समाचारं

इदानीम्‌! "ट्रम्प", विस्फोटितवान्!

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चीन कोष समाचार टेलर

नमस्कारः सर्वेभ्यः, अद्य रात्रौ विदेशेषु वार्तासु संक्षेपेण ध्यानं दास्यामि।

अद्य रात्रौ त्रयः प्रमुखाः अमेरिकी-शेयर-सूचकाङ्काः निरन्तरं वर्धन्ते स्म, द डाउ जोन्स-इत्येतत् ३०० अंकात् अधिकं वर्धमानं च अन्तर्दिवसस्य अभिलेखस्य उच्चतमं स्तरं प्राप्तवान्, नैस्डैकस्य च प्रायः १% वृद्धिः अभवत् ।


गोल्डमैन् सैक्सस्य मुख्य अर्थशास्त्री जान हत्जियस् इत्यनेन उक्तं यत् फेडस्य जुलाईमासस्य सत्रे व्याजदरेषु कटौतीं कर्तुं "उत्तमकारणानि" सन्ति, परन्तु गोल्डमैन् इत्यस्य पूर्वानुमानं न परिवर्तयति यत् फेडः सितम्बरमासे व्याजदरेषु कटौतीं आरभेत इति। नवीनतमबेरोजगारी-महङ्गानि-दत्तांशैः ज्ञायते यत् संघीयनिधि-दरः ४% इत्येव उचितः अस्ति, वर्तमानस्य ५.२५% तः ५.५% पर्यन्तं भवति अतः शीघ्रमेव दरकटनस्य आरम्भः भविष्यति इति अपेक्षा अस्ति। जुलैमासे कार्यवाहीकारणानि सन्ति मासिकमहङ्गानि अस्थिरता, यत् अस्थायीरूपेण पुनः त्वरणं भवति चेत् सेप्टेम्बरमासस्य दरकटाहस्य व्याख्यानं कठिनं कर्तुं शक्नोति, तथा च फेडस्य अनिर्वचनीयः इच्छा "राष्ट्रपतिपदस्य अभियानस्य अन्तिममासद्वये दरेषु कटौतीं आरभ्य परिहरितुं" इति ।" प्रयुक्ति। यद्यपि एतस्य अर्थः न भवति यत् फेडः सेप्टेम्बरमासे व्याजदरेषु कटौतीं आरभुं न शक्नोति तथापि तस्य अर्थः अस्ति यत् जुलैमासः अधिकं उपयुक्तः अस्ति।

ट्रम्प मीडिया प्रौद्योगिकीअमेरिकी-समूहस्य आधिकारिक-उद्घाटनात् पूर्वं ७०% अधिकं उच्छ्रितः अभवत्, सामान्यतया विपण्यस्य विश्वासः आसीत् यत् हत्यायाः प्रयासेन ट्रम्पस्य निर्वाचने विजयस्य सम्भावना वर्धते इति

ट्रम्प मीडिया टेक्नोलॉजी ग्रुप् इति कम्पनी २०२१ तमे वर्षे ट्रम्पेन स्थापिता । कम्पनीयाः उद्देश्यं पारम्परिकसामाजिकमाध्यममञ्चानां विकल्परूपेण Truth Social इति नामकं सामाजिकमाध्यममञ्चं निर्मातुं वर्तते, विशेषतः येषां उपयोक्तृणां कृते सः मन्यते यत् तेषां सेंसरीकरणं वा अन्यायः वा क्रियते। ट्रम्पः कतिपयेषु प्रमुखेषु सामाजिकमाध्यममञ्चेषु प्रतिबन्धं कृत्वा स्वसमर्थकैः सह प्रत्यक्षसञ्चारं पुनः स्थापयितुं प्रयतमानोऽपि ट्रम्पमीडियाप्रौद्योगिकीसमूहस्य निर्माणं जातम्।

