समाचारं

पुरातनव्यापारेण सह "विच्छेदं" कृत्वा शेण्डा-भागाः अर्धजीवनं यावत् विदेशात् प्रत्यागतवन्तः, लाभं पुनः लाभरूपेण परिणमयन्ति स्म

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१५ जुलै दिनाङ्के शेण्डा कम्पनी लिमिटेड् इत्यनेन स्टॉकव्यापारपरिवर्तनस्य विषये घोषणा जारीकृता यत् कम्पनीयाः वर्तमानसञ्चालनस्थितयः सामान्याः सन्ति, आन्तरिकबाह्यसञ्चालनवातावरणे कोऽपि प्रमुखः परिवर्तनः न अभवत्, सम्प्रति कम्पनीयाः कोऽपि प्रमुखः घटनाः नास्ति इति ये स्टॉकव्यापारमूल्येषु असामान्यपरिवर्तनं प्रभावितयन्ति।

शेण्डा कम्पनी लिमिटेड् इत्यस्य कृते, यस्याः पूर्वस्य बृहत्-परिमाणस्य विस्तारस्य, विलयस्य, अधिग्रहणस्य च तुलने १२ तः १६ पर्यन्तं दैनिकसीमा 10CM प्राप्ता अस्ति, "पदे पदे" वर्तमान उद्यमस्य कुञ्जी इति प्रतीयते विकासः ।

तदतिरिक्तं २०२४ तमस्य वर्षस्य प्रथमार्धे तया प्रकटितानि परिणामानि ४५ मिलियन युआन् यावत् शुद्धलाभात् ६७.५ मिलियन युआन् यावत् अभवन्, यत्र १.३३ तः १.४९ गुणापर्यन्तं वृद्धिः अभवत्, यत् एतस्य पुष्टिं करोति इति भासते



विदेशेषु अधिग्रहणपरियोजनानि भङ्गयन्ति वा हानिम् अनुभवन्ति वा

एकः राज्यस्वामित्वयुक्तः उद्यमः इति नाम्ना शेण्डा कम्पनी लिमिटेड् १९८६ तमे वर्षे स्थापिता, १९९३ तमे वर्षे जनवरीमासे ७ दिनाङ्के शङ्घाई-स्टॉक-एक्सचेंजे सूचीकृता अभवत् ।अस्य मूल-उद्योगेषु वाहन-वस्त्र-अन्तःस्थं, नवीन-वस्त्र-सामग्री, आयात-निर्यात-व्यापारः च सन्ति

"२०१७ तः पूर्वं समग्ररूपेण कम्पनी ठीकम् आसीत्, व्यापारः सभ्यः आसीत्, तुलनपत्रं च स्वस्थम् आसीत् ।" , महामारी प्रति, हानिः कम्पनीयाः आदर्शः अभवत् .

शेण्डा कम्पनी लिमिटेड् इत्यस्य विकासस्य अनुभवं अवलोक्य एतत् ज्ञातुं कठिनं न भवति यत् मूलकम्पनीयाः कारणीभूतः तस्याः शुद्धलाभः २०१६ तः वर्षे वर्षे न्यूनः भवति, २०२० तमे वर्षे न्यूनतमं बिन्दुं प्राप्तवान्, यत्र ८०८.७ अरब युआन् हानिः अभवत् , वर्षे वर्षे १३३१.७६% महत्त्वपूर्णः न्यूनता अस्ति ।

सार्वजनिकसूचनाः दर्शयति यत् २०१५ तमे वर्षे शेण्डा कम्पनी लिमिटेड् इत्यस्य पूर्णस्वामित्वयुक्ता सहायककम्पनी शङ्घाई शेण्डा आयातनिर्यातकम्पनी लिमिटेड् इत्यनेन अप्रत्यक्षरूपेण एकां कम्पनीं अधिग्रहीतवती यस्याः मुख्यव्यापाराः शय्यापटाः गृहवस्त्राणि च, तापनउत्पादाः, हस्तशिल्पं च माध्यमेन सन्ति विदेशीयसहायककम्पनी CROSSRIVER, LLC (अतः परं "CR" इति उच्यते) इत्यस्मिन् निवेशस्य वृद्धिः परियोजना नवम्बर २०१५ तमे वर्षे सम्पन्नवती, तथा च क्रयमूल्यं ३१.७१०८ मिलियन अमेरिकीडॉलर् इत्यस्य बराबरम् आसीत् २०३ मिलियन आरएमबी ।

मूलतः विदेशेषु अधिग्रहणद्वारा स्वव्यापारक्षेत्रस्य विस्तारं कर्तुम् इच्छति स्म, परन्तु यथा दैवः इच्छति तथा शेण्डा-शेयर-अधिग्रहणं अन्ततः दिवालियापनेन एव समाप्तम् यदा २०१५ तमे वर्षे अधिग्रहणं कृतम् तदा शेण्डा इत्यनेन घोषणायाम् उक्तं यत् "अधिग्रहणस्य समाप्तेः अनन्तरं प्रतिवर्षं विक्रयराजस्वं ४५ तः ६८ मिलियन अमेरिकीडॉलर् यावत् वर्धयिष्यति, कुललाभं प्रतिवर्षं ५ तः ८.६ मिलियन अमेरिकीडॉलर् यावत् वर्धयिष्यति" इति अपेक्षा अस्ति

