समाचारं

कामुक-रोमान्टिक-रङ्गानाम् अन्तर्गतं प्रकाशेन छायायाश्च सह मानवशरीरस्य आकर्षकं निकटचित्रम्

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कलां प्रसारयन्तु सुखं वपयन्तु।

देशी एवं विदेशी प्रसिद्ध कलाकार |


पेरिस्-नगरे एतत् होटलं " " इति नाम्ना प्रसिद्धम् अस्ति ।प्रकाशस्य नगरम्"रोमान्टिकनगरं, दक्षिणगोलार्धे आस्ट्रेलियादेशस्य एकः छायाचित्रकारः अस्ति, निक प्राइडोस्। सः एतत् नगरं प्रेरणास्रोतरूपेण उपयुज्य जीवनस्य सुकुमाराणि सौम्यानि च चित्राणि बुनने स्वस्य लेन्सस्य उपयोगं करोति।निकस्य कथा शनैः शनैः प्रकटितस्य चलच्चित्रस्य इव अस्ति, यत्र एकस्य यात्रिकस्य अनन्तं अन्वेषणं, उत्तमजीवनस्य स्नेहपूर्णं च अभिलेखं कथयति ।







निकस्य छायाचित्रयात्रा मनसः दृष्टेः च द्वयप्रवासः अस्ति । दूरस्थस्य आस्ट्रेलिया-महाद्वीपात् कलात्मक-पेरिस्-पर्यन्तं एतत् न केवलं भौगोलिकं कूर्दनं, अपितु कलात्मक-अवधारणासु जीवन-वृत्तिषु च गहनः परिवर्तनः अस्ति पेरिसस्य प्रत्येकस्मिन् कोणे सः आत्मानं स्पृशन्तः क्षणाः प्राप्नुयात् ये दृश्याः साधारणाः इव दृश्यन्ते परन्तु जादूपूर्णाः दृश्यन्ते ते तस्य चक्षुषः अधः भिन्नप्रकारस्य तेजः प्रकाशन्ते। तस्य छायाचित्रणं न केवलं वास्तविकतायाः ग्रहणं, अपितु एकप्रकारस्य भावात्मकं पोषणं, जीवनस्य एकप्रकारस्य सुकुमारं अवलोकनं, बोधः च अस्ति ।








निकस्य छायाचित्रशैलीं "शुद्धं प्राकृतिकं च" इति वर्णयितुं शक्यते । सः प्राकृतिकप्रकाशस्य उपयोगे कुशलः अस्ति, प्रकाशस्य छायायाः च परिवर्तनं सुकुमारवर्णैः सह कुशलतया संयोजयित्वा वास्तविकं स्वप्नरूपं च वातावरणं निर्माति तस्य चक्षुषः अधः प्रातःकाले प्रकाशस्य अधः पुरातनाः वीथीः गल्ल्याः च वा अपराह्णे सूर्यस्य अधः कैफे-गृहस्य आलस्यपूर्णाः कोणाः वा, ते सर्वे उष्णं मृदुं च प्रकाशं निर्वहन्ति, येन जनाः अनैच्छिकरूपेण तस्मिन् लीनाः भवन्ति






विशेषतः उल्लेखनीयं यत् निकः प्रायः स्वस्य कृतीषु आदर्शानां मुखं गोपयितुं चयनं करोति एषा उपचारपद्धतिः कृतीनां आकर्षणं न दुर्बलं करोति, अपितु तेभ्यः गहनतरं भावनात्मकं स्तरं ददाति मॉडलस्य आसनस्य, वस्त्रस्य, पर्यावरणेन सह अन्तरक्रियायाः माध्यमेन सः एकं भावात्मकं अनुनादं प्रसारयति यत् उपरितः परं गच्छति, येन प्रेक्षकाः व्यक्तिं मिलितुं अपि पूर्वं गुप्तं कोमलतां, रोमांसं च गभीरं अनुभवितुं शक्नुवन्ति एषा छायाचित्रण-प्रविधिः न केवलं निकस्य मानवस्वभावस्य गहनबोधं प्रदर्शयति, अपितु तस्य अद्वितीय-अन्तर्दृष्टिः, छायाचित्रकला-अनुसरणं च प्रतिबिम्बयति