ट्रम्प मीडिया टेक्नोलॉजी ग्रुप् इत्यनेन स्टॉककोड् DJT इत्यनेन सह "reverse merger" इति पद्धत्या Nasdaq इत्यत्र सफलतया सूचीकृतम् । सूचीकरणस्य प्रथमदिने कम्पनीयाः शेयरमूल्यं १६.१०% उच्छ्रितम्, ट्रम्पस्य व्यक्तिगतधनं च ५० अरब युआन् अधिकं यावत् महत्त्वपूर्णतया वर्धितम् ।

ज्ञातव्यं यत् ट्रम्प-मीडिया-प्रौद्योगिकी-समूहस्य स्थापनायाः सूचीकरणस्य च समये ट्रम्पः वित्तीय-धोखाधड़ी-सहितानाम् अनेक-मुकदमानां सामनां कृतवान्, एकदा च महतीं दण्डं, दिवालियापनस्य च जोखिमस्य सामनां कृतवान् परन्तु पृष्ठद्वारसूचीकरणस्य माध्यमेन ट्रम्पस्य आर्थिकस्थितौ महती सुधारः अभवत् ।

ट्रम्पः सोमवासरात् गुरुवासरपर्यन्तं दक्षिणपूर्वविस्कॉन्सिनदेशस्य मिल्वौकीनगरे २०२४ तमे वर्षे रिपब्लिकनराष्ट्रियसम्मेलने भागं गृह्णीयात्। अस्मिन् सम्मेलने प्रतिभागिनां संख्या ५०,००० अधिका भविष्यति इति अपेक्षा अस्ति । यदि अप्रत्याशितम् किमपि न भवति तर्हि सः गुरुवासरे रात्रौ (जुलाई १८) मिल्वौकीनगरे रिपब्लिकन् राष्ट्रियसम्मेलने रिपब्लिकनपक्षस्य औपचारिकं नामाङ्कनं स्वीकुर्यात्।

गुरुवासरे रिपब्लिकनराष्ट्रियसम्मेलने अमेरिकनजनानाम् सम्बोधनं कर्तुं सः उत्सुकः इति ट्रम्पः अवदत्।


टेस्ला-सङ्घस्य भागाः ४% उच्छ्रिताः । पूर्वं कम्पनीयाः मुख्यकार्यकारी मस्कः सार्वजनिकरूपेण ट्रम्पस्य समर्थनं कृतवान्, सामाजिकमाध्यमेषु "अहं राष्ट्रपति ट्रम्पस्य पूर्णसमर्थनं करोमि, आशासे सः (ट्रम्पः) शीघ्रमेव स्वस्थः भविष्यति" इति

तदतिरिक्तं मस्कः "२०२४ तमे वर्षे अमेरिकीनिर्वाचनं प्रभावितं कर्तुं स्वस्य विशालधनस्य उपयोगेन ट्रम्पाय दानं कृतवान्" इति समाचाराः सन्ति ।


एप्पल्-समूहस्य भागः प्रायः २% वर्धितः । वार्तानुसारं भारते एप्पल्-संस्थायाः वार्षिकविक्रयः ३३% वर्धितः, प्रायः ८ अरब अमेरिकी-डॉलर्-रूप्यकाणां अभिलेखं प्राप्तवान् । मोर्गन स्टैन्ले इत्यनेन एप्पल् इत्यस्य शीर्षस्थाने स्थापितं, तस्य लक्ष्यमूल्यं २१६ डॉलरतः २७३ डॉलरं यावत् वर्धितम् ।


रसेल् २००० २% वर्धमानं चतुर्थं क्रमशः लाभसत्रं प्राप्तुं मार्गे आसीत् । गोल्डमैन् सैच्स् इत्यनेन उक्तं यत् ट्रम्पस्य निर्वाचनेन लघु-कैप-समूहानां कृते उत्तमं प्रदर्शनं भवितुम् अर्हति, २०१६ तमे वर्षे ट्रम्पस्य विजयस्य अनन्तरं तेषां सशक्तं प्रदर्शनं उद्धृत्य।


अद्य रात्रौ विश्लेषणार्थं तत् ।