समाचारं

ट्रम्पस्य आक्रमणानन्तरं अमेरिकीकोषस्य उपजः, अमेरिकी-डॉलर-सूचकाङ्कः च कथं प्रभावितः भविष्यति?

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - सीसीटीवी वित्त

१३ तमे स्थानीयसमये अपराह्णे पेन्सिल्वेनियानगरे प्रचारसभायां भाषणं कुर्वन् अमेरिकीराष्ट्रपतिः ट्रम्पः हत्यायाः प्रयासं प्राप्नोत् .बन्दूकधारी स्थले एव गोलिकाभिः हतः, सम्प्रति हत्यारूपेण अस्य घटनायाः अन्वेषणं क्रियते।

रायटर्-पत्रिकायाः ​​समाचारः अस्ति यत् विपण्यविश्लेषकाः सूचितवन्तः यत् गोलीकाण्डस्य अनन्तरं अमेरिकीराष्ट्रपतिनिर्वाचने विजयं प्राप्तुं ट्रम्पस्य उपरि सट्टेबाजीं कुर्वतां जनानां अनुपातः वर्धितः, आगामिसप्ताहे अमेरिकी-डॉलर-सूचकाङ्कः, अमेरिकी-कोषस्य च उपजः निरन्तरं वर्धते इति अपेक्षा अस्ति समाचारानुसारं बाइडेन्-ट्रम्पयोः प्रथमविमर्शस्य समये २ वर्षीयस्य ३० वर्षीयस्य च अमेरिकीकोषबाण्ड्-मध्ये उपज-अन्तरं माइनस्-३० आधार-बिन्दु-पर्यन्तं न्यूनीकृतम् अस्ति १२ तमे दिनाङ्के व्यापारस्य समाप्तिपर्यन्तं अमेरिकी-शेयर-बजारे एस एण्ड पी ५०० सूचकाङ्कः, डाउ जोन्स-सूचकाङ्कः च द्वौ अपि अभिलेख-उच्चतमं स्तरं प्राप्तवन्तौ ।

अनुशंसितं पठनम् : १.

अस्मिन् महत्त्वपूर्णे क्षणे मस्कः ट्रम्पस्य कृते स्वस्य बटुकं उद्घाटितवान्

ग्लोबल नेटवर्क् इत्यनेन १२ जुलै दिनाङ्के विदेशीयमाध्यमानां उद्धृत्य प्रकाशितस्य प्रतिवेदनस्य अनुसारं अमेरिकन अरबपतिः एलोन् मस्कः डोनाल्ड ट्रम्पस्य व्हाइट हाउस् डोनेट् जितुम् सहायतार्थं समर्पितायाः सुपर पोलिटिक एक्शन समितियाः अमेरिका पीएसी इत्यस्मै दानं कृतवान्। विषये परिचितानाम् मते मस्कः कियत् दानं कृतवान् इति अस्पष्टम्, परन्तु राशिः पर्याप्तः अस्ति । अग्रिमे समये राजनैतिककार्यसमितिः दातृणां सूचीं प्रकाशयिष्यति तदा जुलैमासस्य १५ दिनाङ्कः भविष्यति।

अस्मिन् वर्षे पूर्वं मस्कः सामाजिकमाध्यममञ्चे अपि अवदत् यत् सः स्वस्य बटुकं चोरयित्वा रिपब्लिकनपक्षस्य दाता अभवत्। गत अमेरिकीनिर्वाचने मस्कः बाइडेन् इत्यस्य कृते मतदानं कृतवान् यत् अस्मिन् महत्त्वपूर्णे क्षणे ट्रम्पस्य समर्थनं कर्तुं तस्य किं प्रभावः भविष्यति?

बाइडेन्, मस्कयोः चिरकालात् परस्परं विवादः अस्ति

मस्कः ओबामा-प्रशासनस्य उपाध्यक्षः आसीत् तदा बाइडेन् इत्यनेन सह व्यवहारं कृतवान् आसीत्, परन्तु मस्कस्य बाइडेन् इत्यस्य मूल्याङ्कनं औसतम् आसीत् । सः एकदा स्वस्य जीवनीकारं अवदत् यत् - "यदा बाइडेन् उपराष्ट्रपतिः आसीत् तदा अहं तस्य सह सैन्फ्रांसिस्कोनगरे मध्याह्नभोजनं कृतवान्। सः... तासु पुतलीषु एका इव आसीत्। भवन्तः तारं आकर्षयन्ति तदा तत् पुनः पुनः वदिष्यति। कतिचन अर्थः न भवति इति शब्दाः” इति ।

परन्तु बाइडेन् सत्तां प्राप्तस्य अनन्तरं मस्कः स्वेन प्रवर्तितायाः हरितऊर्जानीतेः समर्थनं प्रकटितवान् । परन्तु तयोः सम्बन्धः शीघ्रमेव अम्लः अभवत् । २०२१ तमस्य वर्षस्य अगस्तमासस्य ५ दिनाङ्के ७ मासाभ्यः न्यूनकालपूर्वं कार्यभारं स्वीकृतवान् बाइडेन् व्हाइट् हाउस् इत्यत्र विद्युत्वाहनस्य शिखरसम्मेलनं कृतवान् सः जनरल् मोटर्स्, फोर्ड्, स्ट्रैटिस्, युनाइटेड् ऑटो वर्कर्स् इत्येतयोः नेतारं भागं ग्रहीतुं आमन्त्रितवान्, परन्तु न आमन्त्रितवान् कस्तूरी ।

