समाचारं

CAFA इत्यस्य सुप्रसिद्धानां महिलाचित्रकारानाम् प्रथमपीढी, Shao Jingkun इत्यस्य चित्रशैली साहसिकं सुचारु च अस्ति!

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कलां प्रसारयन्तु सुखं वपयन्तु।

देशी एवं विदेशी प्रसिद्ध कलाकार |


शाओ जिंग्कुन् इत्यस्य चित्रशैली प्रबलं सुस्पष्टं च अस्ति । चित्राणि वा, मानवचित्रं वा, परिदृश्यं वा पुष्पाणि वा, सा चित्रसादृश्यं न अनुसृत्य जनानां चरित्रं आकर्षणं च ग्रहीतुं शक्नोति तस्याः चित्राणि समग्रसंरचनायाः प्रभावस्य च, प्रकाशस्य वर्णस्य च प्रतिबिम्बस्य, मिश्रणस्य च विषये ध्यानं ददति भावस्य दृश्यानां च, ते च निर्विघ्नतया एकीकृताः सन्ति।——प्रस्तावना

चीनदेशः

चित्रकारी

by: अन्तर्राष्ट्रीय कला दृश्य


शाओ जिंगकुन

जन्म हार्बिन्, हेइलोङ्गजियाङ्ग प्रान्त, (१९३२- ) ।


शाओ जिंगकुन (१९३२- ), हार्बिन्, हेइलोङ्गजियांग प्रान्तस्य मूलनिवासी । चीनी कलाकारसङ्घस्य सदस्यः, ललितकला-केन्द्रीय-अकादमीयाः प्राध्यापकः, जू बेइहोङ्ग-स्टूडियो-शिक्षकः, चीन-पुराण-प्रोफेसर-सङ्घस्य सदस्यः च । १९५३ तमे वर्षे केन्द्रीयललितकला-अकादमीतः स्नातकपदवीं प्राप्तवान्, अनन्तरं स्नातकोत्तर-अध्ययनार्थं विद्यालये एव स्थितवान् । १९६२ तमे वर्षे बीजिंग-कला-अकादमीयाः ललितकलाविभागे स्नातकोत्तर-शिक्षकरूपेण कार्यं कृतवान् १९६२ तमे वर्षे चीनकलाकारसङ्घः चित्रकारौ डोङ्ग् ज़िवेन्, वू गुआन्झोङ्ग्, शाओ जिंग्कुन् च स्केचिंग्-निर्माणार्थं तिब्बत-देशं गन्तुं संगठितवान्, यत् यावत्कालं यावत् स्थापितं अर्धवर्षम् । बीजिंग-नगरं प्रत्यागत्य तस्य कृतयः कलासङ्ग्रहालयेषु प्रदर्शिताः, राष्ट्रव्यापिरूपेण भ्रमणप्रदर्शनानि च अभवन् ।

काल्पनिक बाल्यकाल 122 × 91 (कैनवास पर तेल चित्रकला) 2006▼


हार्बिनस्य चर्चः ३२×२६ सेमी (कागजस्य उपरि तैलचित्रम्) १९८८▼


सः बाल्यकालात् एव नृत्य-सङ्गीत-चित्रकला-विषये मुग्धः आसीत्, परन्तु अन्ततः चित्रकलाम् आजीवनं कार्यं कृतवान् । सा १९४९ तमे वर्षे राष्ट्रियपेकिङ्ग् कलामहाविद्यालये (केन्द्रीयललितकला-अकादमीयाः पूर्ववर्ती) प्रवेशं प्राप्तवती, जू बेइहोङ्ग्, जियाङ्ग झाओहे, ये किआन्यु, डोङ्ग ज़ीवेन् इत्यादीनां प्रत्यक्षछात्रा आसीत्सा अपि प्रथमा पीढी अस्ति प्रसिद्धानां महिलाचित्रकारानाम् अस्ति यस्याः उत्कृष्टाः उपलब्धयः उपलब्धयः च सन्ति येषां संवर्धितः केन्द्रीयललितकला-अकादमी न्यू-चीन-संस्थायाः स्थापनायाः अनन्तरं कृताः सन्ति

