समाचारं

77m2 सजावट प्रकरणसाझेदारी, खुला पाकशाला डिजाइन, मित्रमण्डले साझा, परन्तु प्रशंसितः!

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इदं प्रकरणं ७७ वर्गमीटर् क्षेत्रफलयुक्तस्य पुरातनस्य गृहस्य नवीनीकरणप्रकरणम् अस्ति यत् गृहं सरलं स्वच्छं च भवतु, अतिशयेन अलङ्कारं विना, विशालं पाकशाला अस्ति यत्र भवान् स्वादिष्टं भोजनं भोक्तुं शक्नोति , तथा स्वतन्त्रः अध्ययनकक्षः ।



स्वामिना १० वर्षपूर्वं नवीनीकरणं कृत्वा किरायादशायां वर्तते, अतः वर्तमानस्थितिः तुल्यकालिकरूपेण दुर्गता अस्ति सुपर चकाचौंधपूर्णाः मार्की-प्रकाशाः, बहु-रङ्ग-प्रकाशाः स्वतन्त्रतया स्विच् कर्तुं शक्यन्ते, तथा च अत्र ग्रामीण-केटीवी-इत्यस्य भावः अस्ति एतावत् स्फूर्तिदायकं भवति...



▲तल विन्यास योजना

डिजाइनरः स्वामिनः आवश्यकतायाः आधारेण निम्नलिखित परिवर्तनं कृतवान् : मुख्यशय्यागृहस्य बालकनी पिधाय अध्ययनकक्षे परिणता, भविष्ये यदा बालकाः सन्ति तदा मेजः द्वितीयं प्रति स्थानान्तरितः भविष्यति शय्यागृहं, तथा च पुस्तकालयं टीवी-मन्त्रिमण्डलं प्रति स्थानान्तरितम् भविष्यति यत् एकं मुक्तं पाकशाला, एकः विशालः रेफ्रिजरेटरः भोजनमेजं प्रति गच्छन्, १.५ मीटर् भोजनमेजः समागमानाम् आवश्यकतां पूरयति, तथा च छतम् अपसारयति वर्णः मुख्यतया श्वेतकाष्ठः भवति ।ततामी भण्डारणकार्यं गृह्णाति ।

|.. ओसारा |



डिजाइनरः मूलविशालकक्षं वासगृहं भोजनकक्षं च इति द्वयोः स्वतन्त्रयोः स्थानयोः विभक्तुं संयुक्तप्रवेशभवनस्य भण्डारणमन्त्रिमण्डलस्य च उपयोगं कृतवान्, येन न केवलं सम्पूर्णगृहस्य भण्डारणं वर्धते, अपितु किञ्चित् दृश्यबाधं अपि प्राप्यते रात्रौ गृहं गच्छन् प्रवेशद्वारे संवेदकप्रकाशस्य अन्धकारस्य आवश्यकता नास्ति।



प्रवेशद्वारस्य पार्श्वे जूतापरिवर्तनमलं, अधः गृहचप्पलानां, केचन सामान्यतया धारितानां जूतानां च संग्रहणार्थं द्विस्तरीयं जूतास्थापनं च अस्ति

|.. वासगृह |



स्वामिने सरलता रोचते अतः गृहे स्थितं फर्निचरं अतीव सरलं लघु च भवति । तदतिरिक्तं दम्पत्योः व्यवस्थितीकरणं अपि रोचते अतः प्रतिदिनं गृहं व्यवस्थितं भवति ।



श्यामधूसरवर्णीयः वस्त्रस्य सोफा निम्न-कुंजी सरलः च अस्ति, तथा च उज्ज्वलपीत-तकियाः अलङ्काररूपेण उपयुज्यन्ते येन अन्तरिक्षे जीवनशक्तिः वर्धते ।



टीवी-भित्तिः रिक्तं त्यक्त्वा प्रक्षेपणरूपेण उपयुज्यते । तस्मिन् एव काले टीवी-सॉकेट्, इन्टरफेस् च अपि अवशिष्टाः सन्ति, येन भविष्ये टीवी-स्थापनं अतीव सुलभं भवति ।





