समाचारं

गूगल रोबोटिक्स विशेषज्ञः : एआइ अपि तस्याः एव भित्तिं प्रहारयिष्यति यस्याः भित्तिं रोबोट् यथार्थतया सम्मुखीकृतवन्तः

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


मशीन हृदय रिपोर्ट

सम्पादक: झांग कियान

“यन्त्रशिक्षणं एकस्मिन् बुदबुदे जीवति यत् रोबोट्-विज्ञानिनां, रसायनशास्त्रज्ञानाम्, जीवविज्ञानिनां, तंत्रिकावैज्ञानिकानां च ईर्ष्या भवति, तथा च यथा यथा तत् वास्तवतः उड्डयनं प्रारभते तथा तथा वयं सर्वे तादृशीनां समस्यानां सामना करिष्यामः येषां सामना अन्ये सर्वे वर्षाणां यावत् कुर्वन्ति | यथार्थतः बाधाः” इति ।

केचन जनाः वदन्ति यत् यन्त्रशिक्षणस्य अन्येषां उपक्षेत्राणां तुलने रोबोटिक्सक्षेत्रे प्रगतिः मन्दः, अथवा प्रगतिहीनः अपि अस्ति ।

गूगल डीपमाइण्ड् इत्यस्य रोबोटिक्स वैज्ञानिकः एलेक्स इर्पान् इत्ययं SayCan, RT-1, RT-2 इत्यादिषु मूर्तगुप्तचरपरियोजनासु भागं गृहीतवान् च एतत् सहमतः अस्ति । परन्तु सः मन्यते यत् एतत् यतोहि रोबोटिक्सः वास्तविकतायाः निकटतया सम्बद्धं क्षेत्रम् अस्ति, यथार्थस्य जटिलता च निर्धारयति यत् ते भित्तिं अवश्यमेव प्रहारयिष्यन्ति इति एताः समस्याः रोबोटिक्स-विज्ञानस्य एव न सन्ति इति अपि सः अवलोकितवान् । बृहत् भाषाप्रतिमान (LLM) इत्यादिषु तकनीकेषु अपि एषा एव समस्या प्रवर्तते । एतेषां आदर्शानां वास्तविकजगतोः सम्मुखे रोबोटिक्स इव जटिलताः सम्मुखीभवन्ति ।

अधुना एव सः अस्य विषयस्य दृष्टान्तरूपेण “The Tragedies of Reality Are Coming for You” इति शीर्षकेण एकं ब्लोग् लिखितवान् ।



यथार्थस्य दुःखदं भवतः समीपम् आगच्छति

२०२३ तमे वर्षे अहं एम.एल. ये वेइयाङ्गः मत्तः आसीत्, विषयः च प्रश्ने परिणतः यत् "यदि भवान् कस्यापि यन्त्रशिक्षण उपक्षेत्रस्य संसाधनं अन्यस्मै उपक्षेत्राय दातुं शक्नोति तर्हि भवान् कस्य उपक्षेत्रं छिनत्ति, संसाधनं कस्मै च दास्यति?

अहं न स्मरामि यत् कश्चन किं उक्तवान्, परन्तु एकः व्यक्तिः अवदत् यत् ते रोबोट्-इत्येतत् च्छेदनं करिष्यन्ति इति । यदा अहं अधिकं निपीडितवान् तदा ते अवदन् यत् रोबोटिक्स अतीव मन्दं प्रगच्छति, अन्यक्षेत्रापेक्षया किमपि न भवति इति।

ते वदन्ति यत् यन्त्रशिक्षणस्य विशुद्धसॉफ्टवेयर-उपक्षेत्रात् रोबोटिक्स-विज्ञानं मन्दतरं प्रगतिम् अकरोत्, अहं च मन्ये ते सम्यक् सन्ति, परन्तु अहं द्वौ अपि बिन्दौ योजयितुम् इच्छामि-

  • रोबोट्-इत्येतत् अधिकं मन्दं शिक्षितुं कारणं अस्ति यत् कठिनसमस्यानां समाधानं विना भेदं कर्तुं कठिनम् अस्ति ।
  • रोबोटिक्सस्य आव्हानानि रोबोट्-सम्बद्धानि एव न सन्ति ।