श्वेतपुष्पाणि लालपुष्पाणि च ४६×३२ से.मी.(कैनवासे तैलम्) १९९५▼


१९५० तमे दशके आरम्भे यत् यथार्थवादी शिक्षणव्यवस्था जू बेइहोङ्गमहोदयेन स्वस्य सम्पूर्णं जीवनं यावत् कार्यं कृतवती, सा मुक्तक्षेत्राणां साहित्यिककलाविचारैः सह एकीकृता अस्ति, अनेकानां पीढीनां प्रयत्नानाम् अनन्तरं अधिका परिपूर्णा अभवत् तस्मिन् समये ललितकला अकादमी सृजनात्मकक्षमतायुक्ताः, अध्यापन-अनुभवयुक्ताः च बहवः शिक्षकाः चित्रकाराः च सङ्गृहीतवन्तः same grade.एतत् अपूर्वम् आसीत् शिक्षणस्य वातावरणं वाष्पयुक्तं रोमाञ्चकं च आसीत्। जू बेइहोङ्ग इत्यनेन वकालतम्, स्थापिता च यथार्थवादी कलात्मकचिन्तनं शिक्षणव्यवस्था च न केवलं मूलभूतस्केचिंगकौशलस्य प्रशिक्षणाय महत् महत्त्वं ददाति, अपितु मानवीयकलागुणानां संवर्धनं प्रति अपि केन्द्रीक्रियते। व्यावसायिकप्रशिक्षणं सामूहिकरूपेण चित्रकलाविभागः इति उच्यते, छात्राः भिन्नविषयाणां अनन्तरं भिन्नविषयान् शिक्षितुं शक्नुवन्ति । शाओ जिंग्कुन् अस्मिन् वातावरणे पोषितः, पोषितः, वर्धितः च । स्वस्य व्यक्तिगतस्वभावस्य, अन्वेषणस्य, परिश्रमस्य च कारणात् तैलचित्रेषु प्रकाशस्य, वर्णस्य च प्रभावपूर्णं मिश्रणं सा बहु रोचते ।

जॉर्जियाई वधू 131×97cm (कैनवास पर तेल चित्र) 1993▼


१९६२ तमे वर्षे सा डोङ्ग ज़ीवेन्, वु गुआन्झोङ्ग् इत्यनेन सह जीवने गभीरं गत्वा रेखाचित्रं निर्मातुं तिब्बतदेशं गता, येषु तिब्बतीजनानाम् जीवनं प्रतिबिम्बितानि अनेकानि चित्राणि, परिदृश्यानि, शैल्याः चित्राणि च चित्रितानि, येन तैलचित्रकलायां तस्याः प्रतिभा प्रकाशिताकालान्तरेण जीवनस्य विपर्ययैः च तस्याः कलात्मकाभ्यासः अधिकः परिपक्वः अभवत्, तस्याः व्यक्तित्वं शैली च अधिकं विशिष्टं जातम्तस्याः अधिकांशं चित्रं रेखाचित्रणं कृत्वा सम्पन्नं भवति, परन्तु सा कदापि दृश्यानां कठोररूपेण चित्रणं न करोति, प्रकाशं, छाया, वर्णं च सम्मुखीभवति, स्वस्य सृजनात्मकरागं विकीर्णं करोति, स्वस्य प्रेरणाम्, प्रज्ञां च सक्रियं करोति, अद्भुतं सृजनात्मकं क्षेत्रे प्रवेशं करोति च

