वाण्डा चलच्चित्रम् अद्यापि विश्वसिति यत् वर्षस्य उत्तरार्धे अपि विपण्यं पुनः पुनः स्वस्थतां प्राप्स्यति इति कम्पनी अवदत् यत् एतावता "कैच् ए बेबी", "रेट्रोग्रेड् लाइफ्", "अण्डर द स्ट्रेन्जर", "डिक्रिप्शन", "लेजेण्ड्", "व्हाइट् स्नेक्", "डेस्पिकेबल मी ४" तथा "डेड्पूल् एण्ड्... इत्यादीनि महत्त्वपूर्णानि चलच्चित्राणि... Wolverine" इति विमोचनं निर्धारितम् अस्ति। , प्रकारैः विविधविषयैः च समृद्धाः। उच्चगुणवत्तायुक्ताः शीर्षचलच्चित्राः चलच्चित्रं गन्तुं माङ्गल्याः निरन्तरविमोचनं प्रोत्साहयिष्यन्ति तथा च बक्स् आफिस तथा चलच्चित्रं गच्छन् उपस्थितिः निरन्तरं वर्धयिष्यन्ति इति अपेक्षा अस्ति, यस्य चलच्चित्रविपण्ये तथा च कम्पनीयाः नाट्यगृहपक्षे परिचालने सकारात्मकः प्रभावः भविष्यति इति अपेक्षा अस्ति

२०२४ तमस्य वर्षस्य उत्तरार्धे कम्पनीयाः चलच्चित्रभण्डारः अपि तुल्यकालिकरूपेण प्रचुरः अस्ति "Catch a Baby" तथा "White Snake: The Floating Life" इति चलच्चित्रेषु निर्माणं वितरणं च १६ जुलै दिनाङ्के १० अगस्तदिनाङ्के च निर्धारितम् अस्ति किल्" सम्प्रति सिनेमागृहेषु सन्ति, "एलियन" "अण्डर द मेन्" "डिक्रिप्टेड्" च २६ जुलै दिनाङ्के अगस्त ३ दिनाङ्के च प्रदर्शिताः भविष्यन्ति ।"मैन्स्लाफ्टर् ३", "ए क्लाउड् लुक्स् लाइक यू", "लायर्" इत्यादीनि चलच्चित्राणि सन्ति also expected to be released within the year Company content अन्त्यप्रदर्शने अपि अधिकं सुधारः भविष्यति।

प्रथमत्रिमासे वाण्डा फिल्मस्य संस्थागतधारणानां क्रमणं कृत्वा शीर्षदशतरलभागधारकाणां मध्ये क्यूएफआईआई, दक्षिणीयसंपत्तिप्रबन्धनम्, चाइना मर्चेंट्स् सिक्योरिटीजः, ज़िंगक्वान् फण्ड् च सर्वेषां धारणानां वृद्धिः अभवत् (चित्रं ५ पश्यन्तु)।



तदतिरिक्तं "कैच् ए बेबी" इत्यस्य लोकप्रियतायाः सह एतत् अपि दत्तवान् हाङ्गकाङ्गस्य स्टॉक्स् मध्ये माओयन् चलच्चित्रं दूरदर्शनं च विपण्यां अपेक्षितं सुधारं जनयति। मोर्गन स्टैन्ले इत्यस्य नवीनतमस्य प्रतिवेदनस्य अनुसारं १५ जुलै दिनाङ्के माओयान् इन्टरटेन्मेण्ट् इत्यस्य शेयरमूल्यं आगामिषु १५ दिनेषु उद्योगात् अधिकं प्रदर्शनं करिष्यति, यत्र ६०% तः ७०% यावत् घटनस्य सम्भावना अस्ति, यस्य लक्ष्यमूल्यं ११.६ हाङ्गकाङ्ग डॉलरं "अतिभारं" च अस्ति । रेटिंग्। कारणं यत् गतसप्ताहस्य समाप्तेः अनन्तरं "Catch Me" इति ब्लॉकबस्टर-चलच्चित्रेण उष्णचर्चा उत्पन्ना इति कारणेन मार्केट्-मध्ये सुधारः भविष्यति इति अपेक्षा अस्ति । मोर्गन स्टैन्ले इत्यनेन "कैच् ए बेबी" इत्यस्य बक्स् आफिस पूर्वानुमानं पूर्वस्य २ अरब युआन् इत्यस्मात् ३ बिलियन युआन् इत्यस्मात् अधिकं यावत् वर्धितम्, तथा च तस्य मतं यत् ग्रीष्मकालीन बक्स् आफिस पूर्वानुमानस्य ऊर्ध्वगामि प्रवृत्तिः अस्ति इति। बैंकस्य मतं यत् माओयान् इन्टरटेन्मेण्ट् इत्यस्य लाभः ब्लॉकबस्टर-चलच्चित्रेभ्यः अपेक्षितापेक्षया उत्तम-चलच्चित्र-विपण्येन च भविष्यति ।

