समाचारं

शङ्घाई-शेन्झेन्-नगरस्य स्टॉक-एक्सचेंजयोः वचनम् अस्ति!

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


स्रोतः - सिक्योरिटीज टाइम्स्

शङ्घाई-शेन्झेन्-नगरस्य स्टॉक-एक्सचेंजयोः रात्रौ विलम्बेन उक्तम्!

अधुना एव एतत् ज्ञातं यत् विनिमयाः उच्च-आवृत्ति-व्यापारस्य कृते विभेदित-शुल्क-योजनासु केभ्यः विपण्य-संस्थाभ्यः मतं याचन्ते, केचन विदेशीय-संस्थाः असङ्गत-शुल्क-मानकानां विषये चिन्तिताः सन्ति

अस्मिन् विषये शङ्घाई-शेन्झेन्-स्टॉक-एक्सचेंजयोः प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् - वयं उपर्युक्तासु अफवासु ध्यानं दद्मः। अस्मिन् वर्षे आरम्भात् चीनप्रतिभूतिनियामकआयोगस्य एकीकृतनियोजनस्य अन्तर्गतं विनिमयेन प्रोग्रामितव्यापारस्य पर्यवेक्षणं सुदृढं कृत्वा प्रासंगिकनीतीनां उपायानां च कार्यान्वयनस्य प्रवर्धनं निरन्तरं कृतम् अस्ति। सम्प्रति, वयं उच्च-आवृत्ति-व्यापारस्य कृते विभेदित-चार्जिंग-योजनायाः विषये शोधं प्रदर्शनं च कुर्मः, वयं घरेलु-विदेशीय-निवेशकानां मध्ये स्थिरतायाः सिद्धान्तस्य पालनम् करिष्यामः, सर्वेषां विपण्य-प्रतिभागिभिः सह न्यायपूर्वकं व्यवहारं करिष्यामः, पूर्ण-मूल्यांकनस्य आधारेण प्रासंगिक-चार्जिंग-तन्त्रे सुधारं करिष्यामः | तथा गणना, उच्च-आवृत्ति-मात्रा-व्यापारस्य पर्यवेक्षणं च सुदृढं कुर्वन्तु Targeted, don’t worry about unfair treatment. उच्च-आवृत्ति-व्यापार-संस्थानां सह सम्बद्धानां विभेदित-चार्जिंग-व्यवस्थानां विषये वयं भविष्ये विपण्य-संस्थानां मतं सुझावं च पूर्णतया श्रोष्यामः, तान् सुचारुतया व्यवस्थिततया च प्रारम्भं करिष्यामः |.



अस्मिन् वर्षे जूनमासे शङ्घाई-शेन्झेन्-उत्तर-विनिमययोः सार्वजनिकरूपेण "प्रोग्रामेड्-व्यापार-प्रबन्धनस्य कार्यान्वयन-नियमाः (टिप्पण्याः मसौदा)" (अतः परं "कार्यन्वयन-नियमाः" इति उच्यन्ते) इति विषये मतं याचितम् सिक्योरिटीज टाइम्स् इत्यस्य एकः संवाददाता पूर्वं ज्ञातवान् यत् शङ्घाई-शेन्झेन्-उत्तर-विनिमय-योः प्रोग्रामेड्-व्यापारस्य कृते लक्षित-असामान्य-व्यापार-निरीक्षण-मानकानि निर्मितवन्तः, येषां परीक्षण-सञ्चालनं आन्तरिकरूपेण कृतम् अस्ति, तथा च प्रोग्रामित-असामान्य-व्यापार-व्यवहारस्य निगरानी-मानकान् समुचितरीत्या क समये एव ।

वस्तुतः टिप्पणीनां कृते "कार्यन्वयननियमानां" मसौदे बहुपूर्वं अस्मिन् वर्षे फरवरी-मासस्य १९ दिनाङ्के शङ्घाई-शेन्झेन्-स्टॉक-एक्सचेंजयोः लेनदेन-निरीक्षणस्य समये ज्ञातं यत् निङ्गबो-लिंग्जुन्-द्वारा प्रबन्धित-बहुविध-उत्पादानाम् अनेक-सङ्ख्यायाः स्टॉक्-विक्रयः अभवत्, मार्केट्-सूचकाङ्कः च पतितः शीघ्रं अल्पकाले एव सामान्यव्यवहारं प्रभावितं करोति। तस्य प्रतिक्रियारूपेण विनिमयेन व्यापारं प्रतिबन्धयितुं वा निलम्बयितुं वा उपायाः कृताः तथा च निङ्गबो लिङ्गजुन् इत्यस्य नामधेयेन प्रासंगिकप्रतिभूतिलेखानां सार्वजनिकरूपेण निन्दा कृता।

मम देशस्य नियामकाधिकारिणः परिमाणात्मकव्यापारस्य विकासे ध्यानं दत्तवन्तः, नियामकपरिपाटानां श्रृङ्खलां प्रवर्तयन्ति, क्रमेण नियामकव्यवस्थायां सुधारं च कृतवन्तः इति संवाददाता ज्ञातवान्

सम्पादकः चेन लिक्सियाङ्ग

प्रूफरीडिंग : यांग शुक्सिन