राष्ट्रीय सौन्दर्य एवं स्वर्गीय सुगन्ध 64×55 सेमी (कैनवास पर तेल) 1996▼


शाओ जिंग्कुन् इत्यस्य चित्रशैली प्रबलं सुस्पष्टं च अस्ति । चित्राणि वा, मानवचित्रं वा, परिदृश्यं वा पुष्पाणि वा, सा चित्रसादृश्यं न अनुसृत्य जनानां चरित्रं आकर्षणं च ग्रहीतुं शक्नोति तस्याः चित्राणि समग्रसंरचनायाः प्रभावस्य च, प्रकाशस्य वर्णस्य च प्रतिबिम्बस्य, मिश्रणस्य च विषये ध्यानं ददति भावस्य दृश्यानां च, ते च निर्विघ्नतया एकीकृताः सन्ति। तस्याः ठोसमूलचित्रकौशलं, वर्णानाम् तीक्ष्णनिरीक्षणं च वर्णस्य रेखाचित्रस्य च सम्बन्धं कुशलतया संयोजयितुं समर्थयति । तस्याः वर्णस्य उपयोगः पूरकवर्णानां प्रबलविपरीतानां मध्ये समन्वयवर्णान् अन्वेष्टुं, किञ्चित् भिन्नसमन्वयकवर्णानां मध्ये विपरीतवर्णान् अन्वेष्टुं च भवति, येन वर्णप्रकाशस्य उपयोगः परस्परं गुञ्जति, प्रकाशते च, धुन्धलं, धुन्धलं, ईथरं, ईथरं च भावः सृजति यदा भवन्तः तस्याः प्रत्येकं तैलचित्रं आस्वादयन्ति तदा तत् लोकगीतं श्रुत्वा जीवनस्य स्पन्दनं, अतिप्रवाहितभावनानां च अनुभूतिम् इव भवति तत् स्त्रियाः अन्तःलोके सिद्धिस्थितिः, सौन्दर्यस्य आह्वानं च।

बाली बालिका 70×59 सेमी (कैनवास पर तेल चित्र) 1994▼


यदा सा चित्रं करोति तदा सा प्रेम्णा भावेन च परिपूर्णा भवति तस्याः ठोसमूलभूतं रेखाचित्रणकौशलं, वर्णानाम् तीक्ष्णनिरीक्षणं च वर्णस्य रेखाचित्रस्य च सम्बन्धं कुशलतया संयोजयितुं समर्थयति तस्याः वर्णस्य उपयोगः पूरकवर्णानां प्रबलविपरीतानां मध्ये समन्वयवर्णान् अन्वेष्टुं, किञ्चित् भिन्नसमन्वयकवर्णानां मध्ये विपरीतवर्णान् अन्वेष्टुं च भवति, येन वर्णप्रकाशस्य उपयोगः परस्परं गुञ्जति, प्रकाशते च, धुन्धलं, धुन्धलं, ईथरं, ईथरं च भावः सृजति यदा भवन्तः तस्याः प्रत्येकं तैलचित्रं आस्वादयन्ति तदा जीवनस्य स्पन्दनं, अतिप्रवाहितभावनाः च अनुभवन्ति, तत् सिम्फोनी इव भवति, स्त्रियाः अन्तःलोके सौन्दर्यस्य आह्वानं च


कैनवासस्य उपरि Cockscomb 74.5cm×84cm तैलचित्रकला 1997


गुलाबपुष्प 75cm×80cm कैनवास पर तैलचित्रकला 1995


मुर्गाः तथा खजूर 61cm×50cm तैलं कैनवासस्य उपरि 1991

अधिकानि कार्याणि प्रशंसन्तु

परितारिका ६०×५० सेमी (कैनवास पर तैल) १९९१▼


महिला कालीन बुनकर 30×30 सेमी (कागज पर तेल चित्र) 1978▼


बैंगनी तथा श्वेत बकाइन पुष्प ८०×७५ सेमी (कैनवास पर तेल चित्र) १९९५▼


बैंगनी 80×75 सेमी (कैनवास पर तेल) 1996▼ के आकर्षण


पितामहः पौत्रः च ९६×८१ (कैनवासे तेलम्) १९७५▼


श्वेत मोगरा 73×61 सेमी (कैनवास पर तेल) 1988▼


एकः वृद्धः उयघुरः पुरुषः समुद्रात्मना शर्टं ३२×२० से.मी.(कागजस्य उपरि तैलचित्रं) धारयन् १९७८▼


