समाचारं

Unreal 5 free-to-play "Splintergate 2" इत्यस्य घोषणा जुलै १८ दिनाङ्के भविष्यति इति अपेक्षा अस्ति

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्प्लिन्टरगेट् विकासकः १०४७ गेम्स् इत्यनेन संकेतः दत्तः यत् ते १८ जुलै दिनाङ्के नूतनानां सूचनानां घोषणां करिष्यन्ति इति। स्वस्य आधिकारिकं ट्विट्टर् पृष्ठे विकासकः एकं व्यक्तिगतं लघुचलच्चित्रं प्रकाशितवान् यस्य कवचस्य उपरि "RHINOK" इति शब्दः मुद्रितः आसीत् । शीर्षकं लिखितम् आसीत् यत् "त्रिदिनानन्तरं त्वं मम भविष्यसि" इति ।

यद्यपि सर्वथा आधिकारिकघोषणा नास्ति तथापि एषा घोषणा स्प्लिन्टरगेट् २ इत्यस्य कृते भवितुम् अर्हति । प्रशंसकाः राइनो-कवचं स्मर्यन्ते - यत् सम्भवतः तस्यैव कवचस्य रूपान्तरम् अस्ति ।


पुरातनप्रणालीनां सामग्रीनां च पुनः परिकल्पने बहुकालं व्यतीतवान् विकासकाः २०२२ तमस्य वर्षस्य सितम्बरमासे जनरेशन १ क्रीडाणां समर्थनं समाप्तवन्तः । इदं पुनरावर्तनीयं अद्यतनं न अनुसृत्य, परन्तु "विकासात्मकपरिवर्तनस्य अपेक्षया क्रान्तिकारी" इत्यनेन प्रशंसकानां कृते उत्तरकथां निर्मातुम् आशास्ति ।

"Splintergate 2" Unreal 5 इत्यस्य आधारेण विकसितम् अस्ति तथा च दूरस्थापनेन सह निःशुल्कं शूटिंग् क्रीडा अपि भविष्यति । Splintergate 1 न्यूनाधिकं मृतः अपि अद्यापि ऑनलाइन अस्ति, प्रेससमये Steam इत्यत्र 338 समवर्ती खिलाडयः सन्ति ।