रोबोटिक्सक्षेत्रे "वास्तविकता अव्यवस्थिता" इति सामान्यं वचनम् । कोडस्य सापेक्षतया अहं एतत् "वास्तविकता जटिला अस्ति" इति विस्तारयिष्यामि । रोबोटिक्स् इत्यस्मिन् भवन्तः अव्यवस्थितं वास्तविकतां अमूर्ततायाः पर्याप्तं उत्तमस्तरं यावत् धक्कायन्ति यत् कोडः तस्य उपरि कार्यं कर्तुं शक्नोति । क्षेत्ररूपेण सङ्गणकविज्ञानेन दशकानि यावत् हार्डवेयर-सॉफ्टवेयरयोः मध्ये उत्तम-अमूर्त-स्तराः निर्मिताः सन्ति । कोड् मध्ये हार्डड्राइव्, प्रोसेसर, डिस्प्ले च कथं शक्तिं प्रदातुं शक्यते इति वर्णितम् अस्ति, तथा च एतत् पर्याप्तं विश्वसनीयं यत् मया तस्य विषये चिन्तनस्य अपि आवश्यकता नास्ति ।



एतत् कृत्वा अनेके लाभाः सन्ति। एकदा भवन्तः परिश्रमं कृत्वा स्वकार्यस्य प्रगतिम् अमूर्ततार्किकस्थाने स्थापयन्ति तदा सर्वं सुलभं भवति। कोडः, दत्तांशः च अविश्वसनीयतया पुनः प्रजननीयः अस्ति । मया अस्य ब्लॉग-पोस्टस्य मसौदां प्रतिनिधियन्त्याः सञ्चिकायाः ​​प्रतिलिपानि 3 उपकरणेषु समन्वयितानि, किमपि विचारमपि न व्यययित्वा।

तथापि यथा जोएल स्पोल्स्की इत्यनेन उक्तं, सर्वेषु अमूर्तषु किञ्चित् प्रमाणं छिद्राणि सन्ति, अहं च पश्यामि यत् रोबोटिक्स् इत्यस्मिन् छिद्राणि तस्मादपि अधिकानि भवन्ति । तत्र बहवः उपायाः सन्ति यत् भवतः कोडस्य सम्यक्तायाः सह किमपि सम्बन्धः नास्ति ।

किं एतस्य विषयस्य केषाञ्चन मूलभूतसिद्धान्तैः सह सम्बन्धः अस्ति ? तनिक। रोबोटिक्स-हार्डवेयर्-इत्यस्य बहुभागः लैपटॉप्-अथवा लिनक्स-सर्वर्-इत्यस्मात् अधिकं प्रयोगात्मकः भवति । उपभोक्तृरोबोटिक्सः अद्यापि बृहत् उद्योगः नास्ति । "प्रयोगात्मक" इत्यस्य प्रायः अर्थः "विचित्राः, अधिकविफलताप्रवणाः अवस्थाः" इति ।

तथापि समस्यायाः मुख्यकारणं हार्डवेयरं न मन्ये। यथार्थं समस्यायाः मूलम् अस्ति। बेन्जामिन होल्सनः स्वस्य लेखे “Mythical Non-Roboticist” इति अतीव सुन्दरं स्थापयति यत् -

प्रथमा कठिनता अस्ति यत् रोबोट्-इत्यस्य वास्तविकजगति अपूर्ण-अनुभूति-अपूर्ण-निष्पादनयोः सह व्यवहारः कर्तव्यः भवति । वैश्विकरूपेण परिवर्तनीयस्थितिः दुर्गता प्रोग्रामिंगशैली अस्ति यतोहि तस्य निवारणं वास्तवतः कठिनं भवति, परन्तु रोबोटिकसॉफ्टवेयरस्य कृते सम्पूर्णं भौतिकजगत् वैश्विकरूपेण परिवर्तनीयस्थितिः अस्ति तथा च भवान् केवलं अविश्वसनीयरूपेण अवलोकयितुं शक्नोति तथा च आशास्ति यत् भवतां Action भवन्तं यत् प्राप्तुम् इच्छति तस्य समीपं आनयति।

