समाचारं

Samsung MediaTek इत्यस्य प्रमुखस्य मोबाईल-मञ्चस्य समर्थनार्थं उद्योगस्य द्रुततमं LPDDR5X सत्यापनम् सम्पन्नं करोति

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Zhitong Finance APP इत्यनेन ज्ञातं यत् Samsung Electronics इत्यनेन मंगलवासरे घोषितं यत् MediaTek इत्यस्य अग्रिम-पीढीयाः Dimensity flagship mobile platform इत्यत्र स्वस्य द्रुततमस्य 10.7 gigabit/second (Gbps) LPDDR5X DRAM इत्यस्य सत्यापनं सफलतया सम्पन्नम् अस्ति। एषा स्मृतिः "उद्योगे द्रुततमः" इति वक्तुं शक्यते इति कथ्यते, यत्र पूर्वपीढीयाः तुलने २५% अधिकं कार्यप्रदर्शने सुधारः, क्षमता च ३०% अधिका वर्धिता

10.7Gbps परिचालनवेगस्य एतत् सत्यापनम् Samsung इत्यस्य 16GB LPDDR5X पैकेजिंग् विनिर्देशस्य उपयोगं करोति तथा च Dimensity 9400 प्रमुखस्य मोबाईल प्लेटफॉर्म इत्यस्य आधारेण अस्ति यत् MediaTek वर्षस्य उत्तरार्धे विमोचनं कर्तुं योजनां करोति। केवलं मासत्रयेण एव सत्यापनं सम्पन्नं कर्तुं द्वयोः कम्पनीयोः निकटतया कार्यं कृतम् ।

सैमसंगस्य १०.७Gbps LPDDR5X पूर्वपीढीयाः अपेक्षया प्रायः २५% न्यूनशक्तिं उपभोगयति, तस्य कार्यक्षमता च पूर्वपीढीयाः अपेक्षया प्रायः २५% अधिकं भवति । एतेन मोबाईल-उपकरणस्य बैटरी-जीवनं विस्तारयितुं शक्यते तथा च उपकरणे AI-प्रदर्शनं वर्धयितुं शक्यते, यस्य परिणामेण सर्वरस्य अथवा मेघ-प्रवेशस्य आवश्यकतां विना द्रुततर-AI-कार्यं (यथा वाक्-पाठ-जननम्) भवति

यथा यथा उपकरण-पक्षीय-AI-विपण्यस्य विस्तारः भवति, विशेषतः AI-स्मार्टफोनेषु, ऊर्जा-बचने, उच्च-प्रदर्शन-युक्ताः LPDDR DRAM-समाधानाः अधिकाधिकं महत्त्वपूर्णाः भवन्ति मीडियाटेक इत्यनेन सह सत्यापनस्य माध्यमेन सैमसंगः न्यूनशक्तियुक्ते, उच्चप्रदर्शनयुक्ते DRAM-विपण्ये प्रौद्योगिक्याः अग्रभागे स्वस्थानं सुदृढं कुर्वन् अस्ति तथा च मोबाईल-उपकरणात् सर्वर-पीसी-वाहन-उपकरण-पर्यन्तं अनुप्रयोगानाम् विस्तारं करिष्यति इति अपेक्षा अस्ति