समाचारं

अमेरिकीसैन्येन घोषितं यत् - नाशयतु ! नवीनतमं, ट्रम्पः वदति, बाइडेन् आदेशं ददाति!

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


स्रोतः - सीसीटीवी न्यूज

ट्रम्पः वदति यत् सः यात्रां न स्थगयिष्यति

मूलतः योजनानुसारं विस्कॉन्सिननगरं गमिष्यति

सीसीटीवी न्यूज इत्यस्य अनुसारं स्थानीयसमये जुलैमासस्य १४ दिनाङ्के अमेरिकीराष्ट्रपतिः ट्रम्पः आक्रमणानन्तरं अवदत् यत् सः तस्मिन् दिने विस्कॉन्सिन-नगरस्य मिल्वौकी-नगरं (मिल्वौकी) गन्तुं योजनां कृतवान् इति

ट्रम्पः सामाजिकमाध्यमेषु अवदत् यत् "श्वः भयानकघटनानां आधारेण" सः स्वयात्रायाः रिपब्लिकनराष्ट्रीयसम्मेलनस्य च स्थगनस्य योजनां कृतवान्, परन्तु अधुना एव निर्णयं कृतवान् यत् "बन्दुकधारकाणां वा सम्भाव्यहत्याराः वा कारणात् समयसूचनासु अन्येषु वा विषयेषु बलात् परिवर्तनं न भवितुम् अर्हति" इति ," so he वयं तस्मिन् दिने १५:३० वादने यथा मूलतः योजना कृता तथा मिल्वौकीनगरं प्रति प्रस्थास्यामः।

अमेरिकीराष्ट्रपतिः बाइडेन् ट्रम्पस्य सभायाः स्वतन्त्रसमीक्षायाः आदेशं दत्तवान्

सीसीटीवी न्यूज इत्यस्य अनुसारं स्थानीयसमये जुलैमासस्य १४ दिनाङ्के अपराह्णे अमेरिकीराष्ट्रपतिः बाइडेन् व्हाइट हाउस् इत्यत्र भाषणं कृतवान्, यत्र पूर्वराष्ट्रपति ट्रम्पस्य हत्यायाः प्रयासस्य निन्दां कृतवान्, पेन्सिल्वेनिया-प्रचारसभायाः स्वतन्त्रसमीक्षायाः आदेशं दत्तवान् इति च अवदत् यत्र... गोलीकाण्डः अभवत्, "किं घटितं तस्य मूल्याङ्कनं कर्तुं" इति ।

बाइडेन् पुनः अवदत् यत् "अमेरिकादेशे एतादृशी हिंसायाः स्थानं नास्ति" इति, एकतायाः महत्त्वे पुनः बलं दत्तवान्, "जनाः शूटरस्य प्रेरणानां वा सम्बद्धतायाः वा विषये धारणाम् न कुर्वन्तु इति आग्रहं कृतवान्" इति

बाइडेन् इत्यनेन उक्तं यत्, स्थानीयसमये जुलैमासस्य १३ दिनाङ्के सायं ट्रम्पेन सह "संक्षिप्तः किन्तु मैत्रीपूर्णः दूरभाषः" कृतः, तथा च सः "ट्रम्पः सुष्ठु अस्ति इति प्रसन्नः" इति। बाइडेन् इत्यनेन उक्तं यत् सः अमेरिकीगुप्तसेवायाः निर्देशं दत्तवान् यत् सः विस्कॉन्सिन-राज्यस्य मिल्वौकी-नगरे आगामिनि रिपब्लिकन-राष्ट्रिय-सम्मेलनस्य सर्वेषां सुरक्षा-उपायानां समीक्षां करोतु इति।

बाइडेन् अपि १४ जुलै दिनाङ्के स्थानीयसमये २०:०० वादने राष्ट्रियसम्बोधनं करिष्यति।

अमेरिकी महान्यायवादी समयसूची परिवर्तयति

ट्रम्पस्य आक्रमणस्य निकटतया निरीक्षणम्

सीसीटीवी न्यूज इत्यस्य अनुसारं स्थानीयसमये जुलैमासस्य १४ दिनाङ्के अमेरिकीन्यायविभागस्य जनकार्यनिदेशकः क्षोचिल् हिनोजोसा इत्यनेन उक्तं यत् अमेरिकीमहान्यायिकः मेरिक् गार्लैण्ड् स्वस्य मूलयात्रायोजनां रद्दं कृतवान्, सः भुक्तिं कर्तुं वाशिङ्गटन-नगरे एव तिष्ठति इति close attention to ट्रम्पस्य हत्यायाः प्रयासस्य अन्वेषणस्य निरीक्षणम्।

हिनोजोसा इत्यनेन उक्तं यत् गार्लाण्ड् ट्रम्प-सैन्य-आक्रमणस्य विषये नियमितरूपेण सूचनां प्राप्नोति स्म तथा च "अद्य प्रातः सः सर्वकारस्य सर्वकारस्य कर्मचारिभिः भागिनैः च सह मिलितवान्" इति।