निकस्य चक्षुः अधिकतया सावधानः प्रेक्षकः इव अस्ति, न अधीरः, न च अधीरः, जीवनस्य प्रत्येकं विवरणं च शान्ततया गृह्णाति । पर्देषु प्रविश्य मृदुप्रकाशात् आरभ्य, खिडक्याः बहिः पतितानां पतितानां पत्राणां यावत्, अन्तःस्थस्य उष्णप्रकाशपर्यन्तं... एतेषां तुच्छप्रतीतानां विवरणानां कृते निकस्य अर्थस्य अधः नूतनं जीवनं सौन्दर्यं च दत्तं भवति, ते एकत्र उष्णं सुन्दरं किञ्चित् विषादपूर्णं च कथां निर्मान्ति। एतेषु कथासु भव्यशब्दाः वा जानी-बुझकर व्यवस्था वा नास्ति, परन्तु ते अप्रमादेन जनानां हृदयं स्पृशितुं शक्नुवन्ति, येन जनाः व्यस्त-कोलाहलपूर्ण-जीवने किञ्चित् शान्तिं आरामं च प्राप्नुवन्ति









निकस्य चलच्चित्रचित्रकला तस्य कलात्मकसंकल्पनानां भावनात्मकव्यञ्जनस्य च सारः अस्ति । अस्मिन् अङ्कीययुगे सः चलचित्रकॅमेरा-प्रयोगस्य आग्रहं करोति, यत् न केवलं पारम्परिक-चित्रकला-कौशलस्य श्रद्धांजलिः, अपितु समयस्य, बनावटस्य, भावस्य च पोषणम् अपि अस्ति प्रत्येकस्य कार्यस्य पृष्ठतः तस्य जीवनप्रेम, सौन्दर्यस्य अनुसरणं, कालस्य प्रति आदरः च भवति । तस्य चलचित्रकार्यं शरदऋतौ उष्णसूर्यप्रकाशस्य इव मेघान् प्रविश्य जनानां हृदयं प्रकाशयति यदा जनाः उष्णतां अनुभवन्ति तदा तेषां बलं आशा च प्राप्यते।






निक प्राइडॉक्सस्य छायाचित्रणं जीवनस्य सौम्यः स्तोत्रम् अस्ति यत् अस्य अद्वितीयदृष्टिकोणेन, शुद्धशैल्या, गहनभावनाभिः च अस्मान् एकं विश्वं दर्शयति यत् वास्तविकं स्वप्नात्मकं च अस्ति। लोके प्रत्येकं विवरणं जीवनं दत्तं भवति, प्रत्येकं भावः आदरितः प्रस्तुतः च भवति । तस्य कृतयः न केवलं पेरिस्-नगरस्य श्रद्धांजलिः, अपितु जीवनस्य सौन्दर्यस्य उत्सवः अपि सन्ति ।












【अन्तर्राष्ट्रीय कला दृश्य】

संवेदनशीलतायाः रोमान्टिकतायाः च वर्णेन मानवशरीरस्य आकर्षकं प्रकाशं छाया च निकटचित्रम्!

प्रतिलिपि अधिकार सूचना

मौलिकतायाः आदरं कुर्मः। यदि "अन्तर्राष्ट्रीयकलादृश्येन" प्रचारितसामग्रीषु प्रतिलिपिधर्मस्य विषयाः सन्ति तर्हि कृपया मूललेखकं सूचयन्तु, वयं तत्क्षणमेव सम्पादयिष्यामः!

अन्तर्राष्ट्रीय कला दृश्य आईडीgvi-art