समाचारं

सैमसंग एण्ड्रॉयड् एक्सआर हेडसेट् एप्पल् विजन प्रो इत्यनेन सह स्पर्धां कर्तुम् इच्छति, डेवलपर वर्जन अक्टोबर् मासे प्रारम्भं भविष्यति

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गैलेक्सी अनपैक्ड् २०२४ इत्यस्मिन् उपकरणघोषणानां समूहः अभवत्, यत्र सर्वाधिकं मुख्यविषयाणि नवीनाः एआइ-विशेषताः, तन्तुयुक्तानां फ़ोनानां नवीनतमश्रेणी, तथा च सैमसंगस्य प्रथमः नूतन-स्मार्ट-रिंग-उत्पाद-वर्गे आक्रमणम् अस्मिन् कार्यक्रमे टी.एम.रोहः घोषितवान् यत् विस्तारिता वास्तविकता (XR) मञ्चः विकासाधीनः अस्ति, अस्मिन् वर्षे उपलब्धः भविष्यति। वार्तायां टेक्-जगत् गुञ्जति, अद्यतन-रिपोर्ट्-इत्यनेन एण्ड्रॉयड् एक्सआर-हेडसेट्-इत्यस्य सम्भाव्य-विमोचनस्य च अधिका अन्वेषणं प्रदत्तम् अस्ति । सैमसंग अक्टोबर् मासे एण्ड्रॉयड् एक्सआर हेडसेट् इत्यस्य विकासकसंस्करणं विमोचयिष्यति, २०२५ तमे वर्षे आधिकारिकं प्रक्षेपणं वयं द्रष्टुं शक्नुमः ।


अनपैक्ड् २०२४ इत्यस्मिन् दर्शकाः विस्तारितायाः वास्तविकता एक्सआर-मञ्चस्य पूर्वावलोकनं दृष्टवन्तः, यत् किञ्चित्कालं यावत् विकासे अस्ति, अस्मिन् वर्षे च प्रारम्भं भविष्यति । मिश्रितवास्तविकतायन्त्रस्य विकासस्य प्रथमः उल्लेखः गतवर्षस्य फेब्रुवरीमासे अभवत्, यदा कम्पनी क्वालकॉम्, गूगल इत्यनेन सह एक्स्आर-हेडसेट्-प्रक्षेपणार्थं कार्यं कर्तुं सम्भावनायाः उल्लेखं कृतवती अस्मिन् वर्षे मञ्चस्य प्रक्षेपणस्य विषये आधिकारिकघोषणा अस्माकं कृते जुलै-मासस्य १० दिनाङ्कपर्यन्तं न प्राप्ता ।

बिजनेस इन्साइडर इत्यस्य प्रतिवेदनानुसारं क्वाल्कॉम्, सैमसंग इत्यनेन निर्मितस्य एण्ड्रॉयड् एक्सआर हेडसेट् इत्यस्य आन्तरिकसमयरेखा उजागरिता अस्ति। अस्मिन् वर्षे अक्टोबर् मासे विकासकसंस्करणस्य प्रारम्भः सम्भवति, उपभोक्तृसंस्करणं तु २०२५ तमस्य वर्षस्य आरम्भे प्रक्षेपणं भविष्यति । "Moohan" इति कोडनामकं एतत् हेडसेट् गूगलस्य नूतनस्य एआर सॉफ्टवेयरस्य उपयोगं करिष्यति, एप्पल् इत्यस्य विजन प्रो इत्यस्य कृते गूगलस्य आव्हानं च अस्ति ।

हेडसेट् मूलतः अस्मिन् वर्षे प्रथमत्रिमासे विमोचनं कर्तुं निश्चितम् आसीत्, यतः विजन प्रो फरवरीमासे अत्यन्तं स्प्लैशं कृतवान्, परन्तु कम्पनी न अनुभूतवती यत् एतत् यन्त्रं प्रक्षेपणार्थं सर्वथा सज्जम् अस्ति, अतः तिथिः बहुवारं पश्चात् धकेलति स्म

प्रतिवेदने आन्तरिक-अनुमानस्य अन्यः पक्षः अपि प्रकाशितः यत् स्थिति-परिचितयोः कर्मचारिणः मते आन्तरिक-अनुमानं यत् गूगल-एआर-सॉफ्टवेयर-युक्तानि चक्षुषः निर्माणं प्रथमं करिष्यति इति।

विमोचनस्वरूपस्य अतिरिक्तविवरणानि अस्मिन् क्षणे दुर्लभानि सन्ति, परन्तु विमोचनतिथिः समीपं गच्छति चेत् एते स्रवन्ति इति वयम् अपेक्षयामः । वयं अनुमानयामः यत् एतत् हेडसेट् OLED स्क्रीन, हस्त-नेत्र-निरीक्षण-कार्यं, 8-अनुसरण-कैमरा-युक्तं भविष्यति, तथा च XR-हेडसेट्-मध्ये कृत्रिम-बुद्धि-प्रौद्योगिक्या सुसज्जितं भवितुम् अर्हति

XR मञ्चः सर्वाधिकशक्तिशालिनः Snapdragon XR2+ Gen 2 चिप्सेट् इत्यनेन सुसज्जितः भवितुम् अर्हति, अपि च वयं अधिककुशलं शक्तिशालीं च शिरः-माउण्टेड् समर्पितं चिप्सेट् अपि द्रष्टुं शक्नुमः। वयं विकासकस्य प्रक्षेपणस्य प्रतीक्षां कुर्मः, अधिकविस्तृतं अन्वेषणं च प्रतीक्षामहे।