समाचारं

एरिक्सन-ओप्पो-योः वैश्विक-पेटन्ट-पार-लाइसेंसिंग्-सम्झौते हस्ताक्षरं कृतम्

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


एरिक्सन चाइना न्यूज इत्यस्य अनुसारं १५ जुलै दिनाङ्के एरिक्सन-ओप्पो-योः बहुवर्षीयवैश्विक-पेटन्ट-क्रॉस्-लाइसेन्सिंग्-सम्झौते हस्ताक्षरं कृतम् । अस्मिन् सम्झौते 5G सहितं सेलुलरप्रौद्योगिकीमानकानां कृते आवश्यकपेटन्टस्य पार-अनुज्ञापत्रं समावेशितम् अस्ति । ओप्पो एरिक्सन इत्यस्मै पेटन्ट् अनुज्ञापत्रशुल्कं दास्यति।

पार-अनुज्ञापत्रस्य अतिरिक्तं ओप्पो एरिक्सन च अनेकेषु 5G-सम्बद्धेषु परियोजनासु व्यावसायिकसहकार्यं अपि करिष्यन्ति, यत्र उपकरणपरीक्षणं, ग्राहकपरस्परक्रिया, विपणनक्रियाकलापाः च सन्ति

एरिक्सनस्य मुख्यबौद्धिकसम्पत्त्याः अधिकारी क्रिस्टीना पीटरसन इत्यस्याः कथनमस्ति यत् "एरिक्सन-ओप्पो-योः मध्ये एषः महत्त्वपूर्णः रॉयल्टी-धारकः अनुज्ञापत्रसम्झौता एरिक्सन-कम्पनीं मौलिकसञ्चारप्रौद्योगिकीषु अधिकं निवेशं कर्तुं समर्थयति। एषः अनुज्ञापत्रसम्झौताः पेटन्ट-अनुज्ञापत्र-उद्योगस्य कुशल-सञ्चालनं प्रदर्शयति तथा च The vast इति प्रदर्शयति अनुज्ञापत्रसम्झौतानां बहुमतं वाणिज्यिकवार्तालापेषु आधारितं भवति, यत् द्वयोः पक्षयोः परस्परं पेटन्टविभागस्य प्रति यत् सम्मानं वर्तते तत् अपि प्रतिबिम्बयतिवयम् अधुना अतिरिक्त 5G सम्झौतानां माध्यमेन एरिक्सनस्य IP राजस्वं वर्धयितुं अन्येषु अनुज्ञापत्रक्षेत्रेषु यथा IoT तथा उपभोक्तृविद्युत्प्रयोगेषु विस्तारं कर्तुं प्रतीक्षामहे。”

एषः सम्झौता वैश्विक-अभ्यासस्य अनुरूपः अस्ति, यत्र 5G इत्यादीनां सेलुलर-3GPP-मानकानां उपयोगं कुर्वन्तः उत्पादाः प्रदातुं कम्पनयः तेषां पेटन्ट-धारकाणां उल्लङ्घनं परिहरितुं पेटन्ट-धारकैः सह अनुज्ञापत्र-सम्झौतां कर्तुं प्रवृत्ताः सन्ति, तथा च पेटन्ट-धारकाणां अनुसंधान-विकास-निवेशानां क्षतिपूर्तिः भवति इति सुनिश्चितं भवति

तदतिरिक्तं २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे एरिक्सनस्य वित्तीयप्रतिवेदने सम्झौतेः आर्थिकलाभाः प्रतिबिम्बिताः सन्ति । (प्रूफरीडिंग/जियांग युटोङ्ग) २.