समाचारं

ली का-शिंग् पुनः आगतः! तस्य पृष्ठतः किं संकेतः अस्ति ?

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



धनिकतमस्य घ्राणेन्द्रियम् अद्यापि तीक्ष्णम् अस्ति।

1

संकेतः

शीर्षस्थेभ्यः आधिकारिभ्यः नूतनाः प्रवृत्तयः आगच्छन्ति।

कतिपयदिनानि पूर्वं ली का-शिंग् इत्यस्य ज्येष्ठः पुत्रः सी.के.हचिसनविभागस्य अध्यक्षः च ली जेजुः प्रथमवारं परिवारकार्यालयस्य प्रक्रियां प्रकटितवान् यत् -

"ली-परिवारः हाङ्गकाङ्ग-देशे भिन्न-भिन्ननिवेशं कुर्वन् अस्ति, हाङ्गकाङ्ग-नगरे परिवारकार्यालयस्य स्थापनां संस्थागतं करिष्यति। प्रबन्धकेषु मित्रवतः सहकारिणः परिवारस्य सदस्याः च समाविष्टाः भविष्यन्ति ये बहुवर्षेभ्यः एकत्र कार्यं कृतवन्तः।

एकः पाषाणः सहस्रतरङ्गं क्षोभयति।सूचनाः दर्शयन्ति यत् एषः प्रथमः धनी हाङ्गकाङ्ग-परिवारः अपि भविष्यति यः हाङ्गकाङ्ग-नगरे पारिवारिककार्यालयं स्थापयति ।

अतिसमृद्धानां कृते पारिवारिककार्यालयाः प्रायः मानकविशेषता एव । एषा अवधारणा प्राचीनरोमनगरस्य महान् "डोमुस्" (परिवारस्य प्रमुखः) तथा मध्ययुगे महान् "डोमो" (सामान्यप्रबन्धकः) इत्यस्मात् उत्पन्ना ।

एतत् अवगन्तुं शक्यते यत् धनिनः स्वपरिवारस्य कृते "सुपर स्टुअर्ड" प्राप्तवन्तः यत् सम्पत्तिविनियोगः, कानूनीसेवाः, दानकार्यं, परिवारशासनं, पारिवारिकशिक्षा इत्यादिषु परिवारस्य सहायतां करोति।

ली-परिवारस्य वास्तवमेव एतादृशस्य "बटलरस्य" आवश्यकता वर्तते । ९६ वर्षीयः ली का-शिङ्गः २१ वर्षाणि यावत् हाङ्गकाङ्ग-देशस्य सर्वाधिकधनवान् अस्ति । २०२४ तमस्य वर्षस्य फेब्रुवरीमासे ली का-शिङ्गः २०२४ तमे वर्षे फोर्ब्स्-हाङ्गकाङ्ग-रिच्-सूचौ ३६.२ अब्ज-अमेरिकीय-डॉलर्-मूल्येन प्रथमस्थानं प्राप्तवान् ।



भवान् कियत् अपि धनिकः अस्ति चेदपि भवता उत्तराधिकारस्य विषये विचारः करणीयः ।वस्तुतः ली का-शिंग् इत्यनेन बहुवर्षपूर्वं परिवारन्यासकोषः स्थापितः, यः न केवलं सूचीकृतकम्पनीनां इक्विटीं परिवारन्यासस्य अन्तः स्थापयति स्म, अपितु पूर्वमेव सम्पत्तिवितरणस्य योजनां करोति स्म

बहिः जगतः दृष्टौ ली का-शिंग् इत्यस्य ज्येष्ठपौत्र्याः सार्वजनिकरूपेण ली का-शिंग्-परिवारस्य लाठिः तृतीय-पीढीं प्राप्तवती अस्ति अद्यत्वे परिवारकार्यालयस्य स्थापना अपि ली का-शिङ्गपरिवारस्य धनव्यवस्थापनस्य नूतनं चरणं चिह्नयति ।

