समाचारं

अमेरिकनः छायाचित्रकारः जेम्स् इत्यस्य शरीरस्य छायाचित्रकला सुन्दरी अस्ति किन्तु अधीरः नास्ति!

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कलां प्रसारयन्तु सुखं वपयन्तु।

देशी एवं विदेशी प्रसिद्ध कलाकार |


जैमे इबारा, एकं नाम यत् एकं कथां वहति यत् त्रयः महाद्वीपाः विस्तृताः सन्ति तथा च बहुसंस्कृतयः एकीकृत्य तस्य जीवनस्य प्रक्षेपवक्रता यथा रङ्गिणी अस्ति तथा च अनन्तसंभावनाभिः परिपूर्णा अस्ति यथा तस्य चक्षुषः अधः दृश्यानि सन्ति। स्पेनदेशस्य प्राचीन-रोमान्टिक-देशे जन्म प्राप्य सः बाल्यकालात् एव भूमध्यसागरस्य सूर्यप्रकाशे स्नातः अस्ति, इतिहासस्य आधुनिकतायाः च परस्परं संयोजनस्य अद्वितीयं आकर्षणं अनुभवन् अयं नवजातः अनुभवः तस्य हृदये अन्वेषणस्य, सौन्दर्यस्य च बीजं रोपयन्, मूलं कृत्वा अङ्कुरितुं अवसरं प्रतीक्षमाणः इव आसीत् ।








वर्षाणि गच्छन्ति स्म, जैमे इत्यस्य परिवारः दूरस्थं ऑस्ट्रेलियादेशं गतः, यत्र सुन्दराः प्राकृतिकाः दृश्याः, विविधाः संस्कृतिः च सन्ति । अस्मिन् विशाले देशे सः चञ्चलनगरात् विशालमरुभूमिषु, कोट्-डी-अजुर्-नगरात् पन्ना-हरित-वनेषु च भव्यं परिवर्तनं दृष्टवान् ऑस्ट्रेलियादेशस्य प्रत्येकं सूर्योदयं सूर्यास्तं च, मेघानां प्रत्येकं परिवर्तनं च तस्य सौन्दर्यस्य धारणाम् गभीरं स्पृशति स्म, छायाचित्रकलायां च तस्य अनन्तं प्रेम्णः प्रेरणादायिनी च अत्र सः न केवलं प्रकृतेः चमत्कारं नेत्रेण गृहीतुं शिक्षितवान्, अपितु प्रत्येकं क्षणस्य भावः, तापं च हृदयेन अनुभूय शिक्षितवान् ।










तथापि दैवं तत्रैव न स्थगितम् । प्रौढत्वेन जैमे अज्ञातजगत् जिज्ञासा, आकांक्षया च अन्ततः अमेरिकादेशं स्वस्य नूतनगृहरूपेण चिनोति स्म । अयं बहुसांस्कृतिकः द्रवणघटः तस्मै अपूर्वं सृजनात्मकं प्रेरणाम्, दृष्टिं च प्रदत्तवान् । न्यूयॉर्क-नगरस्य नीयन-प्रकाशात् आरभ्य कैलिफोर्निया-देशस्य सुवर्ण-समुद्रतटपर्यन्तं, शिकागो-नगरस्य गगनचुंबीभवनात् आरभ्य सिएटल-नगरस्य वर्षायां भ्रमणं यावत्, प्रत्येकं नगरं, प्रत्येकं यात्रा च तस्य चक्षुषः अधः कथा अभवत् अमेरिकादेशे जैमे न केवलं छायाचित्रकौशलस्य निपुणतां गभीरं कृतवान्, अपितु क्रमेण निरन्तरं अन्वेषणेन अभ्यासेन च स्वस्य अद्वितीयं छायाचित्रशैलीं निर्मितवान्








