समाचारं

गूगल पिक्सेल ९ / प्रो एक्सएल मोबाईल फोन तुलना विडियो पुनः उजागर

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन १६ जुलै दिनाङ्के ज्ञापितं यत् नेटिजनः पिक्सोफोन् इत्यनेन पुनः टिकटोक् मञ्चे हस्तगतं विडियो प्रकाशितम्।Google Pixel 9 Pro XL तथा Apple iPhone 14 Pro Max इत्येतयोः मध्ये हस्तगतं तुलनां साझां कृतवान्, तथैव मानकपिक्सेल 9 तथा Pixel 8 इत्येतयोः मध्ये।

IT House इत्यनेन पूर्वं ज्ञापितं यत् Pixel 9 श्रृङ्खलायां 4 मॉडल् सन्ति ।

Pixel 9 इत्येतत् Pixel 8 इत्यस्य उत्तराधिकारी भविष्यति, Pixel 9 Pro XL इत्येतत् Pixel 8 Pro इत्यस्य उत्तराधिकारी भविष्यति, Pixel 9 Pro इत्येतत् Folding screen mobile phone इत्यस्य सदृशं स्पेसिफिकेशनं युक्तः फ़ोन् भविष्यति

पिक्सेल ९ इत्यस्य स्क्रीन आकारः ६.२४ इञ्च्, पिक्सेल ९ प्रो इत्यस्य ६.३४ इञ्च्, पिक्सेल ९ एक्सएल इत्यस्य स्क्रीन आकारः ६.७३ इञ्च् अस्ति ।

Pixel 9 Pro तथा Pro XL इत्येतयोः पृष्ठभागे 50 मेगापिक्सेलस्य त्रयः कॅमेराः सन्ति, Pixel 9 इत्यस्य मुख्यः कॅमेरा, अल्ट्रा-वाइड्-एङ्गल् कॅमेरा च अस्ति । तदतिरिक्तं त्रयः अपि Pixel 9 फ़ोन् Tensor G4 SoC इत्यनेन सुसज्जिताः सन्ति ।

गूगल पिक्सेल ९ प्रो एक्सएल बनाम आईफोन १४ प्रो मैक्स

स्रोतः पूर्वं Pixel 9 Pro XL तथा Samsung Galaxy S24 Ultra इति फ़ोनानां मध्ये तुलनायाः विडियो साझां कृतवान् अस्ति नवीनतमे विडियोमध्ये Apple iPhone 14 Pro Max इत्यनेन सह तुलना कृता अस्ति Pixel 9 Pro XL इत्यस्य मुख्यं कैमरा मॉड्यूल् क्षैतिजं भवति तथा च शीर्षे स्थितम् अस्ति .




गूगल पिक्सेल ९ बनाम पिक्सेल ८ तुलना

स्रोतः अन्यस्मिन् भिडियोमध्ये Pixel 9 तथा Pixel 8 इति फ़ोनयोः तुलनां कृतवान् आकारस्य, कॅमेरा-डिजाइनस्य च भेदं विहाय अन्यः कोऽपि सूचनाः विडियोमध्ये न प्रकाशिता ।