एषा अपि महती प्रवृत्तिः अस्ति। शोधदत्तांशैः ज्ञायते यत् २०२३ तमस्य वर्षस्य अन्ते यावत् हाङ्गकाङ्ग-नगरे २७०० तः अधिकाः एकपरिवारकार्यालयाः भविष्यन्ति, यत् सिङ्गापुरस्य प्रायः द्विगुणं भवति ।



अधिका महत्त्वपूर्णा सूचना अस्ति,हाङ्गकाङ्ग-नगरे परिवारकार्यालयस्य स्थापनायाः अर्थः अस्ति यत् ली का-शिङ्ग-परिवारः हाङ्गकाङ्ग-नगरे अधिकं दावं करिष्यति ।

एतेन जनाः जिज्ञासुः भवन्ति, अस्मिन् समये ली चाओरेन् किं संकेतं गन्धितवान्?

2

निर्वतनम्

एतत् ली का-शिंग् इत्यस्य प्रथमं महत् कदमः नास्ति ।

२०२३ तमस्य वर्षस्य जूनमासे केचन नेटिजनाः अवदन् यत् ली का-शिङ्गः स्वमित्रैः सह पश्चिमसरोवरं गत्वा बहुमूल्यं लोङ्गजिंगं पिबति स्म । यद्यपि एषा वार्ता सी.के.हचिसनेन पुष्टिः न कृता तथापि निःसंदेहं सकारात्मकं संकेतं प्रेषयति।

कालान्तरे पश्यन् संकेतः वस्तुतः प्रादुर्भूतः अस्ति ।

२०२२ तमस्य वर्षस्य अक्टोबर्-मासे चेउङ्ग-काङ्ग-समूहेन चीनदेशस्य हाङ्गकाङ्ग-नगरस्य न्यू-प्रदेशेषु ४.६०१ अब्ज-हाङ्गकाङ्ग-डॉलर्-मूल्येन आवासीयभूमिः प्राप्ता ।

तस्मिन् एव वर्षे डिसेम्बरमासे चीनदेशस्य हाङ्गकाङ्गस्य नगरपुनर्विकासप्राधिकरणस्य क्वीन्स् रोड् वेस्ट्/क्सियान्जुली परियोजनायाः बोलीयां चेउङ्गकाङ्गसमूहः १.१६१ अब्ज हाङ्गकाङ्ग डॉलरस्य बोलीराशिं प्राप्तवान्



तस्मिन् समये मीडिया-अनुमानानाम् अनुसारं२०२२ तमस्य वर्षस्य चतुर्थे त्रैमासिके एव ली का-शिंग् इत्यस्य चेउङ्ग् काङ्ग् समूहेन हाङ्गकाङ्ग-देशे भूमि-अधिग्रहणे १४.९ अरब-हॉन्ग-डॉलर् (प्रायः १३.३ अब्ज युआन्) निवेशः कृतः ।

अग्रे पश्यन् मे २०२२ तमे वर्षे गुआङ्गझौ-नगरस्य बैयुन्-मण्डले बैयुन्-विमानस्थानक-एवेन्यू-भूखण्डस्य बोलीयां ली का-शिंग्-इत्यस्य स्वामित्वे हचिसन-वम्पोआ-इत्यनेन अपि बोली-प्रक्रियायां भागः गृहीतः

अपि च जनवरी २०२० तमे वर्षे ली का-शिंग् इत्यस्य चेउङ्गकाङ्ग इन्फ्रास्ट्रक्चर ग्रुप् कम्पनी लिमिटेड् इत्यनेन घोषितं यत् सः राज्यस्य पावर इन्वेस्टमेण्ट् ग्रुप् कम्पनी लिमिटेड् इत्यस्य सहायककम्पनी किर्गिस्तान इलेक्ट्रिक पावर कम्पनी लिमिटेड् इत्यनेन सह संयुक्तं उद्यमं निर्मास्यति । विद्युत् ऊर्जासहकार्ययोजनानां विषये चर्चां कर्तुं ली का-शिंग् इत्यस्य निष्कपटता १० कोटिः आसीत् ।



