समाचारं

ऑडी ए५ कारस्य प्रचारचित्रेषु स्पोर्टबैक् तथा अवन्ट् संस्करणं उजागरितम्

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन १६ जुलै दिनाङ्के ज्ञापितं यत् ऑडी इत्यस्य योजना अस्ति यत् ओडी ए५ श्रृङ्खलायाः नूतनपीढीयाः काराः १६ जुलै दिनाङ्के विमोचयितुं शक्नुवन्ति।आधिकारिकविमोचनात् पूर्वं केचन माध्यमाः अस्य मॉडलस्य आधिकारिकप्रचारचित्रं प्रकाशितवन्तः ।

आईटी हाउस् इत्यनेन पूर्वं ज्ञापितं यत् ऑडी इत्यनेन स्वस्य भविष्यस्य उत्पादविमोचनमार्गः समायोजितः अस्ति तथा च ऑडी इत्यनेन अधुना ईंधनवाहनानां कृते विषमसङ्ख्यायुक्ताः अनुक्रमाः, विद्युत्वाहनानां कृते समसङ्ख्यायुक्ताः अनुक्रमाः च आवंटिताः अतः नूतनपीढीयाः ऑडी ए५ वस्तुतः ईंधनसंस्करणस्य प्रतिस्थापनमाडलम् अस्ति ऑडी ए4 इत्यस्य।

नूतनं ऑडी ए५ इत्येतत् ए५ कूप तथा ए५ कैब्रिओलेट् इति रूपेण न प्रक्षेपणं भविष्यति, अपितु पञ्चद्वारयुक्तं स्पोर्ट्बैक् तथा ए५ अवण्ट् स्टेशनवैगनरूपेण प्रक्षेपणं भविष्यति ।

नूतनं ऑडी ए५ पुरातनमाडलात् बृहत्तरम् अस्ति, यस्य विस्तारः १३ मि.मी., ऊर्ध्वता २४ मि.मी., विस्तारे च ६७ मि.मी यात्रिकाणां आरामः।







नवीनं ऑडी ए५ मुख्यतया एडवांस्ड कम्बशन प्लेटफॉर्म (PPC) इत्यस्य नूतनमञ्चस्य उपयोगं करोति एतत् Q6 ई-ट्रॉन् इत्यस्य समानेन "डिजिटल स्टेज" इन्फोटेन्मेण्ट् सिस्टम् इत्यनेन अपि सुसज्जितम् अस्ति, यस्मिन् OLED स्क्रीन् इत्यस्य युग्मं (मुख्ययन्त्रस्य कृते एकः) अस्ति प्रदर्शनं अपरं च इन्फोटेन्मेण्ट् प्रदर्शनार्थं), अग्रे यात्रिकस्य कृते वैकल्पिकं तृतीयपर्दे उपलभ्यते (तृतीयपर्दे चालकस्य आसनेन न दृश्यते यतः एतेन चलचित्रं न्यूनीकरिष्यते)

नूतनं A5 स्मार्टप्रकाशप्रौद्योगिकी अपि प्रदाति यत् रूपं लिंगं च समानरूपेण प्रवर्तते, तथैव उन्नतचालकसहायताप्रणालीनां व्यापकसमूहः, संवर्धितवास्तविकतायाः कृते शिरः-अप-प्रदर्शनं च

शक्तिस्य दृष्ट्या नूतने ए५ इत्यस्मिन् २.०-लीटरचतुःसिलिण्डर-ईए२८८ इञ्जिनस्य उन्नतसंस्करणस्य उपयोगः भवति, यत् टर्बोचार्जरेण सुसज्जितम् अस्ति, यस्य शक्तिः २०० किलोवाट्/२७२ अश्वशक्तिः अस्ति, उत्तमं सहनशक्तिप्रदर्शनं च अस्ति