समाचारं

लघु-कैप-समूहानां कृते “वसन्त” आगच्छति वा ?रसेल २००० इत्यनेन सह सम्बद्धानां कालविकल्पानां माङ्गं वर्धते

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लघु-कैप-निवेशकानां कृते उत्तमदिनानि आगच्छन्ति स्यात्।

Zhitong Finance APP इत्यनेन ज्ञातं यत् Cboe Global Markets इत्यस्य डेरिवेटिव्स् मार्केट् इन्टेलिजेन्सस्य प्रमुखस्य Mandy Xu इत्यस्य मते विगतकेषु व्यापारदिनेषु रसेल 2000 सूचकाङ्केन सह सम्बद्धाः कॉल विकल्पाः, सूचकाङ्कस्य निरीक्षणं कुर्वन्तः विनिमय-व्यापार-निधिः (ETFs) च वर्धिताः सन्ति। माङ्गल्याः उदयेन एतेषां अनुबन्धानां कृते पुटस्य सापेक्षतया प्रीमियमेन व्यापारः कृतः अस्ति ।

एतेन ज्ञायते यत् लघु-कैप-समूहेषु पुनः उत्थानस्य अल्पकालीनरूपेण वर्धनस्य स्थानं भवितुम् अर्हति । जू इत्यनेन उल्लेखितम् यत् २०२३ तमस्य वर्षस्य अन्ते अपि एतादृशः एव प्रतिमानः उद्भूतः, यदा निवेशकाः फेडरल् रिजर्व् द्वारा तीक्ष्णदरेण कटौतीयाः लाभं प्राप्नुयुः इति अपेक्षितानि स्टॉक्स् उपरि धक्कायन्ति स्म । FactSet आँकडा दर्शयति यत् Russell 2000 सूचकाङ्कः गतवर्षस्य नवम्बरमासस्य आरम्भात् दिसम्बरमासस्य आरम्भपर्यन्तं 20% अधिकं वर्धितः, यत् S&P 500 सूचकाङ्कं तथा Nasdaq Composite Index इत्येतयोः अपेक्षया अधिकं प्रदर्शनं कृतवान्

"अस्माभिः दृष्टं यत् गतवर्षस्य चतुर्थे त्रैमासिके लघु-कैप-समूहेषु तेजी-भावना चरम-स्तरं प्राप्तवती, परन्तु अन्ततः व्याज-दर-कटन-अपेक्षा न्यूनीकृता इति कारणेन व्यापारः क्षीणः अभवत्" इति जू अवदत्

कॉल विकल्पः व्यापारिणं विकल्पस्य अवधिसमाप्तेः पूर्वं सहमतमूल्येन अन्तर्निहितं स्टॉकं वा ईटीएफं वा क्रेतुं अधिकारं ददाति । तथैव पुट विकल्पः व्यापारिणं विक्रयणस्य अधिकारं ददाति । सूचकाङ्क-सम्बद्धाः विकल्प-अनुबन्धाः सामान्यतया नकद-निपटिताः भवन्ति ।

रसेल २००० सूचकाङ्क तथा आईशेयर रसेल २००० ईटीएफ इत्यनेन सह सम्बद्धेषु कॉल विकल्पेषु व्यापारस्य मात्रा गुरुवासरे हालवर्षेषु सर्वोच्चस्तरं प्राप्तवान् इति डाउ जोन्स मार्केट् डाटा इत्यनेन दर्शितम्। तस्मिन् दिने ईटीएफ-सम्बद्धाः प्रायः २१ लक्षं काल-विकल्पाः हस्तं परिवर्तयन्ति स्म, यत् २००९ तमस्य वर्षस्य डिसेम्बर्-मासस्य अनन्तरं सर्वाधिकं दैनिकव्यापार-मात्रा, २००५ तमे वर्षात् षष्ठः सर्वोच्चः च प्रत्यक्षतया सूचकाङ्केन सह सम्बद्धेषु कालविकल्पेषु व्यापारस्य मात्रा २०२१ तमे वर्षात् सर्वोच्चस्तरं प्राप्तवान् ।

तथ्याङ्कानि दर्शयन्ति यत् गतगुरुवासरः गतवर्षस्य नवम्बरमासात् परं रसेल २००० सूचकाङ्कस्य सर्वोत्तमः दिवसः आसीत् । ततः परं कालविकल्पानां मागः अधिकः एव अस्ति । आँकडा दर्शयति यत् शुक्रवासरे सोमवासरे च iShares ETF इत्यनेन सह सम्बद्धं कॉल विकल्पव्यापारमात्रा अद्यापि विगतवर्षद्वये औसतदैनिकव्यापारमात्रायाः त्रिगुणाधिकम् आसीत्।

कॉल्-पुट्-मात्रा-अनुपातः अपि, यः कॉल्-पुट्-क्रियाकलापस्य तुलनां करोति, सः अपि औसतात् उपरि एव अभवत् ।

सोमवासरे रसेल २००० २.१% वर्धमानः २,१९४, एस एण्ड पी ५०० ०.१% वर्धमानः ५,६१९ अभवत् । नास्डैक् ०.१% वर्धमानः १८,४१५ यावत् अभवत् । डाउ जोन्स औद्योगिकसरासरी (DJIA) १५७ अंकाः अथवा ०.४% वर्धमानः ४०,२८१ अंकः अभवत् ।