तदतिरिक्तं टाइम्स् फाइनेन्स इत्यस्य समाचारानुसारं ली का-शिंग् तस्य पुत्रेण सह एकदा चेउङ्ग् काङ्ग् होल्डिङ्ग्स् इत्यस्य "शोषणं" कृतवन्तः, २०२० तमे वर्षे न्यूनातिन्यूनं ८० गुणान् वर्धितवन्तः येन ५ अरब हाङ्गकाङ्ग डॉलरात् अधिकं व्ययः अभवत् This was using real money to तेषां धारणानां वर्धनं कुर्वन्तु।

अन्तिमेषु वर्षेषु ली का-शिंग् इत्यस्य कार्याणि दृष्ट्वा किञ्चित् स्पष्टं सूचकं दृश्यते इति न कठिनम् ।

निर्वतनम्।

3

प्रतीक्षतु

वायुदिशा शान्ततया परिवर्तिता ।

२०१५ तमे वर्षे "Outlook Think Tank" इति सिन्हुआ न्यूज एजेन्सी इत्यनेन सह सम्बद्धः चिन्तनसमूहः अतीव सनसनीखेजशीर्षकेन लेखं प्रकाशितवान् ।

"ली का-शिंग् न पलायतु।"

जनमतस्य उदया अभवत्, मुख्यभूमियां ली का-शिंग् इत्यस्य प्रतिबिम्बं च सहसा परिवर्तत । अस्य परिवर्तनस्य पृष्ठतः ली का-शिंग् इत्यस्य सम्पत्तिविन्यासस्य प्रवासः अस्ति । चाइना फण्ड् न्यूज् इत्यनेन अपूर्णानि आँकडानि कृतानि, ली का-शिंग् इत्यनेन मुख्यभूमि-हाङ्गकाङ्ग-देशयोः न्यूनातिन्यूनं २५० अरब युआन्-अधिकं सम्पत्तिः विक्रीतवती । तत्र वार्ता अपि निर्गच्छन्ति,२०१८ तमस्य वर्षस्य अन्ते एव एशियादेशे ली का-शिङ्गस्य सी.के.हचिसनसमूहस्य सम्पत्तिः १०% यावत् न्यूनीभूता आसीत् ।

बृहत्विक्रयस्य पृष्ठतः ली का-शिंग् उत्साहेन यूरोपे सट्टेबाजीं कुर्वन् आसीत् ।

तत्कालीनस्य आँकडानुसारं यूके-देशे ली का-शिङ्गस्य निवेशः ४०० अरब हॉङ्गकॉन्ग-डॉलर्-अधिकः अभवत् । यूके-देशस्य विद्युत्-वितरण-विपण्यस्य प्रायः १/४ भागः, प्राकृतिक-गैस-आपूर्ति-विपण्यस्य प्रायः ३०% भागः, जल-आपूर्ति-विपण्यस्य प्रायः ७% भागः, दूरसञ्चार-विपण्यस्य ४०% अधिकः, यूके-देशस्य गोदीनां प्रायः एकतृतीयभागः, ५,००,००० तः अधिकाः च वर्गमीटर् भूमिसम्पदां - सर्वे सन्ति The surname is Li.