परन्तु वस्तुतः पीएफआई-संस्थायाः शुद्धलाभः कदापि वर्षे एककोटियुआन्-अधिकं न अभवत् । आँकडा दर्शयति यत् २०१६ तमे वर्षे पीएफआई-संस्थायाः परिचालन-आयः २३० मिलियन-युआन्-रूप्यकाणां, शुद्धलाभः ९.२८ मिलियन-युआन्-रूप्यकाणां च प्राप्तः । २०१९ तमे वर्षे कम्पनी लाभात् हानिपर्यन्तं पूर्णवर्षस्य ४ कोटियुआन्-अधिकं हानिम् अवाप्तवती अस्ति ।

एतावता शेण्डा-संस्थायाः विदेशेषु अधिग्रहणं अद्यापि न समाप्तम् ।

२०१७ तमे वर्षे ऑटो पार्ट्स् ग्रुप् IAC इत्यस्य सहायकसंस्थायाः Auria इत्यस्य ७०% इक्विटी अधिग्रहीतवती IAC इत्यस्य विलयेन शेण्डा इत्यस्य ऑटोमोटिव् आन्तरिकव्यापारखण्डस्य लाभाः प्रभावीरूपेण सुदृढाः अभवन्, तस्य व्यवसायः च महत्त्वपूर्णतया मोटितः अभवत् परन्तु शेण्डा कम्पनी लिमिटेडस्य २०२३ वित्तीयप्रतिवेदनस्य आँकडानुसारं औरिया तथा तस्य सम्बद्धकम्पनीनां राजस्वं प्रायः ६ अरब युआन् अस्ति तथा च कुललाभः -५४० मिलियन युआन् अस्ति, अद्यापि हानिस्थितौ अस्ति



सारं गृहीत्वा कचरं परित्यजन्तु

विदेशेषु अधिग्रहणस्य मार्गः उबडखाबडः अभवत्, परन्तु सौभाग्येन कम्पनीयाः समग्रव्यापारदिशायां सामान्यदोषाः न कृताः ।

यस्मिन् अवधिः पीएफआई इत्यस्य हानिः निरन्तरं भवति स्म, तस्मिन् काले २०१९ तमे वर्षे शेण्डा-शेयरैः शङ्घाई-नंबर-६ कपास-वस्त्र-कारखान-कम्पनी-लिमिटेड्-इत्यस्य इक्विटी-इत्यस्य १००% भागः, शङ्घाई-नम्बर-७-कपास-मिल-कम्पनी-कम्पनी, लि ., लिमिटेड् इत्यस्य स्थानान्तरणं कृतम्, तथा च कारखानस्य अनुमानितं इक्विटी मूल्यं प्रायः ५० कोटि युआन् आसीत् ।

द्रष्टुं शक्यते यत् पीएफआई-संस्थायाः विफलतायाः अनन्तरं शेण्डा-कम्पनी-लिमिटेड्-संस्था पुरातनवस्त्र-उद्योगेन सह सम्बद्धानां व्यवसायानां विनिवेशं कर्तुं आरब्धा । अस्य अधीनस्थः वाहन-आन्तरिक-सज्जा-उद्योगः, आयात-निर्यात-व्यापार-उद्योगः च अन्तिमेषु वर्षेषु सकारात्मक-प्रवृत्तयः दर्शितवान् ।



तथ्याङ्कानि दर्शयन्ति यत् मम देशः बृहत्तमः वाहननिर्माता उपभोक्ता च अभवत्, अतः वाहनस्य आन्तरिक-उद्योगस्य विकासं प्रवर्धयति । सम्प्रति ४०% अधिकाः उपभोक्तारः मन्यन्ते यत् कार-अन्तर्भागाः अतीव महत्त्वपूर्णाः सन्ति, तथा च मम देशस्य यात्रीकार-अन्तःस्थ-उद्योगस्य विपण्य-आकारः २०२५ तमे वर्षे २२८.५ अरब-युआन्-पर्यन्तं भविष्यति इति अपेक्षा अस्ति

आयातनिर्यातव्यापारस्य दृष्ट्या यद्यपि विदेशव्यापारस्य स्थितिः अतीव तीव्रा अस्ति तथापि अद्यापि सकारात्मकप्रवृत्तिः वर्तते । सीमाशुल्क-आँकडानां अनुसारं २०२४ तमस्य वर्षस्य जनवरी-मासतः फरवरी-मासपर्यन्तं मम देशस्य मालव्यापारस्य कुल-आयात-निर्यात-मूल्यं ६.६१ खरब-युआन् आसीत्, यत् वर्षे वर्षे ८.७% वृद्धिः अभवत् तेषु निर्यातः ३.७५ खरब युआन्, १०.३% वृद्धिः, आयातः २.८६ खरब युआन्, ६.७% वृद्धिः च अभवत् ।

