समाचारं

एप्पल् गम्भीररूपेण न्यूनमूल्याङ्कितः अस्ति!आगामिषु वर्षद्वये iPhone-शिपमेण्ट् ५० कोटि-युनिट्-अधिकं भविष्यति

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी न्यूज् इत्यनेन १६ जुलै दिनाङ्के मीडिया-रिपोर्ट्-अनुसारं मोर्गन-स्टैन्ले-विश्लेषकः एरिक् वुड्रिंग् एप्पल्-सङ्घस्य सम्भावनायाः विषये आशावादी अस्ति तथा च एप्पल्-संस्थायाः लक्ष्य-शेयर-मूल्यं २१६ डॉलरतः २७३ डॉलरं यावत् वर्धितवान्

वुड्रिंग् इत्यस्य मतं यत् एप्पल् इत्यस्य आर्टिफिशियल इन्टेलिजेन्स मञ्चः "एप्पल् इंटेलिजेन्स" इत्यनेन स्मार्टफोन्, टैब्लेट्, कम्प्यूटर् च उन्नयनार्थं उपयोक्तृणां नूतनं तरङ्गं प्रेरयिष्यति इति अपेक्षा अस्ति यत् आगामिषु वर्षद्वये आईफोन् इत्यस्य प्रेषणं ५० कोटि यूनिट् अधिकं भविष्यति।

वुड्रिंग् इत्यनेन दर्शितं यत् पूर्वं मार्केट् इत्यनेन आगामिस्य iPhone उन्नयनचक्रस्य महत्त्वं न्यूनीकृतम् आसीत्, एप्पल् इन्टेलिजेन्स्-विशेषतानां प्रारम्भः बहुवर्षीय-उन्नयनचक्रस्य महत्त्वपूर्णः उत्प्रेरकः भविष्यति

सः भविष्यवाणीं करोति यत् वित्तवर्षे २०२५ तमे वर्षे आईफोनस्य प्रेषणं २३५ मिलियन यूनिट् यावत् भविष्यति, २०२६ वित्तवर्षे २६२ मिलियन यूनिट् यावत् वर्धते, तथा च iPhone शिपमेण्ट् इत्यस्य ६६-६९% नूतनाः मॉडल् भविष्यन्ति, येन iPhone इत्यस्य वार्षिकं औसतविक्रयमूल्यं ४-५% भवति .

तदतिरिक्तं वुड्रिंग् इत्यनेन एतदपि उक्तं यत् एआइ क्षमतायाः अतिरिक्तं उन्नयनचक्रस्य दृढः विश्वासः अपि त्रयः कारकाः सन्ति ये पूर्वं कदापि न दृष्टाः सन्ति : १.३ अरबाधिकयन्त्राणां स्थापितः आधारः, ४.८ वर्षाणां दीर्घतरं औसतं उन्नयनचक्रम् , तथा नूतनप्रौद्योगिकी iPhone/iPad संस्थापितस्य आधारस्य केवलं 8% भागं धारयति।

सम्प्रति केवलं २४% iPads Apple Intelligence चालनस्य समर्थनं कुर्वन्ति, यस्य अर्थः अस्ति यत् iPad मार्केट् अपि उन्नयनस्य तरङ्गस्य आरम्भं करिष्यति इति अपेक्षा अस्ति ।

बैंक् आफ् अमेरिका विश्लेषकः वामसी मोहनः अपि गतसप्ताहे एकं शोधप्रतिवेदनं प्रकाशितवान् यस्मिन् भविष्यवाणी कृता यत् जनरेटिव् एआइ इत्यनेन आईफोन् प्रतिस्थापनस्य इच्छा सुदृढा भविष्यति, सशक्तविक्रयवृद्धिः लाभमार्जिनविस्तारः च आनयिष्यति, एप्पल् इत्यस्य लक्ष्यमूल्यं २३० अमेरिकीडॉलर् तः २५६ अमेरिकीडॉलर् यावत् वर्धयिष्यति।