ग्रीष्मकालीनविमोचनं चलच्चित्रविपण्यस्य कृते उत्साहवर्धनं भवितुम् अर्हति

अधिकलोकप्रियप्रतिक्रमणानां प्रतीक्षां कुर्वन् सामग्रीगुणवत्ता मूलम् अस्ति

ग्रीष्मकालीनचलच्चित्रस्य ऋतुः प्रफुल्लितः अस्ति, विशेषतः "कैच मी" इत्यादीनि ब्लॉकबस्टर-चलच्चित्राणि, ये घरेलु-चलच्चित्र-विपण्याय बाहौ शक्तिशालीं शॉट् दातुं शक्नुवन्ति, यत् अद्यापि समग्र-आरोहणे अस्ति

तुओपु-आँकडानां अनुसारं २०२४ तमस्य वर्षस्य प्रथमार्धे मुख्यभूमिचलच्चित्रेषु कुलबक्स् आफिसः २३.७७३ अरब युआन् आसीत्, यत् वर्षे वर्षे ९.५०% न्यूनता, २०१९ तमस्य वर्षस्य ७६% यावत् पुनः प्राप्तम् ब्लॉकबस्टर-चलच्चित्रस्य अभावः, शीर्ष-चलच्चित्रेषु विपण्यां प्रभावस्य अभावः च बक्स्-ऑफिस-क्षेत्रे न्यूनतायाः मुख्यकारणानि सन्ति । नाट्यसञ्चालनस्य दृष्ट्या सिनेमागृहाणां बक्स् आफिस-मात्रायां महती न्यूनता अभवत्, यत्र २५ लक्षं युआन्-रूप्यकाणि सन्ति, ततः परं च २०१९ तमे वर्षे यत् आसीत् तस्य ६०% एव । परन्तु वर्षस्य प्रथमार्धे नाट्यगृहेषु नवनिर्मितानां च नाट्यगृहाणां संख्या पुनः सकारात्मकवृद्धिं प्राप्तवती अस्ति । तेषु नाट्यगृहेषु १२,७०० नाट्यगृहाणि सन्ति, यत् वर्षे वर्षे ४.६% वृद्धिः अभवत् । ५०८ नूतनानि सिनेमागृहाणि आसन्, वर्षे वर्षे २९.९% वृद्धिः, मुख्यतया फेब्रुवरीमासे संख्यावृद्धिः केन्द्रीकृता ।

वर्तमान समये उपभोक्तृणां चलच्चित्रदर्शनस्य उत्साहः अद्यापि पुनः आगच्छति स्म -मुखम् (चित्रम् ६ पश्यन्तु)।



सम्प्रति निर्मातारः अद्यापि चलच्चित्रक्षेत्रे विशेषतः ब्लॉकबस्टरचलच्चित्रेषु बृहत्विजेतारः सन्ति । अग्रे ये नूतनाः चलच्चित्राः प्रदर्शिताः भविष्यन्ति तेषु अद्यापि हिट् सामग्रीनां अभावः नास्ति (चित्रम् ७) ।हाल ही में मिन्शेंग प्रतिभूति रिपोर्ट्सप्रमुखचलच्चित्रनिर्मातृषु, सिनेमारेखासु, टिकटकम्पनीषु च ध्यानं दातुं अनुशंसितं भवति, यत्र वाण्डा फिल्म्, बोना पिक्चर्स्, माओयन् इन्टरटेन्मेण्ट्, अलीबाबा पिक्चर्स्, हैप्पी ब्लू ओशन, हेङ्गडियन फिल्म एण्ड टेलिविजन, शङ्घाई फिल्म्, चाइना लिटरेचर ग्रुप्, चाइना फिल्म इत्यादयः सन्ति .



तदतिरिक्तं यथा पूर्वं उक्तं, अधिकाधिकं चलच्चित्रं मुखवाणीद्वारा प्रदर्शितं भवति, यत् चलचित्रदर्शकानां स्पर्शं कर्तुं उच्चगुणवत्तायुक्ता सामग्री आवश्यकी भवति । सामग्रीः चलच्चित्रस्य मूलप्रतिस्पर्धा अस्ति अद्यत्वे प्रौद्योगिक्याः विकासेन शूटिंग्-चित्रं अधिकाधिकं प्रभावशालिनीं कर्तुं शक्यते, परन्तु यत् वस्तुतः हृदयं स्पृशति, स्मर्तुं शक्यते, व्यापकरूपेण च प्रसारयितुं शक्यते, तत् अद्यापि सामग्री एव

विगतदशकेषु पश्चात् पश्यन् देशे विदेशे च शास्त्रीयरूपेण प्रशंसितानां वंशानुगतानां चलच्चित्रदूरदर्शनकार्याणां अपवादाः नास्तिअतः उपर्युक्ताः संस्थाः ध्यानं दातुं अनुशंसन्तिचीनसाहित्यसमूहः इत्यादीनां सूचीकृतकम्पनयः उत्तम-अनलाईन-कृतीनां सफलतया चलच्चित्र-दूरदर्शनयोः अनुकूलनं कुर्वन्ति, येन IP-उद्योगशृङ्खलायाः सम्बद्धता चालिता भवति । , यस्य परिणामेण विशालं व्यावसायिकं मूल्यं भवति!

(लेखे उल्लिखिताः व्यक्तिगत-समूहाः केवलं उदाहरणार्थं विश्लेषणं भवन्ति, निवेशपरामर्शं न भवन्ति ।)