समाचारं

धातुशरीरं प्रत्यागच्छति !OnePlus Nord 4 विमोचितम्: २,६०० युआन् तः आरभ्य

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन १७ जुलै दिनाङ्के ज्ञापितं यत् अद्य वनप्लस् इत्यनेन इटलीदेशे मध्यस्तरीयं मॉडल् वनप्लस् नोर्ड् ४ विमोचितम्।

मूल्यस्य दृष्ट्या OnePlus Nord 4 8GB+128GB इत्यस्य मूल्यं 29,999 भारतीयरूप्यकाणि (लगभग RMB 2,600), 8GB+256GB इत्यस्य मूल्यं 32,999 भारतीयरूप्यकाणि (लगभग RMB 2,870), 12GB+256GB इत्यस्य मूल्यं 35,999 भारतीयरूप्यकाणि (लगभगम् आरएमबी २,८७०)।(कुल आरएमबी ३,१३०)।


OnePlus Nord 4 इत्यस्य चीनीयसंस्करणं OnePlus Ace 3V इति अस्ति, दुर्लभधातुशरीरस्य उपयोगेन, फ़ोनस्य स्वरूपं पुनः परिकल्पितम् अस्ति, तथा च तले क्लासिक U-आकारस्य एंटीना-पट्टिका दृश्यते


कोर-विन्यासस्य दृष्ट्या OnePlus Nord 4 इत्यस्मिन् 6.74-इञ्च् OLED प्रत्यक्ष-पर्दे उपयुज्यते, Qualcomm Snapdragon 7+ Gen3 प्रोसेसर-इत्यनेन सुसज्जितम् अस्ति, अग्रे 16 मिलियन-पिक्सेल्, पृष्ठे 50 मिलियन + 8 मिलियन-द्वय-कैमराणि, 5500mAh बैटरी, तथा च... 100W फ्लैश चार्जिंग् समर्थयति।

तदतिरिक्तं OnePlus Nord 4 इत्येतत् OxygenOS 14 प्रणाल्या सह पूर्वं स्थापितं अस्ति, यत् Android 14 इत्यस्य आधारेण गहनतया अनुकूलितं कृतम् अस्ति ।

इदं नूतनं उत्पादं भारते २० जुलै दिनाङ्के पूर्वादेशार्थं उपलभ्यते, अगस्तमासस्य २ दिनाङ्के च विक्रयणार्थं प्रस्थास्यति, अगस्तमासस्य ८ दिनाङ्के च यूरोपे।