रोबोटिक्स-संशोधनं वास्तविकतायाः सॉफ्टवेयरस्य च मध्ये नूतनानि सेतुनिर्माणे अवलम्बते, परन्तु एतत् रोबोटिक्स-संशोधनात् बहिः अपि भवति । यत्किमपि सॉफ्टवेयरं यथार्थेन सह अन्तरफलकं करोति तस्य वास्तविकतायाः अपूर्णा अवगमनं भवति । यत्किमपि सॉफ्टवेयरं वास्तविकजगति परिवर्तनं प्रभावितं कर्तुं प्रयतते तत् वैश्विकरूपेण परिवर्तनशीलस्य वास्तविकतायाः अवस्थायाः निवारणं कर्तव्यम् । यस्य कोऽपि सॉफ्टवेयरः यस्य व्यवहारः यथार्थतः घटमानस्य उपरि निर्भरं भवति सः प्रतिद्वन्द्वी कोलाहलं जटिलतां च आमन्त्रयति ।

गेम एआइ इति उत्तमं उदाहरणम् अस्ति । शतरंजस्य एआइ अलौकिकरूपेण विश्वसनीयः अस्ति। तथापि, केचन अलौकिकगो एआइ-इत्येतत् प्रहारं कर्तुं शक्यते यदि भवान् विशिष्टरीत्या शतरंजं क्रीडति, यथा टोनी टी. प्रतिद्वन्द्वी-प्रविधयः एतादृशानि रणनीत्यानि प्राप्नुवन्ति ये पर्याप्तं स्पष्टानि सन्ति यत् मनुष्याः तान् प्रतिकृतिं कर्तुं शक्नुवन्ति ।

परिशिष्ट G.2 मध्ये अस्माकं एकः लेखकः Go विशेषज्ञः, प्रतिद्वन्द्वस्य क्रीडा अभिलेखान् ज्ञात्वा एतत् [चक्रीय] आक्रमणं विना किमपि एल्गोरिदमिक-सहायतां कार्यान्वितुं समर्थः अभवत् ते केजीएस ऑनलाइन गो सर्वरे मानकमानवस्थितौ क्रीडन्ति स्म तथा च लेखकेन सह न सम्बद्धेषु शीर्षेषु KataGo रोबोट्-क्रीडासु 90% अधिकं विजयदरं प्राप्तवन्तः
लेखकः रोबोट् इत्यस्मै ९ विकलाङ्गतां दत्त्वा विजयं प्राप्तुं अपि सफलः अभवत्, यत् महत् लाभम् अस्ति: एतानि विकलांगतायुक्तस्य मानवीयव्यावसायिकशतरंजक्रीडकस्य विरुद्धं प्रायः शतप्रतिशतम् विजयस्य दरः भविष्यति, मानवस्य वा एआइ % वा। ते काटागो, लीला जीरो च अपि पराजितवन्तः, ययोः द्वयोः अपि प्रतिक्रीडायां एकलक्षं अन्वेषणं कृतम्, यत् सामान्यतया मानवीयक्षमतायाः बहु परम् अस्ति । ततः परं अन्ये मानवाः चक्रीय-आक्रमणस्य उपयोगेन अन्येषां विविधानां शीर्ष-गो एआइ-इत्यस्य पराजयं कृतवन्तः ।

इदानीं कतिपयवर्षेभ्यः पूर्वं ओपनएआइ इत्यनेन एतादृशी प्रणाली निर्मितवती यत् डोटा २ इत्यस्य वर्तमानविश्वविजेतारं पराजितवान् । तस्य दृढतायाः परीक्षणार्थं जनसामान्यं प्रति प्रणालीं उद्घाट्य एकेन दलेन एतादृशी रणनीतिः कल्पिता यया १० क्रीडासु विजयस्य क्रमः अभवत् ।



अस्य आधारेण भवान् निराशावादीदृष्टिकोणं गृह्णीयात् यत् 19 x 19 गो बोर्डं वा Dota 2 वा संयोजयितुं इव सरलस्य "वास्तविकता" अपि दृढव्यवहारं चुनौतीपूर्णं कर्तुं पर्याप्तं अतिरिक्तजटिलता अस्ति अहं मन्ये एतत् मतं अन्यायपूर्णं, यतः द्वयोः अपि तन्त्रयोः उच्चतमलक्ष्यत्वेन दृढता नास्ति, परन्तु अहं मन्ये ते रोचकं केस-अध्ययनं कुर्वन्ति ।