२०२३ तमस्य वर्षस्य वित्तीयप्रतिवेदनस्य आँकडानुसारं, प्रतिवेदनकालस्य कालखण्डे शेण्डा कम्पनी लिमिटेड् इत्यनेन २०२२ तः ३.७७% वृद्धिः ११.६६८ अरब युआन् परिचालन-आयः प्राप्तः, मुख्यव्यापार-आयः च ११.६५० अरब युआन्, तः ३.७५% वृद्धिः प्राप्ता २०२२. तेषु वाहनस्य आन्तरिकव्यापारात् प्राप्तः राजस्वः कुलराजस्वस्य ७०.२३% भागः आसीत्; कुलराजस्वम् ।

द्रष्टुं शक्यते यत् शेण्डा कम्पनी लिमिटेड् सम्प्रति "सारं गृहीत्वा कचराम् परित्यजति", तस्याः समग्रव्यापारविन्यासः लोकप्रिय-उद्योगानाम् विकास-प्रवृत्तिभिः सह सङ्गतः अस्ति विशेषतः, नूतन ऊर्जावाहनानां विकासप्रवृत्तिं गृहीतवती, पारम्परिकवाहननिर्मातृणां परिवर्तनस्य गतिं निकटतया अनुसृत्य, उच्चस्तरीयग्राहकानाम् सुनिश्चित्यै नूतनकारनिर्माणबलानाम् उच्चगुणवत्तायुक्तानां परियोजनानां कृते अपि सक्रियरूपेण प्रयत्नः कृतः, तथा च नूतन ऊर्जावाहनव्यापारस्य तस्य अनुपातः निरन्तरं वर्धितः अस्ति।

सकारात्मकविकासः विपणेन स्वीकृतः भवति

समीचीनदिशा वर्षस्य प्रथमार्धे कार्यप्रदर्शनस्य वृद्धिः, पूंजीयाः नवीनः अनुग्रहः च "मध्यमवयस्काः" शेण्डा-भागाः स्थिराः विश्वसनीयाः च अभवन् इति प्रमाणम् अस्ति

निरन्तरदैनिकसीमायाः कालखण्डे शेण्डा-शेयरेषु सञ्चितरूपेण ३२.९२% वृद्धिः अभवत्, यत्र सञ्चित-कारोबार-दरः ८.४३% अभवत् । ए-शेयरस्य नवीनतमं कुलविपण्यमूल्यं ४.२६६ अरब युआन् यावत् अभवत्, ए-शेयरस्य परिसञ्चारितविपण्यमूल्यं २.७५३ अरब युआन् च अभवत् ।

सिक्योरिटीज टाइम्स् डाटा बाओ इत्यस्य आँकडानुसारं वित्तपोषणद्वयस्य आँकडानां आधारेण, स्टॉकस्य नवीनतमः (१५ जुलै) वित्तपोषणशेषः १३६ मिलियन युआन् आसीत्, यस्मिन् वित्तपोषणशेषः १३४ मिलियन युआन् आसीत्, यत् १७९४८ मिलियन युआन् इत्यस्य वृद्धिः अभवत् पूर्वव्यापारदिने, तथा च मासे मासे १३६ मिलियन युआन् % वृद्धिः, विगतत्रिदिनेषु ८४७,५०० युआन् सञ्चितवृद्ध्या, मासे मासे ०.६४% वृद्धिः।

ड्रैगन टाइगर सूचीतः आँकडानि दर्शयन्ति यत् १५ जुलै दिनाङ्के शीर्षपञ्च क्रयसीटानां कुलम् २८.६०८३ मिलियन युआन् आसीत्, तथा च शीर्षपञ्च विक्रयसीटानां कुलम् ११.९३८७ मिलियन युआन् विक्रीतम् अभवत् शुद्धव्यवहारस्य राशिः १६.६६९६ मिलियन युआन् आसीत्

सूचीयां शक्तिशालिनः विक्रयविभागाः सन्ति । तेषु प्रथमः क्रेता सुप्रसिद्धः गरमधनः शाङ्गताङ्ग रोड् आसीत्, संस्थानां शुद्धक्रयणं ९.८२१३ मिलियन युआन् आसीत्; ., ५.३७१० मिलियन युआन् क्रीतवान् ।

पूंजीप्रवाहस्य दृष्ट्या १६ जुलै दिनाङ्के मुख्यनिधिनां शुद्धप्रवाहः १५.०५६८ मिलियन युआन् आसीत्, यत् कुलव्यवहारस्य १४.३४% भागं भवति, यत् दर्शयति यत् विपण्यनिधिः तस्य विषये अधिकं जागरूकाः सन्ति