समाचारं

पीसी निर्माता एसर मोबाईलफोनबाजारे पुनः आगतः!अस्मिन् WM, Android, Alibaba Cloud systems इत्यादीनां मोबाईलफोनानां निर्माणं कृतम् अस्ति ।

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन १६ जुलै दिनाङ्के ज्ञापितं यत् भारतीयमाध्यमानां समाचारानुसारं पीसी-विशालकायः एसर-कम्पनी स्मार्टफोन-विपण्यं प्रति प्रत्यागन्तुं योजनां कुर्वन् अस्ति ।

भारतस्य इण्डकल टेक्नोलॉजीज इत्यनेन घोषितं यत् भारते एसर-ब्राण्ड्-कृत-स्मार्टफोन-उत्पादानाम् डिजाइनं, निर्माणं, विक्रयणं च कर्तुं एसर-सङ्गठनेन सह अनुज्ञापत्रसहकार्यसम्झौते हस्ताक्षरं कृतम् अस्ति

एसर इत्यनेन २०१० तमे वर्षे स्मार्टफोन-विपण्ये प्रवेशः कृतः, विण्डोज-मोबाइल-एण्ड्रॉयड्-प्रणाल्याः आधारेण च मोबाईल-फोन-उत्पादानाम् आरम्भः कृतः ।

परन्तु विविधकारणात् अन्ते एसरः क्रमेण अस्मात् क्षेत्रात् निवृत्तः ।

अस्मिन् समये पक्षद्वयेन सहकार्यं कृतवन्तः मोबाईलफोनाः मुख्यतया मध्यमपरिधिविपण्यं लक्ष्यं करिष्यन्ति, यस्य मूल्यपरिधिः १५,००० तः ५०,००० रुप्यकपर्यन्तं (प्रायः १,३०३ तः ४,३४५ युआन् यावत् आरएमबी) भवति

इण्डकलः प्रतिवर्षं दशलाखं उपकरणानां निर्माणस्य महत्त्वाकांक्षी लक्ष्यं निर्धारितवान् अस्ति तथा च भारतसर्वकारस्य उत्पादनसम्बद्धप्रोत्साहनस्य (PLI) योजनायाः वित्तपोषणार्थं सक्रियरूपेण आवेदनं कुर्वन् अस्ति।

एतत् कदमः न केवलं उत्पादनदक्षतां सुधारयितुम्, निर्माणव्ययस्य न्यूनीकरणाय च सहायकः भविष्यति, अपितु भारतस्य स्थानीयस्मार्टफोन-उद्योगस्य विकासाय अपि अधिकं प्रवर्धयिष्यति |.

एसर-संस्थायाः वैश्विक-रणनीतिक-गठबन्धनानां उपाध्यक्षः जेड् झोउ इत्यनेन उक्तं यत् एतेन अन्त्य-उपयोक्तृणां कृते विकल्पानां विस्तारः भविष्यति, भारतीय-बाजारे तेषां अनुभवः समृद्धः च भविष्यति, तत्सहकालं, मोबाईल-फोनः "मेड इन इण्डिया" इति उपक्रमस्य अनुसरणं करिष्यति | , भारते स्थानीयरूपेण निर्मिताः भवेयुः, उन्नतसॉफ्टवेयरप्रौद्योगिकी च सन्ति ।