समाचारं

Samsung 10.7Gbps LPDDR5X इत्यनेन MediaTek Dimensity mobile platform इत्यत्र सत्यापनम् सम्पन्नम्

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - वैश्विकसंजालः

[Global Network Technology Comprehensive Report] १६ जुलै दिनाङ्के सैमसंग इत्यनेन घोषितं यत् तस्य द्रुततमः १०.७ गीगाबिट्/सेकेण्ड् (Gbps) LPDDR5X DRAM MediaTek इत्यस्य अग्रिम-पीढीयाः Dimensity प्रमुख-मोबाइल-मञ्चे सत्यापितः अस्ति एतत् सत्यापनम् Samsung इत्यस्य 16GB LPDDR5X पैकेजिंग् विनिर्देशस्य उपयोगं करोति तथा च Dimensity 9400 मोबाईल प्लेटफॉर्म इत्यस्य आधारेण अस्ति यत् MediaTek वर्षस्य उत्तरार्धे विमोचनं कर्तुं योजनां करोति।


सैमसंग

सैमसंगस्य LPDDR5X DRAM इत्यनेन विद्युत्-उपभोगे तथा कार्यक्षमतायाः द्वयोः अपि महत्त्वपूर्णं सुधारं प्राप्तम्, पूर्व-पीढीयाः उत्पादस्य तुलने विद्युत्-उपभोगः प्रायः २५% न्यूनीकृतः, यदा तु कार्यक्षमतायाः प्रायः २५% सुधारः अभवत् एतत् अनुकूलनं प्रभावीरूपेण मोबाईल-उपकरणानाम् बैटरी-जीवनं विस्तारयिष्यति तथा च सर्वर-अथवा मेघ-प्रवेशस्य उपरि अवलम्बं विना, द्रुततर-वाक्-पाठ-जनन-आदि-उपकरण-AI-कार्यस्य कार्यक्षमतां महत्त्वपूर्णतया सुधारयिष्यति

"मीडियाटेक इत्यनेन सह सामरिकसहकार्यस्य माध्यमेन सैमसंग इत्यनेन स्वस्य द्रुततमं LPDDR5X DRAM इति प्रमाणीकरणं कृतम्, यत् कृत्रिमबुद्धिः (AI) स्मार्टफोनबाजारस्य विकासं चालयिष्यति इति अपेक्षा अस्ति ग्राहकैः सह सक्रियसहकारेण नवीनतां निरन्तरं करिष्यति तथा च यन्त्रपक्षीयकृत्रिमबुद्धेः युगस्य उत्तमसमाधानं प्रदास्यति” इति ।

मीडियाटेकस्य वरिष्ठः उपमहाप्रबन्धकः वायरलेससञ्चारविभागस्य महाप्रबन्धकः च डॉ. जू जिंगक्वान् इत्ययं अपि अवदत् यत् “सैमसंग इलेक्ट्रॉनिक्स इत्यनेन सह सहकार्यं कृत्वा मीडियाटेकस्य अग्रिमपीढीयाः डायमेन्सिटी फ्लैगशिप् मोबाईल् प्लेटफॉर्म सैमसंगस्य एलपीडीडीआर५एक्स ऑपरेटिंग् स्पीड् इत्यस्य प्रथमः सत्यापनम् अभवत् 10.7Gbps पर्यन्तं उत्पादाः, आगामिषु उपकरणेषु आश्चर्यजनकाः AI क्षमताः, मोबाईल-प्रदर्शनं च आनयिष्यति, एतत् अद्यतनं वास्तुकला विकासकानां उपयोक्तृभ्यः च उत्तमं अनुभवं आनयिष्यति, तथैव बैटरी-जीवने प्रभावं प्रभावीरूपेण न्यूनीकरिष्यति ” इति ।

एतत् सत्यापनम् न केवलं न्यूनशक्तियुक्ते, उच्चप्रदर्शनयुक्ते DRAM-विपण्ये Samsung-प्रौद्योगिक्याः अग्रस्थानं समेकयति, अपितु LPDDR5X DRAM-इत्यस्य अनुप्रयोगव्याप्तेः विस्तारं मोबाईल-उपकरणात् सर्वर-पीसी-वाहन-उपकरण-आदिक्षेत्रेषु अपि भविष्यति इति अपेक्षा अस्ति