वासगृहस्य बहिः अवकाशस्य बालकनीयाः उपयोगेन ग्रीष्मकाले छायायाः आनन्दं लब्धुं शक्यते, शिशिरे सूर्ये स्नानं कर्तुं च शक्यते ।

|., भोजनालय |



भोजनपाकशालायाः मुक्तः डिजाइनः अस्ति, तथा च ७०से.मी.दीर्घा भित्तिः नवीनतया निर्मितः अस्ति, रेफ्रिजरेटरः, साइडबोर्डः च बहिः स्थापिताः सन्ति, यस्य उपयोगाय अधिकं सुलभं भवति, समागमार्थं च बहवः जनानां आवश्यकताः अपि पूरयितुं शक्नुवन्ति





काष्ठभोजनमेजः, काष्ठपार्श्वफलकानि च नवीनहरितवनस्पतयः अलङ्कृतानि सन्ति, यत् प्राकृतिकं उष्णं च भवति । उत्तमाः लघुवस्तूनि जीवने रुचिं वर्धयन्ति।

|.पाकशाला |



ये गृहस्वामी पाकं कर्तुं रोचन्ते तेषां गृहे बहुधा शीशकाः, डिब्बा, उपकरणानि, पात्राणि च सन्ति, अतः पाकशालायाः डिजाइनः विशेषतया महत्त्वपूर्णः अस्ति, यत्र प्रचुरं भण्डारणं, उपयोगस्य सुगमता च कुञ्जी भवति उच्चनीचसारणीनां डिजाइनेन संचालनस्य सुविधा वर्धते ।



ताजाः श्वेताः चेकर-टाइल्स् + ओक-मन्त्रिमण्डलानि सम्पूर्णं पाकशालां स्वच्छं, सुव्यवस्थितं, उज्ज्वलं च कुर्वन्ति ।

|.मास्टर बेडरूम |



मुख्यशय्यागृहं क्षेत्रेण बृहत्तरं भवति तथा च २.१ मीटर् विशालं वस्त्रकोष्ठं रूढिगतरूपेण निर्मितं भवति आन्तरिकसंरचना अपि स्वामिनः वस्तूनाम् भण्डारणस्य आवश्यकतानुसारं परिकल्पिता अस्ति, अत्र सर्वविधवस्त्राणि च संगृहीताः सन्ति



शय्यायाः पार्श्वे अपि लघुमेजः, परिचारिकायाः ​​वासः, मेकअप-मलः अपि लोपितः अस्ति ।



मुख्यशय्याकक्षे नीलपृष्ठभूमिः, ग्रेपर्दाः, शय्यापटाः च इति संयोजनं सुरुचिपूर्णं शान्तं च अस्ति ।

|.अध्ययन |



मुख्यशय्याकक्षस्य बालकनी स्वतन्त्रकार्यक्षेत्रे परिणता भविष्ये बालकाः भविष्यन्ति इति विचार्य नियतं फर्निचरं न निर्मितम् ।



मेजस्य परे पार्श्वे अवकाशकुर्सी अस्ति यदा भवन्तः कार्यात् श्रान्ताः भवन्ति तदा भवन्तः किञ्चित्कालं यावत् शयनं कृत्वा विश्रामं कर्तुं शक्नुवन्ति, यत्र पर्वतदृश्यानि दृश्यन्ते

|.द्वितीय शयनगृह |



द्वितीयशय्याकक्षे रूढिगतरूपेण निर्मितः तातामी अस्ति, तथा च त्रयः बहिः दराजाः सामान्यतया प्रयुक्तानि वस्तूनि सञ्चयन्ति ।

|.स्नानगृह |





व्यावहारिकस्नानगृहे भण्डारणं वर्धयितुं दर्पणमन्त्रिमण्डलस्य उपयोगं कुर्वन्तु, तस्य पार्श्वे स्थितं मुक्तमन्त्रिमण्डलं च त्वचासंरक्षणस्य उत्पादाः, कपाः इत्यादीनि सहजतया संग्रहीतुं शक्नुवन्ति पुल-आउट्-नलः ३६०° परिभ्रमितुं शक्नोति, यत् गार्गल्-करणाय, केशान् प्रक्षालितुं, काउण्टरटॉप्-शुद्ध्यर्थं च अतीव सुलभम् अस्ति ।