अधुना एलएलएम-इत्येतत् परितः प्रचारस्य तरङ्गः अभवत् - ते किं कर्तुं शक्नुवन्ति, कुत्र च प्रयोक्तुं शक्यन्ते इति । अस्मिन् अन्तर्निहितः विश्वासः अस्ति यत् एलएलएम कार्ये अवकाशे च प्रौद्योगिक्या सह जनानां संवादस्य मार्गं नाटकीयरूपेण परिवर्तयितुं शक्नोति। अन्येषु शब्देषु एलएलएम वयं यथार्थतया सह संवादं कुर्मः इति परिवर्तनं करिष्यति। वस्तुतः अहं प्रचार-पट्टिकायां कूर्दितवान्, विशेषतः मम शङ्का यत् अन्तर्निहितं प्रतिरूपं अल्पकालीनरूपेण अतिप्रचारितं दीर्घकालीनरूपेण च न्यूनप्रचारितम् अस्ति। परन्तु ऐतिहासिकरूपेण यथार्थस्य गणनायां दुष्टं क्षेत्रस्य कृते वास्तविकतायाः सर्वा अराजकता आगच्छति इति अपि अस्य अर्थः ।

तस्मिन् एव ML सम्मेलने यत्र अयं वयस्कः रोबोटिक्स इत्येतत् संसाधनानाम् अपव्ययः इति अवदत्, अहं उक्तवान् यत् वयं वास्तविकरोबोट् इत्यनेन सह मूलभूतं मॉडल् प्रयोगं कुर्मः। केचन जनाः अवदन् यत् एतत् किञ्चित् भयङ्करं प्रतीयते तथा च अहं तान् आश्वासितवान् यत् एतत् केवलं संशोधनस्य आदर्शः एव अस्ति। परन्तु मम कृते LLM जनरेशन तथा निष्पादन सॉफ्टवेयर अपि किञ्चित् भयङ्करं दृश्यते, तथा च मम रोचकं ज्ञायते यत् ते एकस्य विषये अस्पष्टरूपेण चिन्तिताः सन्ति किन्तु अन्यस्य विषये न। सिलिकन-उपत्यकायाः ​​जनाः किञ्चित् विरोधाभासाः सन्ति । तेषां मतं यत् सॉफ्टवेयरं आश्चर्यजनकं परिवर्तनं प्राप्तुं स्टार्टअप-संस्थानां शक्तिं दातुं शक्नोति तथा च तेषां सॉफ्टवेयरं विचारणीयं चिन्तनीयं वा नास्ति इति । अहं मन्ये यत् बिट्-लोकः यथा वास्तविकतायाः भागः अस्ति तथा परमाणु-लोकः अपि अस्ति । ते भिन्नस्तरयोः कार्यं कुर्वन्ति, परन्तु सर्वे वास्तविकतायाः भागाः सन्ति ।

मया अवलोकितं (किञ्चित् schadenfreude सह) यत् LLM-अभ्यासकारिणः तान् एव वेदनाबिन्दून् सम्मुखीभवितुं आरभन्ते येषां सामना रोबोटिक्सः पूर्वं कृतवान् अस्ति। यथा "अतिमहत्त्वात् एतानि प्रशिक्षणानि प्रतिरूपयितुं न शक्नुमः" इति । आम्, अयं विषयः रोबोटिक्सक्षेत्रे न्यूनातिन्यूनं दशवर्षेभ्यः चर्चां प्राप्नोति। अन्यत् उदाहरणम् : “अवतार 2 इत्यस्य विमोचनदिनाङ्कं Bing इत्यस्मै वक्तुं न शक्नोमि यतोहि एतत् स्वस्य विषये वार्तापत्राणि आकर्षयति, तानि जनयितुं पूर्वं स्वयमेव सम्यक् करोति च।”.

वयम् अधुना एकस्मिन् जगति जीवामः यत्र अन्तर्जालस्य सार्वजनिकरूपेण उपलब्धः कोऽपि पाठः पुनर्प्राप्तिवर्धनजननं अनिवार्यतया प्रभावितं करोति। वैश्विक परिवर्तनीय अवस्थायां स्वागतम्। यदा कदापि अहं कञ्चित् पश्यामि यत् ChatGPT इत्यस्य व्यवहारः प्रतिगमनं जातः इति दावान् करोति तदा अहं तान् विविधान् "षड्यंत्रसिद्धान्तान्" चिन्तयामि ये मया अन्ये च रोबोट्-प्रदर्शने आकस्मिकं अव्याख्यातं च क्षयः व्याख्यातुं कल्पितवन्तः, तथा च समस्या मॉडले अस्ति वा वातावरणे वा इति .अथवा अस्माकं अति-अनुमानम्।

