समाचारं

Dimensity 9400 प्रथमं Samsung LPDDR5X 10.7Gbps समर्थयति, विश्वस्य द्रुततमं मोबाईलफोनस्मृतिं समर्थयति

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House इत्यनेन १६ जुलै दिनाङ्के ज्ञापितं यत् १६ जुलै दिनाङ्के Samsung इत्यनेन घोषितं यत् MediaTek इत्यस्य अग्रिम-पीढीयाः Dimensity प्रमुख-मोबाइल-मञ्चे विश्वस्य द्रुततमस्य मोबाईल-फोन-स्मृतेः १०.७ गीगाबिट् प्रति सेकण्ड् (Gbps) LPDDR5X DRAM इत्यस्य सत्यापनम् सफलतया सम्पन्नम् अस्ति

इदं कथ्यते यत् Samsung इत्यस्य 10.7Gbps LPDDR5X पूर्वपीढीयाः अपेक्षया प्रायः 25% न्यूनशक्तिं उपभोगयति, तस्य कार्यक्षमता च पूर्वपीढीयाः अपेक्षया प्रायः 25% अधिकं भवति एतेन मोबाईल-यन्त्रस्य बैटरी-जीवनं विस्तारयितुं शक्यते तथा च उपकरणे AI-प्रदर्शनं वर्धयितुं शक्यते, तस्मात् सर्वरस्य अथवा मेघ-प्रवेशस्य आवश्यकतां विना AI-कार्यस्य (यथा वाक्-पाठ-जननम्) गतिः वर्धते

10.7Gbps परिचालनगतेः एतत् सत्यापनम् Samsung इत्यस्य 16GB LPDDR5X पैकेजिंग् विनिर्देशस्य उपयोगं करोति तथा च Dimensity 9400 प्रमुखस्य मोबाईल प्लेटफॉर्म इत्यस्य आधारेण अस्ति यत् MediaTek वर्षस्य उत्तरार्धे विमोचनं कर्तुं योजनां करोति। सैमसंग इत्यनेन उक्तं यत् द्वयोः कम्पनीयोः निकटतया कार्यं कृत्वा केवलं मासत्रयेषु एव सत्यापनम् सम्पन्नम्।


वर्षेषु Dimensity फ्लैगशिप्स् नवीनतम-शीर्ष-स्तरीय-स्मृति-विनिर्देशानां समर्थनं कृतवन्तः उदाहरणार्थं, गतवर्षस्य अगस्त-मासे LPDDR5T-इत्यनेन Dimensity 9300-प्रमुख-मोबाईल-मञ्चे प्रदर्शन-सत्यापनं सम्पन्नम्, यस्य दरं 9.6Gbps पर्यन्तं भवति अन्यत् उदाहरणं अस्ति यत् २०२१ तमे वर्षे एव Dimensity 9000 इत्यनेन प्रथमः LPDDR5X स्मृतेः सत्यापनं सम्पन्नम् आसीत् ।

वर्तमान समये यत् निश्चितं तत् अस्ति यत् Dimensity 9400 प्रथमं Samsung LPDDR5X 10.7Gbps इत्यस्य समर्थनं करिष्यति, यत् विश्वस्य द्रुततमं मोबाईल-फोन-स्मृतिः भविष्यति, पूर्ण-स्मृतिः, कैश-विनिर्देशैः च सह

“सैमसंग इलेक्ट्रॉनिक्स इत्यनेन सह अस्माकं साझेदारीद्वारा MediaTek इत्यस्य अग्रिम-पीढीयाः Dimensity प्रमुखः मोबाईल-मञ्चः प्रथमः अस्ति यः Samsung इत्यस्य LPDDR5X-सञ्चालन-गतिषु 10.7Gbps पर्यन्तं सिद्धः अस्ति, यत् आगामिषु उपकरणेषु आश्चर्यजनक-AI-क्षमताम्, मोबाईल-प्रदर्शनं च आनयति " इति डॉ. Xu Jingquan अवदत् , मीडियाटेकस्य वरिष्ठः उपमहाप्रबन्धकः वायरलेससञ्चारविभागस्य महाप्रबन्धकः च ।


पूर्वसूचनानुसारं Dimensity 9400 ARM इत्यस्य नवीनतमस्य CPU आर्किटेक्चरस्य उपयोगं करिष्यति, यस्य कोडनाम BlackHawk इति तदतिरिक्तं MediaTek ARM v9 इत्यस्य नवीनतमपीढीयाः IP Blackhawk इत्यस्य आर्किटेक्चर डिजाइन इत्यत्र गभीररूपेण संलग्नः अस्ति, तथा च नूतन आर्किटेक्चरस्य सुधारः पर्याप्तः भविष्यति Dimensity 9400 अपि प्रथमं TSMC इत्यस्य नूतनपीढीयाः 3nm प्रक्रियायाः उपयोगं करिष्यति, तथा च पूर्वपीढीयाः आधारेण विद्युत्-उपभोगस्य अनुकूलनं निरन्तरं करिष्यति, ततः प्रदर्शनं + CPU ढेर-सञ्चयस्य उन्नयनार्थं Blackhawk इत्यस्य उपयोगं करिष्यति, येन डिजाइन-प्रदर्शने ऊर्जा-दक्षतायां च महती सुधारः भविष्यति

तदतिरिक्तं पूर्वप्रकाशनानाम् अनुसारम् अस्मिन् वर्षे MediaTek Dimensity 9400 चिप् अद्यापि पूर्ण-कोर-डिजाइनः भविष्यति CPU-इत्यस्य दृढः आधारः अस्ति कैश-एपीयू-इत्यस्य योजनेन सह सर्व-बृहत्-कोर-इत्येतत् आरम्भ-रेखायां विजयः भविष्यति वर्षस्य अन्ते यावत् अस्य प्रक्षेपणं भविष्यति इति अपेक्षा अस्ति ।