2024-07-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एप्पल् इत्यनेन गतमासस्य विकासकसम्मेलनस्य किञ्चित्कालानन्तरं iOS 18 इत्यस्य प्रथमं बीटा विकासकानां कृते विमोचितम्, यस्मिन् कम्पनी WWDC इत्यत्र घोषितानि कानिचन नवीनविशेषतानि समाविष्टानि सन्ति। कम्पनी अद्यावधि त्रीणि विकासक-बीटा-पत्राणि मुक्तवती, प्रत्येकं गतस्य अपेक्षया अधिकं स्थिरं, आगामिसप्ताहे च चतुर्थं विमोचयिष्यति इति वयं अपेक्षामहे।
अनेके उपयोक्तारः तस्य स्थिरतां सुनिश्चित्य सार्वजनिकबीटा-प्रकाशनस्य प्रतीक्षां कुर्वन्ति, परन्तु कम्पनी कदा प्रक्षेपणं भविष्यति इति न प्रकाशितवती । यदि पूर्वप्रवृत्तयः अनुवर्तन्ते तर्हि वयं मन्यामहे यत् एप्पल् श्वः भवतः iPhone कृते iOS 18 इत्यस्य प्रथमं सार्वजनिकं बीटां विमोचयितुं शक्नोति, Developer Beta 4 इत्यस्य विमोचनात् एकसप्ताहपूर्वं।
iOS 18 एकः प्रमुखः अद्यतनः अस्ति यस्मिन् नूतनानां विशेषतानां दृश्यपरिवर्तनानां च एकटनम् अस्ति, यत्र पुनः परिकल्पितं नियन्त्रणकेन्द्रं, नूतनं गृहपर्दे विन्यासः, इत्यादीनि च सन्ति वयं सर्वे यत् प्रमुखं नूतनं विशेषतां प्रतीक्षामहे तत् Apple Intelligence तथा च नूतनः Siri अनुभवः, यः आगामिवर्षस्य आरम्भे विकासकानां कृते उपलभ्यते। अद्यापि, अद्यतनं केचन बृहत् परिवर्तनानि सन्ति, सर्वैः उपयोक्तृभिः स्वयमेव तत् प्रयतितव्यं यत् अन्तिमविमोचने किं अपेक्षितव्यम् इति द्रष्टुं शक्नुवन्ति ।
विगतकेषु वर्षेषु वयं अवलोकितवन्तः यत् एप्पल् इत्यनेन तृतीयं बीटा विकासकानां कृते विमोचनस्य अनन्तरमेव iOS अपडेट् इत्यस्य प्रथमं सार्वजनिकं बीटा विमोचितम्। तस्य विपरीतम्, iOS 18 इत्यस्य तृतीयः विकासक-बीटा विकासकानां कृते विमोचितः अस्ति, यत् अस्मान् सार्वजनिक-बीटा-इत्यस्य सुन्दरं ठोस-सूचकं ददाति । तदतिरिक्तं, प्रथमः सार्वजनिकः बीटा तृतीयस्य बीटा विकासकानां कृते विमोचनस्य एकसप्ताहस्य अनन्तरं, अथवा चतुर्थस्य विकासकस्य बीटा विमोचनात् एकसप्ताहपूर्वं आगमिष्यति । यदि एप्पल् अपि एतादृशी एव प्रवृत्तिम् अनुसरति तर्हि वयं सम्भाव्यतया अपेक्षां कर्तुं शक्नुमः यत् iOS 18 इत्यस्य प्रथमः बीटा श्वः आगमिष्यति, iOS 18 Beta 3 तथा Beta 4 इत्येतयोः मध्ये एकसप्ताहः।
एतानि अनुमानं तदा एव सत्यं भविष्यति यदा कम्पनी बीटा-अद्यतनस्य पूर्वप्रवृत्तिम् अनुसरति। तदतिरिक्तं सार्वजनिकबीटा विमोचनार्थं सज्जः अस्ति वा इति विषये निर्भरं भवति । अस्य अर्थः अस्ति यत् कम्पनी नियमितप्रयोक्तृणां कृते संस्करणं स्थिरं भवति इति सुनिश्चितं करिष्यति । इदं उपयोक्तृणां कृते सर्वदा शीर्षचिन्ता आसीत्: किं ते विकासकबीटा डाउनलोड् कृत्वा संस्थापयन्ति वा, अथवा पूर्वापेक्षया अधिकं स्थिरं सार्वजनिकबीटा प्रतीक्षन्ते वा।
iOS 18 इत्यस्य अतिरिक्तं एप्पल् watchOS 11, macOS 15, visionOS 2, tvOS 18 इत्यादीन् अपडेट् अपि विमोचयिष्यति, तानि बीटा रूपेण जनसामान्यं प्रति उपलभ्यन्ते च।