समाचारं

लोकप्रियविज्ञान|पिपीलिकाः स्वसहचरानाम् "शल्यक्रिया" अपि कर्तुं शक्नुवन्ति

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, टोक्यो, १५ जुलाई (रिपोर्टरः कियान् झेङ्ग) प्राणान् रक्षितुं शल्यक्रियायाः उपयोगः मनुष्याणां कृते आरक्षितः पेटन्टः नास्ति। अन्तर्राष्ट्रीयसंशोधनदलेन अद्यैव अमेरिकनपत्रिकायां करन्ट् बायोलॉजी इत्यस्मिन् ज्ञापितं यत् तेषां ज्ञातं यत् फ्लोरिडा-टोक्सोप्लाज्मा-पिपीलिकाः स्व-आहत-सहचरानाम् पादौ चोटस्य निदानं कुर्वन्ति, तेषां जीवितस्य दरं सुधारयितुम् चोटस्य तीव्रतानुसारं भिन्नानि उपचाराणि च चयनं कुर्वन्ति

जापानस्य ओकिनावा विज्ञान-प्रौद्योगिकी-विश्वविद्यालयेन अद्यैव एकं प्रेस-विज्ञप्तिपत्रं जारीकृतम् यत् जर्मनीदेशस्य वुर्ज्बर्ग्-विश्वविद्यालयस्य इत्यादीनां संस्थानां विद्यालयस्य शोधकर्तारः सहकारिणः च ऊरु-क्षति-टिबिया-चोट-प्रकरणेषु सहचरैः "निदानं चिकित्सां च" इति भेदानाम् विश्लेषणं कृतवन्तः फ्लोरिडा टोक्सोप्लाज्मा पिपीलिकायां । यदि फीमरः क्षतिग्रस्तः भवति तर्हि सहचरः मुखभागैः व्रणं शोधयति ततः सम्पूर्णं पादं दंशति यदि टिबिया क्षतिग्रस्तः भवति तर्हि सहचरः केवलं मुखभागैः व्रणं शोधयति इति ज्ञातम्

तथ्याङ्कानि दर्शयन्ति यत् चोटितानां फीमर-विच्छेदन-युक्तानां पिपीलिकानां जीवितस्य दरः ९०% तः ९५% पर्यन्तं भवति, तथा च क्षतिग्रस्त-टिबिया-युक्तानां पिपीलिकानां जीवितस्य दरः ७५% यावत् भवितुम् अर्हति तस्य विपरीतम् यदि ऊरु-टिबिया-क्षतयोः उपचारः न भवति तर्हि जीवितस्य दरः क्रमशः ४०%, १५% च न्यूनः भवति ।

पिपीलिकाः यत् उपचारं चिनोति तत् आहतस्थले संक्रमणस्य जोखिमेन सह सम्बद्धम् इति शोधकर्तारः अनुमानं कृतवन्तः । ते पिपीलिकानां पादौ संरचनायाः अध्ययनार्थं सूक्ष्म-सीटी-प्रतिबिम्बन-प्रौद्योगिक्याः उपयोगं कृतवन्तः, अस्य सहसम्बन्धस्य विश्लेषणं च कृतवन्तः ।

शोधकर्तारः पश्यन्ति यत् पिपीलिकायां फीमरः अधिकतया मांसपेशी ऊतकेन निर्मितः भवति यदि फीमरः क्षतिग्रस्तः भवति तर्हि मांसपेशिनां क्षतिः भविष्यति तथा च रक्तसञ्चारक्षमता न्यूनीभवति यदा तु टिबियायां प्रायः मांसपेशी ऊतकं नास्ति, रोगजनकाः शरीरे आक्रमणं कर्तुं शक्नुवन्ति चोटस्य अनन्तरं अधिकं शीघ्रम्। अवलोकनेषु ज्ञातं यत् पिपीलिकानां सहचरानाम् अङ्गविच्छेदनार्थं न्यूनातिन्यूनं ४० निमेषाः भवन्ति । अतः शोधकर्तारः निष्कर्षं गतवन्तः यत् टिबिया-क्षतस्य अनन्तरं पिपीलिकाः रोगजनकानाम् प्रसारं निवारयितुं स्वसहचरानाम् शीघ्रं विच्छेदनं कर्तुं न शक्नुवन्ति, अतः ते टिबिया-व्रणस्य शोधनं कृतवन्तः यत् ते घातक-संक्रमणस्य सम्भावना न्यूनीकर्तुं शक्नुवन्ति

विज्ञप्तौ उक्तं यत् पिपीलिका व्रणस्य निदानं कृत्वा व्रणसंक्रमणस्य आधारेण लक्षितं चिकित्सां कर्तुं शक्नुवन्ति, यत् मानवचिकित्साप्रौद्योगिक्या सह तुलनीयम् अस्ति। शोधकर्तारः वदन्ति यत् पिपीलिकाः कथं एतादृशं परिष्कृतं चिकित्सां कर्तुं समर्थाः भवन्ति इति अस्पष्टम्। (उपरि)