वित्तीयप्रतिवेदने अपि तत् दर्शितम् अस्ति२०१८ तमस्य वर्षस्य अन्ते यूरोपे ली का-शिंग् इत्यस्य कम्पनीनां कुलसम्पत्तिः ६७३.६९ अब्ज हॉगकॉग-डॉलर् यावत् अभवत्, यत् कुलसम्पत्त्याः ५४.६७% भागः अस्ति ।

तस्मिन् समये जनाः एकदा चिन्तयन्ति स्म यत् ली का-शिंग् सर्वं यूरोपदेशं क्रेतुं इच्छति इति ।

एतादृशेन "परिसमापन" सम्पत्तिस्थापनेन एकदा ली का-शिंग् "पलायनस्य" विवादे सम्मिलितः अभवत् । परन्तु व्यापारदृष्ट्या ली का-शिंग् इत्यस्य व्यवहारः अतीव शुद्धः अस्ति :यत्र यत्र अधिकं लाभः भवति तत्र तत्र गच्छतु।

परन्तु योजनाः कदापि परिवर्तनस्य तालमेलं न स्थापयितुं शक्नुवन्ति, चतुरः ली चाओरेन् अपि एतत् परिहर्तुं न शक्नोति।

२०२० तमे वर्षे एषा महामारी विश्वं व्याप्तवती, यत्र ली का-शिंग् इत्यस्य बहुनिवेशः आसीत् तत्र संयुक्तराज्यस्य अर्थव्यवस्था प्रायः स्थगितवती । २०१९ तमे वर्षे ली का-शिंग् इत्यनेन यूके-देशस्य बृहत्तमं बार-शृङ्खलां प्राप्तुं ४३ अरब-हॉन्ग-डॉलर् व्ययितम् ।



२०२० तमे वर्षे ली का-शिंग् इत्यस्य कम्पनीयाः शुद्धलाभः ५०% अधिकं न्यूनः अभवत्, यतः ली का-शिंग् इत्यस्य व्यक्तिगतधनहानिः १०० अरबं यावत् अभवत्, अपि च सः हाङ्गकाङ्गस्य धनीतमस्य पदात् अपि पतितः, यत्... सः क्रमशः २१ वर्षाणि यावत् धारितवान् आसीत् ।

अस्य कारणात् ली का-शिङ्गः समये समायोजनं कृत्वा पुनः चीनदेशं प्रति दृष्टिम् अस्थापयत् ।बहुधा सम्पत्तिक्रयणस्य अतिरिक्तं ली का-शिंग् धनं निष्कासयति, डिप्स् क्रयणस्य अवसरान् अपि अन्विष्यति ।

गतवर्षस्य अगस्तमासे चेउङ्गकाङ्ग होल्डिङ्ग्स् इत्यस्य नूतना सम्पत्तिः "किन्हाई स्टेशन II" इत्यनेन प्रथमा मूल्यसूची घोषिता रियायती मूल्यं प्रतिवर्गमीटर् प्रायः १४८,७०० हॉगकॉग डॉलर आसीत् । इदं मूल्यं परितः स्थापितानां सेकेण्ड्-हैण्ड्-गृहेभ्यः ३०% सस्ता अस्ति ।



एतत् विस्फोटकं प्रत्यक्षतया हाङ्गकाङ्ग-नगरस्य जनान् उन्मत्तं कृतवान् । प्रथमदिने यदा अचलसम्पत् आधिकारिकतया विक्रयणार्थं स्थापितं तदा सर्वाणि ६२६ गृहाणि विक्रीताः, १०,००० तः अधिकाः जनाः च लॉटरी-क्रीडायां भागं ग्रहीतुं स्थावरजङ्गमविक्रयकेन्द्रम् आगतवन्तः

विस्फोटाः अग्रे अभवन् । नवीनतमवार्ता अस्ति यत् ली का-शिङ्गः डोङ्गगुआन्-नगरे विक्रयणार्थं सम्पत्तिं ५०% छूटेन विक्रीतवान् यद्यपि एतत् बृहत्-परिमाणेन मूल्य-कमीकरणं न आसीत् तथापि एतत् सनसनीभूतं कर्तुं पर्याप्तम् आसीत् ।

एतस्याः शल्यक्रमस्य सम्मुखे अद्यापि अस्माभिः निःश्वसितव्यं भवेत् :

प्राचीनाः अदरकाः अधिकं मसालेदाराः भवन्ति!