समाचारं

संक्रमणं ओप्पो इत्यस्य स्थाने विश्वे पञ्चमः भवति, ओप्पो च शेषेषु पतति

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अहं न जानामि यत् एतत् सहमतिः अभवत् वा किं जातम्, परन्तु विगतदिनद्वये त्रयाणां प्रमुखानां आँकडाकम्पनीनां वैश्विक Q2 प्रतिवेदनानि क्रमेण प्रकटितानि सन्ति। IDC तथा Counterpoint इत्यनेन 15 जुलाई दिनाङ्के 2024 Q2 वैश्विक स्मार्टफोन-रिपोर्ट् आधिकारिकतया प्रकाशितस्य अनन्तरं Canalys’ report अपि 16 July दिनाङ्के आगतं ।



Canalys इत्यस्य मतं यत् २०२४ तमस्य वर्षस्य विगतद्वितीयत्रिमासे समग्ररूपेण वैश्विकस्मार्टफोनस्य प्रेषणं २८८ मिलियनं यूनिट् यावत् अभवत्, यत् वैश्विकस्मार्टफोनविपण्ये वर्षे वर्षे वृद्धेः तृतीयत्रिमासे अस्ति , वैश्विकस्मार्टफोनविपण्यस्य पुनर्प्राप्तिम् चिह्नितवान् । यत् निर्णायकं भूमिकां निर्वहति तत् अस्ति यत् जननात्मकं कृत्रिमबुद्धिः नवीनताप्रौद्योगिकी, जनविपण्यमागधा च स्मार्टफोनानां कृते अग्रिमः उष्णस्थानः भवितुम् अर्हति इति भासते।



अधुना Canalys द्वारा दत्तं Q2 वैश्विकं शीर्षपञ्चक्रमाङ्कनं पश्यामः :

विजेता : सैमसंग, १८% विपण्यभागेन सह, वर्षे वर्षे त्रयः प्रतिशताङ्कानां न्यूनता;

उपविजेता : एप्पल्, १६% विपण्यभागेन सह, वर्षे वर्षे एकप्रतिशतबिन्दुस्य न्यूनता;

तृतीयः उपविजेता : शाओमी, १५% विपण्यभागेन सह, वर्षे वर्षे द्वौ प्रतिशताङ्कौ वृद्धिः;

चतुर्थः : विवो, ९% विपण्यभागेन सह, वर्षे वर्षे एकप्रतिशतबिन्दुवृद्धिः;

पञ्चमम् : संक्रमणं, ९% विपण्यभागेन सह, यत् वर्षे वर्षे सपाटम् अस्ति ।

प्रतिवेदने विशेषतया सूचितं यत् Xiaomi इत्यस्य विक्रयः वर्षे वर्षे ३०% वर्धितः, येन शीर्षपञ्चेषु ब्राण्ड्षु सर्वाधिकं द्रुतगतिना वर्धमानः अस्ति । तदतिरिक्तं ज्ञातव्यं यत् यद्यपि केचन ब्राण्ड्-संस्थाः वर्षे वर्षे भागं न्यूनीकृतवन्तः तथापि वर्षे वर्षे प्रेषणं न्यूनीकृतम् इति न भवति यतः Canalys इत्यनेन Q2 इत्यस्मिन् प्रत्येकस्य ब्राण्ड् इत्यस्य विशिष्टानि मालवाहनानि न प्रदत्तानि। अवश्यं, अस्य दत्तांशस्य अन्ययोः दत्तांशकम्पनीनां च दत्तांशयोः बृहत्तमः अन्तरः अस्ति यत् Transsion इत्यनेन ओप्पो इत्यस्य स्थाने विश्वे पञ्चमस्थानं प्राप्तम्, तथा च ओप्पो विश्वस्य शीर्षपञ्चभ्यः बहिः पतितः अन्ये द्वे ओप्पो इत्यस्य पञ्चमस्थाने सन्ति विश्वं, तथा च Transsion इति सूचीषु शीर्षपञ्चसु न अभवत् ।



समग्रभागस्य दृष्ट्या सैमसंगः निश्चितरूपेण अद्वितीयस्थाने अस्ति एप्पल्-शाओमी-योः मध्ये भागान्तरं केवलं एकः प्रतिशताङ्कः अस्ति । एतेन ज्ञायते यत् Xiaomi एप्पल् इत्यस्य अनन्तं समीपे अस्ति, यदा तु अधः द्वयोः कम्पनीयोः भागः केवलं एकाङ्कः एव अस्ति एतेन ज्ञायते यत् Xiaomi अद्यापि वैश्विकरूपेण अन्येभ्यः घरेलुब्राण्ड्भ्यः अग्रे अस्ति, तस्य समग्ररूपेण प्रेषणं अन्येषां घरेलुब्राण्ड्-समूहानां अपेक्षया प्रायः द्विगुणं भवितुम् अर्हति