समाचारं

जर्मन-चित्रकारः एडवर्ड-गोर्डन्-महोदयः महिलानां पृष्ठ-आकृतीनां चित्रणं बहु रोचते स्म, येन प्रेक्षकाः आश्चर्यचकिताः अभवन्, ते च दबंगाः दृश्यन्ते स्म ।

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कलां प्रसारयन्तु सुखं वपयन्तु।

देशी एवं विदेशी प्रसिद्ध कलाकार |




एडवर्ड बी गोर्डन्

एडवर्ड गोर्डन्

जर्मन चित्रकार

प्रभाववादी चित्रकलायां विशेषज्ञः अस्ति





एडवर्ड गोर्डन् (एडवर्ड बी. गोर्डन्) आधुनिकस्य दैनन्दिनजीवनस्य तीक्ष्णः पर्यवेक्षकः, भावुकः चित्रचित्रकारः च अस्ति तस्य जीवनस्य प्रक्षेपवक्रता लण्डनस्य समृद्धेः बर्लिनस्य गभीरतायाः च मध्ये आरामेन गच्छति । समकालीनसमाजस्य सौन्दर्यस्य सुकुमारभावनाः, क्षणाः च गृहीतुं व्याख्यातुं च गोर्डन् स्वस्य अद्वितीयकलादृष्टिकोणस्य उपयोगं करोति । तस्य कृतीः, चित्राणि वा नगरदृश्यानि वा, मृदु स्वागतयोग्यं वातावरणं उत्सर्जयन्ति, यत् तस्य सावधानीपूर्वकं चयनित-पेस्टल्-स्वरस्य, लघु-ब्रश-प्रहारस्य च माध्यमेन चतुराईपूर्वकं निर्मितम् अस्ति





स्वचित्रेषु गोर्डन् न केवलं रूपस्य यथार्थपुनरुत्पादनं कृतवान्, अपितु पात्राणां गहनभावनाजगत् अन्वेष्टुं दर्शयितुं च स्वं समर्पितवान् तस्य ब्रश-प्रहाराः पृष्ठभागं प्रविश्य सीधा आत्मानं प्राप्तुं समर्थाः इव दृश्यन्ते, येन प्रत्येकं कार्यं जीवनशक्तिपूर्णं, कथा-बोधं च भवति यदा प्रेक्षकाः एतानि चित्राणि प्रशंसन्ति तदा ते प्रायः चित्रं अतिक्रम्य भावात्मकं अनुनादं अनुभवितुं शक्नुवन्ति, यथा तेषां चित्रे पात्रैः सह किञ्चित् सूक्ष्मं सम्बन्धं स्थापितं भवति






चित्रकलायां अतिरिक्तं गोर्डन् नगरीयदृश्यानां, स्टूडियो स्थिरजीवनस्य, मानवीयक्रियाकलापानाम्, पारम्परिकपरिदृश्यानां च निर्माणे समानतया उत्साहेन प्रतिभायाश्च समर्पितवान् तस्य नगरीयदृश्यचित्रं न केवलं भौतिकस्थानानां चित्रणं, अपितु नगरीयभावनायाः सांस्कृतिकवातावरणस्य च गहनदृष्टिः अपि अस्ति । तानि स्टूडियो-स्थिरजीवनानि मानवीयक्रियाकलापस्य दृश्यानि च तस्य तीक्ष्णं ग्रहणं दैनन्दिनजीवनस्य विवरणेषु अद्वितीयदृष्टिकोणं च प्रदर्शयन्ति । पारम्परिकदृश्यस्य विषये गोर्डन् इत्यनेन स्वस्य अद्वितीयेन आधुनिकदृष्टिकोणेन पुनः व्याख्या कृता, प्राचीनपरिदृश्यं नूतनं जीवन्तं, समयस्य बोधं च दत्तवान्










जर्मनीदेशे गोर्डन् इत्यस्य कलात्मकाः उपलब्धयः बहुधा स्वीकृताः प्रशंसिताः च सन्ति । तस्य कृतयः न केवलं चीनदेशस्य प्रमुखेषु कलासङ्ग्रहालयेषु, दीर्घासु च प्रदर्शिताः सन्ति, अपितु विश्वस्य सर्वेभ्यः कलाप्रेमिणां, संग्राहकानाम् अपि ध्यानं आकर्षयन्ति स्वस्य कलात्मकप्रतिभायाः जीवनप्रेमस्य च सह गोर्डन् अतीतं भविष्यं च, परम्परां आधुनिकतां च सम्बध्दयन् एकं सेतुम् सफलतया निर्मितवान्, येन जनाः तस्य कृतीनां प्रशंसाम् कर्तुं शक्नुवन्ति तथा च काल-स्थानं व्याप्तं भावात्मकं अनुनादं सौन्दर्य-आनन्दं च अनुभवन्ति


【अन्तर्राष्ट्रीय कला दृश्य】

जर्मन चित्रकारः एडवर्ड गोर्डन् महिलानां पृष्ठस्य आकृतिं चित्रयितुं बहु रोचते स्म, येन प्रेक्षकाः आश्चर्यचकिताः अभवन्, ते दबंगरूपेण दृश्यन्ते स्म!

प्रतिलिपि अधिकार सूचना

मौलिकतायाः आदरं कुर्मः। यदि "अन्तर्राष्ट्रीयकलादृश्येन" प्रचारितसामग्रीषु प्रतिलिपिधर्मस्य विषयाः सन्ति तर्हि कृपया मूललेखकं सूचयन्तु, वयं तत्क्षणमेव सम्पादयिष्यामः!

अन्तर्राष्ट्रीय कला दृश्य आईडीgvi-art