समाचारं

एण्ड्रॉयड् सह-संस्थापकस्य, एसेन्शियल जेम् मोबाईल-फोन-प्रोटोटाइप् इत्यस्य गर्भपात-उत्पादः उपलभ्यते

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House इत्यनेन १६ जुलै दिनाङ्के ज्ञातं यत् Nova Launcher इत्यस्य सॉफ्टवेयर इन्जिनियरः Rob Wainwright इत्यनेन २ दिवसपूर्वं Gem स्मार्टफोनस्य प्रदर्शनं कृत्वा एकं भिडियो प्रकाशितम् यत् Essential Company इत्यनेन अद्यापि न विमोचितम्।


एसेन्शियल इत्यस्य स्थापना एण्ड्रॉयड्-सहसंस्थापकः एण्डी रुबिन् इत्यनेन कृता, परन्तु विभिन्नकारणात् २०२० तमे वर्षे एषा कम्पनी बन्दः अभवत् ।

कम्पनी मार्केट् मध्ये आनयत् एकमात्रं फ़ोनम् अस्ति Essential PH-1 इति कम्पनी २०१९ तमे वर्षे Essential PH-2 तथा PH-3 इत्येतयोः अपि विमोचनं कृतवती अस्ति तथा च तस्मिन् एव वर्षे Gem इति स्मार्टफोनम् अपि निर्माति।

रुबिन् २०१९ तमे वर्षे एसेन्शियल जेम् इत्यस्य छायाचित्रं दर्शितवान्, परन्तु अस्मिन् समये उजागरितः आद्यरूपः भिन्नः अस्ति, यस्य रूपं आकारः च रिमोट् कण्ट्रोल् इत्यस्य समीपे एव अस्ति ।

अस्मिन् विडियोमध्ये वेनराइट् आद्यरूपस्य विवरणं प्रदर्शयति, प्रत्येकं कोणात् अद्वितीयं टाइल्-सदृशं अन्तरफलकं डिजाइनं च दर्शयति ।

एसेन्शियल जेम् आद्यरूपस्य स्क्रीनस्य उपरि पंच-होल्-कॅमेरा, पृष्ठभागे कॅमेरा-मॉड्यूल्, अङ्गुलिचिह्न-संवेदकः च अस्ति ।

गृहपर्दे भिन्न-भिन्न-एप्स्-कृते टाइल्स् सन्ति । फ़ोनस्य UI तत्त्वानि व्यक्तिगतरूपेण परिदृश्यदृश्यस्य सङ्गतिं कर्तुं प्लवन्ति । तथापि सूचनाक्षेत्रं सेटिंग्स् मेन्यू च पारम्परिक एण्ड्रॉयड् इत्यस्य अतीव समीपे अस्ति ।

IT Home उजागरितसूचनानुसारं Essential Gem इति मोबाईलफोनस्य आद्यरूपं...क्वालकॉम स्नैपड्रैगन 730G प्रोसेसर, 4GB रैम तथा 64GB भण्डारणं, स्क्रीन रिजोल्यूशन 2160 x 560 पिक्सेल तथा 90Hz रिफ्रेश रेट् च अस्ति ।

जेम् एण्ड्रॉयड् १० संस्करणस्य आधारेण अस्ति । Essential PH-1 इव अस्मिन् आद्यरूपे 3.5mm हेडफोन् जैक् नास्ति ।