नुसायरेइट् शरणार्थीशिबिरे विद्यालये इजरायलस्य वायुप्रहारः

प्रायः शतं जनाः मृताः, घातिताः च अभवन्

सीसीटीवी न्यूज इत्यस्य अनुसारं १४ तमे स्थानीयसमये इजरायलस्य रक्षासेनायाः सूचना जारीकृता यत् इजरायलसेना इजरायलसुरक्षासेवा (सिन् बेट्) च प्रासंगिकगुप्तचरसूचनायाः आधारेण निर्धारितवन्तः यत् संयुक्तराष्ट्रसङ्घस्य निकटपूर्वप्यालेस्टाइनशरणार्थीराहतं शरणार्थी च मध्यगाजानगरस्य नुसायरेइट् शरणार्थीशिबिरे स्थिता एजेन्सी यूएनआरडब्ल्यूए-विद्यालयस्य उपयोगः सशस्त्रकर्मचारिणां कृते इजरायलविरुद्धं गोपनार्थं आक्रमणं च कर्तुं आधाररूपेण भवति स्म, अतः विद्यालये वायुप्रहाराः आरब्धाः इजरायलसैन्येन उक्तं यत्, नागरिकानां हानिं न्यूनीकर्तुं सटीकमार्गदर्शितक्षेपणास्त्रादिपरिहाराः उपयुज्यन्ते।

प्यालेस्टिनी-देशस्य गाजा-पट्टिका-माध्यम-कार्यालयस्य अनुसारं इजरायल-देशस्य वायु-आक्रमणेषु १५ जनाः मृताः, ८० जनाः च घातिताः ।

सीरियादेशस्य विदेशमन्त्रालयः सीरियादेशे इजरायलस्य वायुप्रहारस्य निन्दां करोति : स्थितिः खतरनाकस्थितौ वर्धते

सीसीटीवी न्यूज इत्यस्य अनुसारं जुलैमासस्य १४ दिनाङ्के स्थानीयसमये सीरियादेशस्य विदेशमन्त्रालयेन उक्तं यत् इजरायलस्य सीरियाक्षेत्रे निरन्तरं आक्रमणानि सूचयन्ति यत् स्थितिः खतरनाकस्थितौ परिणमति, येन गम्भीराः परिणामाः भविष्यन्ति येषां नियन्त्रणं कठिनम् अस्ति। सीरियादेशः अस्य आक्रमणस्य दृढतया निन्दां कृतवान्, संयुक्तराष्ट्रसङ्घं च उत्तरदायित्वं स्वीकृत्य इजरायलस्य प्रणालीगतानाम् अपराधानां निवारणं कर्तुं आह्वानं कृतवान् ।

जुलैमासस्य १४ दिनाङ्के इजरायलस्य वायुप्रहारैः दक्षिणसीरियादेशस्य केषुचित् सीरियासर्वकारस्य सैन्यकेन्द्रेषु, दमिश्कनगरस्य मध्यभागे च आवासीयभवने आघातः कृतः, यत्र एकः सर्वकारीयसैनिकः मृतः, अन्ये त्रयः घातिताः च अभवन्

इजरायलसैन्यस्य कथनमस्ति यत् तेन केषुचित् सीरियासैन्यलक्ष्येषु वायुप्रहाराः कृताः

सीसीटीवी न्यूज इत्यस्य अनुसारं इजरायल् रक्षासेनाभिः स्थानीयसमये जुलैमासस्य १४ दिनाङ्के प्रातःकाले घोषितं यत् इजरायलसेना पूर्वरात्रौ आरभ्य जुलैमासस्य १४ दिनाङ्कस्य प्रातःकाले यावत् सैन्यकमाण्डसहितं सीरियासेनायाः बहुलक्ष्येषु वायुप्रहारं कृतवती चौकी, वायुरक्षाव्यवस्थाः अन्ये च आधारभूतसंरचना।

इजरायलसेना उक्तवती यत् पूर्वदिने दक्षिणे इजरायलस्य एलाट्-नगरे ड्रोन्-आक्रमणस्य प्रतिकाररूपेण एषः आक्रमणः कृतः।

अमेरिकीसैन्यस्य कथनमस्ति यत् हौथी-सशस्त्राणि मानवरहितविमानानि, मानवरहिताः भू-नौकाः च नष्टानि

सीसीटीवी न्यूज इत्यस्य अनुसारं स्थानीयसमये जुलैमासस्य १४ दिनाङ्के अमेरिकीकेन्द्रीयकमाण्ड् (USCENTCOM) इत्यनेन एकं वक्तव्यं प्रकाशितं यत् विगत २४ घण्टेषु केन्द्रीयकमाण्डस्य सैनिकाः हौथीसशस्त्रद्वयं मानवरहितविमानं (UAV) लालसागरे एकं च सफलतया नष्टवन्तः .एकं मानवरहितं पृष्ठीयपात्रम् (USV)। अमेरिकी-केन्द्रीय-कमाण्ड्-सैनिकैः यमन-देशे हुथी-सशस्त्रसेनाभिः नियन्त्रितक्षेत्रेषु हौथी-ड्रोन्-इत्यस्य अपि सफलतया नाशः कृतः ।

(इवान् इत्यनेन संकलितः) २.

सम्पादकः : Xiaomo

समीक्षकः जू वेन