उइघुर वेशभूषा 35×20 सेमी (कागज पर तेल चित्र) 1978▼ में बालिका


पृथ्वी, माता 171×90 (कैनवास पर तेल) 1978▼


उइघुर चाची पुष्पयुक्त शिरपट्टा 38×24 सेमी (कागज पर तेल चित्र) 1978▼


फसल 80×100 सेमी (कैनवास पर तेल) 1995▼


जॉर्जियाई पर्वतग्राम 30×20 सेमी (कागज पर तेल) 1987▼


पुष्पाणि खिलन्ति पतन्ति च ८१×७५ से.मी.(कैनवासस्य उपरि तैलम्) १९९२▼


पुष्प मेंगलोंग 80×75 सेमी (कैनवास पर तेल चित्र) 1995▼


हुआ Zhuoma 61×48 सेमी (काष्ठ पर तैलचित्र) 1961▼


चित्रकार शाओ फी 120×90 (कैनवास पर तेल चित्रकला) 1995▼


पीत स्कर्टे बालिका ६५×४५ सेमी (कैनवास पर तेलचित्र) १९९५▼


अवकाश अलाव 100×80 (कैनवास पर तेल चित्र) 1996▼


स्वर्णपुष्प ८०×८० सेमी (कैनवास पर तैलचित्रण) २००४▼


नीलः श्वेतश्च हाइड्रेन्जिया ८४×७४ (कैनवासस्य उपरि सेमी तैलचित्रम्) २००५▼


मोनबा बालिका ५०×४८ सेमी (काष्ठे तैलचित्रकला) १९६१▼


काल्पनिक बाल्यकाल 122 × 91 (कैनवास पर तेल चित्रकला) 2006▼


सपना Jiangnan 45×36 सेमी (कैनवास पर तेल चित्र) 1987▼


द्राक्षा एवं आड़ू 50×38 सेमी (कैनवास पर तेल) 1986▼


ड्रैगनफ्लाई गर्ल 53×46 सेमी (कैनवास पर तेल चित्रकला) 1981▼


कच्चा केकड़ा 50×35 सेमी (कैनवास पर तेल) 1976▼


पक्व केकड़ा 40×27 सेमी (कागज पर तेल) 1976▼


वृक्षस्य छायायाः अधः ६६×५० से.मी.(कैनवासस्य उपरि तैलम्) १९८७▼


नार्सिसिस् ८४×७५ सेमी (कैनवास पर तेल) १९९५▼


ताजिक लड़की 61×50 सेमी (कैनवास पर तेल) 1978▼


मृत्तिकाघटः वन्यपर्वतपुष्पाणि च ३०×१९ सेमी (कैनवासे तेलम्) १९७८▼


कुम्भकार फूलदान में लाल फूल 65×53 सेमी (कैनवास पर तेल) 1993▼


ताम्र गरम बर्तन 59×48 सेमी (कैनवास पर तेल चित्र) 2002▼


उइघुर चाची 35×26 सेमी (कागज पर तेल चित्र) 1978▼


उइघुर कन्या 31×32 सेमी (कागज पर तेल चित्र) 1978▼


उयघुर वृद्ध 30×23 सेमी (कागज पर तेल चित्र) 1978▼


उइघुर हॉकर 37×26 सेमी (कागज पर तेल चित्र) 1978▼


उष्णता ८०×६५ सेमी (कैनवास पर तैलचित्रण) २००१▼


सुगन्धित ८०×७५ सेमी (कैनवास पर तेल) १९९४▼


लिटिल डोल्मा ५३×४५ सेमी (कैनवास पर तेलचित्र) १९८८▼


मम गुरुं स्मरणं——लेखक 130×115 (कैनवास पर तैलचित्र) 1996▼


मत्स्य-बन्दरे सूर्योदयम् ५६×३४ से.मी.(कैनवासस्य उपरि तेलम्) १९७६▼


जेड बोतल छड़ी 80×65 सेमी (कैनवास पर तेल चित्र) 1996▼







【अन्तर्राष्ट्रीय कला दृश्य】

अंकः ३५६२ - CAFA इत्यस्य सुप्रसिद्धानां महिलाचित्रकारानाम् प्रथमपीढी, Shao Jingkun इत्यस्य चित्रशैली बोल्ड्, सुचारु च अस्ति!

प्रतिलिपि अधिकार सूचना

मौलिकतायाः आदरं कुर्मः। यदि "अन्तर्राष्ट्रीयकलादृश्येन" प्रचारितसामग्रीषु प्रतिलिपिधर्मस्य विषयाः सन्ति तर्हि कृपया मूललेखकं सूचयन्तु, वयं तत्क्षणमेव सम्पादयिष्यामः!

अन्तर्राष्ट्रीय कला दृश्य आईडीgvi-art