समाचारं

Honor Router 5 Gigabit Edition 269 युआन् मूल्ये विक्रयणार्थं भवति

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House इत्यनेन १६ जुलै दिनाङ्के ज्ञापितं यत् Honor Wi-Fi 7 router - Honor Router 5 इत्येतत् १७ जुलै दिनाङ्के ०:०० वादने विक्रयणार्थं भविष्यति। इदं उत्पादं "कलागृहनिर्माणम्" इति रूपेण स्थापितं भवति तथा च 4K QAM तथा MLO द्वय-बैण्ड-सङ्ग्रह-प्रौद्योगिकी समर्थयति । अस्मिन् समये प्रथमं संस्करणं गीगाबिट् संस्करणम् अस्ति ।मूल्यम् : 269 युआन


समाचारानुसारं Honor Router 5 “tech home” इति डिजाइन अवधारणाम् अङ्गीकुर्वति ।WiFi7 संजालप्रोटोकॉलस्य समर्थनं करोति, पञ्च-एंटीना-परिसर-विन्यासस्य उपयोगेन तथा च अन्तर्निर्मित-५ उच्च-प्रदर्शन-FEM-चिप्स-इत्यस्य उपयोगेन, यत् अन्ध-बिन्दुं विना १२m2-कवरेजं 360°-कवरेजं च प्राप्तुं शक्नोति



अस्मिन् रूटर् मध्ये अन्तर्निर्मितं लिङ्क् टर्बो इञ्जिन् अस्ति ।एआइ संजालत्वरणस्य समर्थनं कुर्वन्तु, भिन्न-भिन्न-परिदृश्यानां संजाल-वातावरणानां च (२०० तः अधिकाः क्रीडाः, ३ सम्मेलनानि, ८ ऑनलाइन-पाठ्यक्रमाः) बुद्धिपूर्वकं अनुकूलिताः भवितुम् अर्हन्ति;Honor Mesh networking इत्यस्य समर्थनं कुर्वन्तुतथा ए आई द्वय आवृत्ति अनुकूलन, निर्बाधस्विचिंग् तथा बुद्धिमान् प्राधान्य आवृत्तिपट्टिकाः सक्षमाः भवन्ति ।

Honor Smart Space App इत्यस्य माध्यमेन उपयोक्तारः स्वतन्त्रतया तलयोजनानि निर्मातुं शक्नुवन्ति, तथा च बहुस्थानेषु संकेतपरिचयस्य माध्यमेन गृहस्य विभिन्नेषु भागेषु संजालसंकेतस्य सामर्थ्यं सहजतया प्रदर्शयितुं शक्यते। तदतिरिक्तं रूटरः QR कोडं स्कैन् कृत्वा अन्तर्जालप्रवेशस्य समर्थनं अपि करोति ।



IT Home इत्येतत् Honor Router 5 इत्यनेन सह आगच्छति।हाइलाइट्स् निम्नलिखितरूपेण सन्ति।