समाचारं

सैन्फ्रांसिस्को-नगरस्य वीथिषु वेमो-स्वचालितकारस्य टायर-च्छेदनस्य अनन्तरं आरोपितः व्यक्तिः

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१५ जुलै दिनाङ्के वार्तानुसारं गूगलस्य मूलकम्पनी अल्फाबेट् इत्यस्य स्वामित्वे स्वचालनकम्पनी वेमो,san franciscoएकदर्जनाधिकानि वाहनानिस्वयमेव चालिताः काराःनष्टः अभवत् ।

a seriesप्रधिस्लैशिंग्-घटना, अपराधिनां विरुद्धं आरोपाः च, अद्यापि सैन्फ्रांसिस्को-नगरे केषाञ्चन वाहनचालन-प्रौद्योगिक्याः भविष्यस्य विषये यत् अनिच्छां वर्तते, तत् प्रकाशयन्ति

सैन्फ्रांसिस्को-नगरस्य जिलाधिवक्ता ब्रूक जेन्किन्स् गुरुवासरे घोषितवती यत् ३६ वर्षीयः रोनेले जोशुआ बर्टन् इत्यस्य विरुद्धं वेमो इत्यस्य स्वयमेव चालयितुं शक्नुवन्तः काराः क्षतिं कर्तुं १७ आरोपाः सन्ति। वेमो मूलतः गूगलस्य स्वयमेव चालयितुं कारपरियोजना आसीत्, अधुना तस्य मूलकम्पन्योः अल्फाबेट् इत्यस्य सहायककम्पनी अस्ति ।

सैन्फ्रांसिस्को-जिल्ला-अटर्नी-कार्यालयस्य अनुसारं सैनफ्रांसिस्को-नगरस्य टेण्डर्लोइन्-मण्डले जून-मासस्य २४ तः २६ पर्यन्तं घटनाः अभवन्, प्रत्येकं घटनायां ४०० डॉलरात् अधिकं क्षतिः अभवत् प्रत्येकं घटनां कारयोः उपरि स्थापितैः कॅमेराभिः अभिलेखिता इति अधिकारिभिः उक्तम्।

अभियोजकाः दावान् कुर्वन्ति यत् बर्टनः वेमो-वाहनानां त्रयाणां टायरं कटितवान् । बर्टनः जनरक्षकः नियुक्तः इति न्यायालयस्य अभिलेखाः दर्शयन्ति। बर्टनस्य वकीलः, उपजनरक्षकः एडम् बिर्का - ९.श्वेतः(एडम् बिर्का-वाइट्) इत्यनेन उक्तं यत् बर्टनः अपराधं न स्वीकुर्वन् इति चितवान् ।

"बर्टनमहोदयायाः साहाय्यस्य आवश्यकता वर्तते, न तु कारावासस्य, अस्माकं समाजसेवकाः आक्रामकरूपेण तस्याः कृते समुचितसेवाः अन्विष्यन्ति, सुरक्षितं च कुर्वन्ति" इति बिल्का-व्हाइट् अवदत् ” इति ।

वेमो इत्यनेन विज्ञप्तौ उक्तं यत्, यत् हानिः अभवत् तस्य क्षतिपूर्तिं कर्तुं भविष्ये एतादृशानां घटनानां सम्भावना न्यूनीकर्तुं च पदानि गृह्णाति।

वेमो अपि अवदत् यत् - "अस्माकं उद्देश्यं मार्गान् सुरक्षितान् कर्तुं वर्तते। तत् मनसि कृत्वा वयं सर्वदा अस्माकं सवारानाम् समुदायस्य च सुरक्षां प्रथमस्थाने स्थापयिष्यामः।"

वेमो इत्यस्य स्वयमेव चालितकारानाम् विरुद्धं अन्ये विध्वंसकार्याणि गतवर्षे ज्ञातानि। अस्मिन् वर्षे फेब्रुवरीमासे वसन्तमहोत्सवे सैन्फ्रांसिस्कोनगरस्य चाइनाटाउन-नगरे वाहनचालनकाले वेमो-स्वचालित-टैक्सी-यानं अग्निना दग्धम् ।

यदा सैन्फ्रांसिस्कोनगरस्य मेयरः लण्डन् ब्रीड् इत्यनेन तस्मिन् समये एतस्य घटनायाः वर्णनं "एकान्तघटना" इति कृतम्, तथापि घटनायाः परदिने वेमो-यात्री आतिशबाजीभिः आहतः इति सूचना अभवत्

सैन्फ्रांसिस्को स्वचालनप्रौद्योगिक्याः प्रमुखं परीक्षणक्षेत्रम् अस्ति । तदतिरिक्तं टेस्ला इत्यनेन अस्मिन् वर्षे पूर्वमेव अत्र स्वस्य पूर्णतया स्वायत्तवाहनचालनविशेषतायाः परीक्षणं कृतम्, अमेजन-स्वामित्वयुक्तः Zoox इत्यनेन २०१८ तमे वर्षे प्रथमवारं विकर्णमार्गेषु वाहनचालनं कृतम्

जनरल् मोटर्स् इत्यस्य स्वामित्वम् अस्तिनौकासमूह २०२२ तमे वर्षे नगरेषु स्वयमेव चालयितुं आरब्धवान्, परन्तु तदनन्तरं वर्षे एकेन पदयात्रिकेण सह टकरावं कृत्वा व्यक्तिं दूरं कर्षितवान् ततः परं परीक्षणवाहनानां संचालनं स्थगितवान् सम्प्रति कम्पनी प्रासंगिकवाहनानां संचालनं पुनः आरब्धवती, परन्तु हस्तचालनं सक्षमं कृतवती अस्ति । परन्तु क्रूज् इत्यनेन उक्तं यत् तस्य परमं लक्ष्यं चालकरहितं वाहनचालनं पुनः आरभ्यत इति।

केचन यात्रिकाः वेमो इत्यस्य स्वयमेव चालितैः टैक्सीभिः प्रभाविताः भवन्ति । एकदा मीडिया-माध्यमेषु कश्चन तस्य अनुभवं कृत्वा लिखितवान् यत् एतानि स्वयमेव चालयन्ति वाहनानि सैन्फ्रांसिस्को-नगरस्य केषाञ्चन मानवचालकानाम् अपेक्षया उत्तमं चालयन्ति इति ।

परन्तु हाले विध्वंसस्य घटनाः, विगतवर्षे एतेषां स्वयमेव चालितानां कारानाम् सुरक्षां परितः वर्धितायाः जाँचस्य च कारणेन ज्ञातं यत् सैन्फ्रांसिस्को इत्यादिषु उच्चप्रौद्योगिकीयुक्ते नगरे अपि एतादृशानां भविष्यस्य वाहनानां पृष्ठतः कम्पनयः महत्त्वपूर्णानां आव्हानानां सामनां कुर्वन्ति। (चेन्चेन्) ९.