समाचारं

"केवल: देवीमार्गः" इत्यस्य मूलविशेषताः एक्शन टॉवर रक्षां आरटीएस च संयोजयन्ति

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव कैप्कॉम इत्यनेन अचानकं बहुप्रतीक्षितं नूतनं क्रीडां "Only: Way of the Goddess" इति घोषितम् । विदेशीयमाध्यमेन अस्य क्रीडायाः मूलविशेषतानां विश्लेषणं परीक्षणक्रीडायाः आधारेण कृतम्, यस्मिन् त्रयः प्रमुखाः क्रीडाविधयः संयोजिताः सन्ति: एक्शन्, टॉवर डिफेन्स, आरटीएस च ।


·"केवलम्: देवीमार्गः" क्रियायाः रणनीत्याः च संयोजनं करोति, यत्र मुख्यकथा २० घण्टाभ्यः अधिकं यावत् भवति । क्रीडायाः कथा मलिनताभिः आच्छादिते पौराणिकपर्वतग्रामे आरभ्यते नायिका ज़ोङ्गः ग्रामस्य मलिनतां स्वच्छं कर्तुं अलौकिकशक्तियुक्तानां बालिकानां पीढिभिः सह सहकार्यं कर्तुं अर्हति। क्रीडकाः दिवा युद्धस्य सज्जतां करिष्यन्ति, रात्रौ पर्वतस्य दुष्टात्मभ्यः बालिकायाः ​​ग्रामस्य च रक्षणं करिष्यन्ति ।

"केवल: देवीमार्गः" इत्यस्य विशेषतानां विश्लेषणम् : १.

क्रियायाः त्रयः प्रमुखाः गेमप्ले-विधाः, टॉवर-रक्षा, आरटीएस च सन्तुलितरीत्या एकीकृताः सन्ति ।

दिवा रात्रौ युद्धाय सामानं सज्जीकरोतु, रात्रौ युद्धाय च सामानस्य उपयोगं कुर्वन्तु ।

क्रियाभागः, ताशसङ्घस्य बलं, क्रीडकान् निराशं न करिष्यति ।

क्रीडायाः परमं लक्ष्यं "मिको" "जनरेशन" इत्येतयोः रक्षणम् अस्ति ।