समाचारं

ट्रम्पस्य प्रचारसहचरस्य Vance biopic surge इत्यस्य दर्शकाः

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१५ जुलै दिनाङ्के स्थानीयसमये ओहायो-नगरस्य ३९ वर्षीयः अमेरिकी-सीनेटरः जे.डी. तस्मिन् एव दिने "हिल्बिली एलेजी: ए मेमोइर् आफ् ए फैमिली एण्ड् कल्चर इन क्राइसिस्" इति वैन्सस्य संस्मरणग्रन्थात् रूपान्तरितम् अस्यैव नामस्य चलच्चित्रं तत्क्षणमेव नेटफ्लिक्स् इत्यस्य शीर्षदशचलच्चित्रसूचौ षष्ठस्थानं प्राप्तवान् १५ जुलै-दिनाङ्कस्य सम्पूर्णदिनस्य कृते नेटफ्लिक्स्-मञ्चे अस्य दर्शकानां संख्या १९.२ मिलियन-निमेषपर्यन्तं प्राप्तवती, यत् जुलै-मासस्य १४ दिनाङ्के १५ लक्ष-निमेषस्य दर्शनस्य तुलने ११७९% वृद्धिः अभवत्


"रेडनेक एलेजी" पोस्टर

वैन्स् इत्यस्य जन्म ओहायो-नगरे १९८४ तमे वर्षे अगस्तमासस्य २ दिनाङ्के अभवत् ।उच्चविद्यालयात् स्नातकपदवीं प्राप्त्वा सः सेनायाः सेवां कृतवान्, इराक्-युद्धकाले युद्धसञ्चारकरूपेण च कार्यं कृतवान् । सैन्यसेवातः निवृत्तः सन् ओहायो राज्यविश्वविद्यालये राजनीतिशास्त्रं दर्शनं च अधीत्य येल् विधिविद्यालयात् जे.डी. २०१६ तमे वर्षे तस्य मुख्यं कार्यं प्रौद्योगिकी-उद्योगे उद्यम-पूँजीपतिरूपेण अस्ति संयुक्तराज्यसंस्था (औद्योगिकक्षेत्राणि ये कदाचित् गौरवपूर्णाः आसन् ततः क्षीणाः अभवन्) ।


"रेडनेक् एलेजी" वैन्स् इत्यस्य विकासस्य वातावरणं प्रक्रियां च प्रस्तुतं करोति ।

पुस्तकस्य प्रकाशनानन्तरं २०१६ तमे वर्षे २०१७ तमे वर्षे च न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​बेस्टसेलर-सूचौ एतत् आसीत् ।पाठकानां कृते ट्रम्पः निर्वाचने किमर्थम् इति अवगन्तुं साहाय्यं कर्तुं षट् उत्तमपुस्तकेषु अन्यतमम्" इति अपि उक्तम् ." पश्चात् "अपोलो १३" "ए ब्यूटीफुल् माइण्ड्" इत्येतयोः निर्देशकः रॉन् हावर्डः चलच्चित्रे रूपान्तरितवान्, यस्मिन् हॉलीवुड्-नगरस्य प्रसिद्धाः अभिनेतारः एमी एडम्स्, ग्लेन् क्लोज् च अभिनयम् अकरोत्, २०२० तमस्य वर्षस्य नवम्बर्-मासस्य २४ दिनाङ्के च प्रदर्शितम् ।नेटफ्लिक्स्-मञ्चे

परन्तु "हिलबिली एलेजी" इति चलच्चित्रं प्रदर्शितस्य अनन्तरं मीडिया-मान्यतां प्राप्तुं असफलम् अभवत् । अनेके चलच्चित्रसमीक्षकाः अपि मन्यन्ते यत् एतत् चलच्चित्रं निश्चितरूपेण निर्देशकस्य रॉन् हावर्डस्य करियरस्य "दुष्टतमं चलच्चित्रम्" अस्ति, चलच्चित्रसमीक्षासंग्रहजालस्थले "Rotten Tomatoes" इत्यत्र अस्य वर्तमानं रेटिंग् केवलं २५% अस्ति । तस्मिन् वर्षे पुरस्कारस्य ऋतौ यद्यपि चलच्चित्रे पितामहस्य भूमिकां निर्वहन्त्याः ग्लेन् क्लोज् इत्यस्याः गोल्डन् ग्लोब् पुरस्कारः, स्क्रीन एक्टर्स् गिल्ड् पुरस्कारः, अमेरिकन क्रिटिक्स चॉयस् पुरस्कारः इत्यादीनि बहवः नामाङ्कनानि प्राप्तानि तथापि सा गोल्डन् रास्पबेरी पुरस्कारं अपि प्राप्तवती सर्वाधिकं दुष्टसहायकअभिनेत्री इति नामाङ्कितस्य अस्य चलच्चित्रस्य दुष्टनिर्देशकस्य, दुष्टतमस्य पटकथायाः च गोल्डन् रास्पबेरीपुरस्कारस्य नामाङ्कनं प्राप्तम् ।


"हिल्बिली एलेजी" इत्यस्य सामान्यतया चलच्चित्रसमीक्षकाणां नकारात्मकसमीक्षा प्राप्ता ।

यथा ऑनलाइन-मञ्चेषु चलच्चित्रस्य दृश्यानां संख्या अत्यन्तं वर्धिता, तथैव मूलपुस्तकस्य "हिलबिली एलेजी" इत्यस्य पेपरबैक्-संस्करणम् अपि अमेजनस्य सर्वाधिकविक्रयितपुस्तकसूचौ १६ जुलै दिनाङ्के प्रथमस्थानं प्राप्तवान्, हार्डकवरसंस्करणं च हार्डकवर-संस्करणे प्रथमस्थानं प्राप्तवान् बेस्टसेलर सूची द्वितीया।