समाचारं

२०२४ तमस्य वर्षस्य द्वितीयत्रिमासे वैश्विकस्मार्टफोनविक्रयस्य अवलोकनम् : सैमसंग, एप्पल्, शाओमी, शीर्षत्रयः, हुवावे इत्यस्य अद्यापि परिश्रमस्य आवश्यकता वर्तते

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन १५ जुलै दिनाङ्के ज्ञापितं यत् शोधसंस्थायाः काउण्टरपॉइण्ट् रिसर्च इत्यस्य नवीनतमेन प्रतिवेदनेन ज्ञातं यत् २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे वैश्विकस्मार्टफोनविक्रये वर्षे वर्षे ६% वृद्धिः अभवत्, येन वर्षत्रयेषु सर्वाधिकं वर्षे वर्षे वृद्धिदरः निर्धारितः .

प्रतिवेदने दर्शितं यत् वैश्विकमोबाईलफोनविक्रये सैमसंगः प्रथमस्थानं निरन्तरं प्राप्नोति, २०% भागः, वर्षे वर्षे ५% वृद्धिः, तदनन्तरं एप्पल्, १६% भागं, वर्षे वर्षे १% न्यूनता ।


शाओमी, विवो, ओप्पो च तृतीय, चतुर्थ, पञ्चमस्थानं च प्राप्तवन्तः, तदनुरूपं विपण्यभागाः १४% (वर्षे वर्षे २२%), ८% (९% वर्षे वर्षे वृद्धिः), ८% ( वर्षे वर्षे १६% न्यूनता ।

काउण्टरपॉइण्ट् विश्लेषणेन उक्तं यत् मुख्यतया हुवावे, ऑनर् इत्यादीनां ब्राण्ड्-समूहानां दबावेन शीर्ष-पञ्च-ब्राण्ड्-समूहानां सञ्चित-भागः वर्षे वर्षे न्यूनः अभवत्

अपरपक्षे शीर्षदशब्राण्ड्-समूहानां भागः ९०% समीपे अस्ति, यत् सूचयति यत् विपण्यं समेकितं भवति, शीर्षदश-ब्राण्ड्-मध्ये स्पर्धा च तीव्रा अस्ति

इदानीं समस्या अस्ति यत् आगामिषु कतिपयेषु वर्षेषु स्मार्टफोनानां वृद्धिः मन्दं भविष्यति मुख्यकारणं सर्वेषां प्रतिस्थापनचक्रं दीर्घं भवति (केचन ५० मासान् अपि अतिक्रमयन्ति), तत्सह, निर्मातारः मोबाईलफोने तावत् बृहत् न सन्ति innovation. , येन सर्वेषां कृते दूरभाषं परिवर्तयितुं प्रेरणाभावः भवति।


अस्मात् दृष्ट्या शाओमी-मोबाईल्-फोनाः पूर्वमेव चीनदेशस्य प्रथमाङ्कस्य निर्माता सन्ति ।