यथा कथ्यते, "सर्वः रोबोट्-प्रदर्शनानि असत्यं वदन्ति", जनाः पश्यन्ति यत् सर्वे LLM-प्रदर्शनानि अपि असत्यं वदन्ति । अहं मन्ये, मौलिकरूपेण, एतत् अपरिहार्यं यतोहि मानवस्य ध्यानस्य अवधिः सीमितः अस्ति। असत्यस्य प्रकारस्य, परिमाणस्य, महत्त्वस्य च आकलनं महत्त्वपूर्णम् अस्ति । किं ते दर्शयन्ति यत् मॉडल्/बोट् कथं सामान्यीकरणं करोति? किं ते उक्तवन्तः यत् एते उदाहरणानि कियत् सावधानीपूर्वकं चयनितानि आसन्? एकदा वास्तविकता सम्बद्धा भवति तदा एते विषयाः अधिकजटिलाः भवन्ति। मेस्सी अस्मिन् क्षणे उत्तमः क्रीडकः इव दृश्यते, परन्तु "स्टोक् सिटी-नगरे शीत-वर्षा-रात्रौ सः तत् कर्तुं शक्नोति वा"?

विषयान् जटिलान् कर्तुं एतेषां प्रश्नानाम् उत्तरं सर्वदा "न" इति न भवति । मेस्सी स्टोक् सिटी इत्यत्र शीते वर्षायुक्ते रात्रौ तत् कर्तुं शक्नोति स्म । सः पर्याप्तः उत्तमः अस्ति। एतेन प्रश्नः कठिनः भवति, यतः सम्यक् "न" इति उत्तरं दातुं अपेक्षया सम्यक् "आम्" इति उत्तरं दातुं बहु महत्त्वपूर्णम् अस्ति । यथा यथा एलएलएम उत्तमः उत्तमः भवति, तथा च यथा यथा दैनन्दिनजीवने एआइ अधिकः सामान्यः भवति तथा तथा समाजत्वेन अस्माभिः निर्णयः उत्तमः उत्तमः भवितुम् आवश्यकः यत् कश्चन आदर्शः स्वयमेव सिद्धः अस्ति वा इति। भविष्यस्य विषये मम एकः मुख्यचिन्ता अस्ति यत् आदर्शाः स्वयमेव सिद्धाः सन्ति वा इति मूल्याङ्कनं कर्तुं वयं कुशलाः न स्मः।

तथापि रोबोट्-विक्रेतारः वक्रस्य अग्रे भविष्यन्ति इति अहम् अपेक्षयामि। एलएलएम सामान्यमापदण्डेषु हेरफेरं करोति इति सुझावस्य उद्भवात् पूर्वं वयं मूल्याङ्कनविषयेषु शिकायतुं प्रवृत्ताः आसन्। "अस्माकं कृते उत्तमदत्तांशकवरेजस्य आवश्यकता अस्ति" इति मूलभूतप्रतिरूपस्य पूर्वप्रशिक्षणदलस्य नारा भवितुं बहुपूर्वं वयं स्वायत्तवाहनचालनस्य दीर्घपुच्छप्रभावं गृहीतुं पर्याप्तदत्तांशं प्राप्तुं परिश्रमं कुर्वन्तः आसन् यन्त्रशिक्षणं एकस्मिन् बुदबुदे जीवति यत् रोबोटविज्ञानिनां, रसायनशास्त्रज्ञानाम्, जीवविज्ञानिनां, तंत्रिकावैज्ञानिकानां च ईर्ष्या भवति, तथा च यथा यथा तत् वास्तवतः उड्डयनं प्रारभते तथा तथा वयं सर्वे तादृशीनां समस्यानां सामना करिष्यामः येषां सामना अन्ये सर्वे वर्षाणां यावत् कुर्वन्ति। यथार्थ बाधकाः। एतानि आव्हानानि अतितर्तुं शक्यन्ते, परन्तु ते कठिनाः भविष्यन्ति। वास्तविकजगति स्वागतम्। वेदना जगति स्वागतम्।

मूललिङ्कः https://www.alexirpan.com/2024/07/08/tragedies-of-reality.html