जैमे इबारा इत्यस्य छायाचित्रणं तस्य जीवनयात्रायाः कलात्मकं प्रस्तुतिः अस्ति तथा च बहुदेशेषु तस्य जीवनस्य अनुभवानां भावनात्मकस्फटिकीकरणं भवति। सः तत् हृदयस्पर्शीं सुन्दरं च कोणं जटिले जगति सर्वदा अन्वेष्टुं शक्नोति, साधारणं दैनन्दिनजीवनं अमरक्षणेषु परिणमयति। तस्य चक्षुषः अधः सौन्दर्यं केवलं दृश्यसुखं न भवति, अपितु भावात्मकप्रतिध्वनिः, जीवनस्य प्रेम, सम्मानः च भवति ।






जैमे इत्यस्य छायाचित्रणेषु वर्णः अनिवार्यः तत्त्वः अस्ति । सः वर्णशक्तिं प्रयुज्य एकं दृश्यम् अनुभवं निर्मातुं कुशलः अस्ति यत् उष्णं, शीतं, स्वप्नात्मकं वा यथार्थं वा भवति । प्रातःकाले सूर्यस्य सौम्यगुलाबीनीलवर्णः वा, अस्तं गच्छन् सूर्यस्य भव्यं सुवर्णवर्णं वा, वर्षाानन्तरं निर्मलस्य नवीनं हरितं वा, सः तत् सम्यक् गृहीत्वा कुशलतया उपयोक्तुं शक्नोति, प्रत्येकं कार्यं जीवनशक्तिपूर्णं कृत्वा। संलग्न।




गतिशीलता जैमे इत्यस्य छायाचित्रणस्य अन्यत् प्रमुखं वैशिष्ट्यम् अस्ति । सः तान् क्षणिकक्षणान् गृहीत्वा गतिशीलं सौन्दर्यं अनन्तकालं यावत् हिमपातं कर्तुं कुशलः अस्ति। तीरस्य प्रहारस्य तरङ्गस्य महिमा वा, उड्डयनपक्षिणां लघुत्वं वा, पदयात्रिकाणां त्वरितपृष्ठानि अपि वा, तस्य कृतीषु एकं प्रवाहितं सौन्दर्यं दृश्यते यत् जनाः वायुध्वनिं श्रुत्वा समयं अनुभवितुं शक्नुवन्ति इव अनुभूयन्ते परिसञ्चरणस्य ।






अतः अपि महत्त्वपूर्णं यत् जैमे इत्यस्य छायाचित्रणं न केवलं प्रौद्योगिक्याः प्रदर्शनम्, अपितु तस्य आन्तरिकजगतोः यथार्थं चित्रणम् अपि अस्ति । सः प्रत्येकं क्षणं शटरं निपीडयति तस्य गहनबोधः जीवनस्य अभिव्यक्तिः च। सः चक्षुषः माध्यमेन जगतः सह वार्तालापं करोति, चित्राणां उपयोगेन कथाः कथयति, भावाः प्रसारयति, चिन्तनं प्रेरयति च । तस्य कृतीः खिडकयः इव सन्ति येन अस्माभिः संभावनाभिः परिपूर्णं विस्तृतं, अधिकं रङ्गिणं जगत् द्रष्टुं शक्यते ।


【अन्तर्राष्ट्रीय कला दृश्य】

अमेरिकनः छायाचित्रकारः जेम्स् इत्यस्य शरीरस्य छायाचित्रकला सुन्दरी अस्ति किन्तु अधीरः नास्ति!

प्रतिलिपि अधिकार सूचना

मौलिकतायाः आदरं कुर्मः। यदि "अन्तर्राष्ट्रीयकलादृश्येन" प्रचारितसामग्रीषु प्रतिलिपिधर्मस्य विषयाः सन्ति तर्हि कृपया मूललेखकं सूचयन्तु, वयं तत्क्षणमेव सम्पादयिष्यामः!

अन्तर्राष्ट्रीय कला दृश्य आईडीgvi-art