अस्य विषये श्वेतभवनस्य व्याख्या आसीत् यत् मस्कः संघानां विरोधं करोति इति कारणेन भागं ग्रहीतुं न आमन्त्रितः । एषा घटना मस्कस्य प्रबलं असन्तुष्टिं जनयति स्म ।

२०२२ तमस्य वर्षस्य जनवरी-मासस्य २७ दिनाङ्के बाइडेन् स्वस्य अपि च जनरल् मोटर्स्-क्लबस्य मुख्यकार्यकारी मैरी बर्रा-इत्यस्य च अन्यं भिडियो सोशल मीडिया एक्स इत्यत्र स्थापितवान्, तथा च लिखितवान् यत् “यदा अहं वदामि यत् अमेरिकादेशे भविष्यं निर्मितं भविष्यति तदा मम अभिप्रायः अस्ति यत् जनरल् मोटर्स्, फोर्ड् इत्यादीनां कम्पनीनां निर्माणं भवति पूर्वस्मात् अपेक्षया अधिकानि विद्युत्वाहनानि आन्तरिकरूपेण उत्पादयन्” इति ।

एषा घटना मस्कं पूर्णतया क्रुद्धवती सः विशेषतया एकं ट्वीट् प्रेषितवान्, यत्र "बाइडेन् मानवः आर्द्रमोजा कठपुतली अस्ति" इति । सः एकस्य नेटिजनस्य ट्वीट् इत्यस्य प्रतिक्रियारूपेण अपि सन्देशं त्यक्तवान् यत् बाइडेन् "अमेरिकनजनतां मूर्खवत् व्यवहारं करोति" इति ।

२०२२ तमस्य वर्षस्य अगस्तमासे बाइडेन् प्रशासनेन "महङ्गानि न्यूनीकरणकानूनम्" प्रवर्तयितम्, यस्मिन् विद्युत्वाहनसहायतायाः प्रावधानाः समाविष्टाः आसन् यत् नूतनानां ऊर्जावाहनानां करक्रेडिट् प्राप्तुं शक्यते, परन्तु पूर्वशर्तं अस्ति यत् उत्तर-अमेरिकायां यूनियन-कर्मचारिभिः वाहनानां संयोजनं करणीयम् अस्य कारणात् टेस्ला इत्यनेन निर्मिताः अधिकांशः काराः सर्वथा बहिष्कृताः सन्ति ।

अचिरेण एव मस्कः बाइडेन् प्रशासनस्य समर्थनस्य मूलस्थानं परिवर्त्य अमेरिकीमध्यकालीननिर्वाचने रिपब्लिकन्-पक्षस्य समर्थनं कर्तुं मतदातान् सार्वजनिकरूपेण आह्वयत् बाइडेन् दुर्बलतां न दर्शितवान्, मध्यावधिनिर्वाचनस्य एकदिनानन्तरं घोषितवान् यत् राष्ट्रियसुरक्षाचिन्तानां कारणात् सः विचारयिष्यति यत् मस्कस्य व्यावसायिकव्यवहारस्य सुरक्षासमीक्षां कर्तव्या वा, यत्र ट्विटर-अधिग्रहणयोजना, स्पेसएक्स्-संस्थायाः "स्टारलिङ्क्" अन्तर्जालसेवा च सन्ति

ततः परं मस्कस्य बाइडेन् प्रशासनस्य न्यायिकसंस्थानां च मध्ये नियामक-कानूनी-युद्धानि निरन्तरं प्रचलन्ति । आँकडानुसारम् अस्मिन् वर्षे मार्चमासपर्यन्तं ११ इत्येव सङ्घर्षाः अभवन् । मस्क-बाइडेन्-योः सम्बन्धः परिवर्तनीयः कठिनः इति वक्तुं शक्यते ।

ट्रम्पः समये एव जैतुनस्य शाखां विस्तारयति

अस्मिन् वर्षे मार्चमासे यदा अमेरिकीनिर्वाचनं स्प्रिन्ट्-प्रवेशं कृतवान् तदा मूलतः मस्क-नगरात् विरक्तः ट्रम्पः शीघ्रमेव मस्क-नगरस्य कृते जैतुन-शाखायाः विस्तारं कृतवान् ।

२०१७ तमे वर्षे मस्कः एकस्मिन् एव क्षणे व्हाइट हाउस्-समित्याः त्रयाणां अंशकालिकपदात् निवृत्तः यतः ट्रम्पः पेरिस्-जलवायुसम्झौतेः निवृत्तः अभवत् । मस्कः अपि उक्तवान् यत् ट्रम्पः "मृषावादी" "किञ्चित् उन्मत्तः" च अस्ति ।

परन्तु केषुचित् विषयेषु ट्रम्पस्य लचीला परिवर्तनेन मस्कः क्रमेण स्वदृष्टिकोणं परिवर्तयति स्म । ट्रम्पः मूलतः क्रिप्टोमुद्राणां विरोधी आसीत्, परन्तु अस्मिन् वर्षे आरभ्य क्रिप्टोमुद्राभ्यः अभियानदानं प्राप्तुं ट्रम्पः स्वस्थानं परिवर्त्य स्वं "क्रिप्टोमुद्राणां मित्रम्" इति घोषितवान् मस्कः स्वयमेव "Dogecoin इत्यस्य गॉडफादर" इति कथयति, सः सर्वदा क्रिप्टोमुद्रायाः समर्थनं कृतवान् ।

तदतिरिक्तं धनिकानाम् अमेरिकनजनानाम् करकर्तनस्य ट्रम्पस्य नीतिः अपि मस्कस्य कृते लोकप्रियः अस्ति । २०१७ तमे वर्षे ट्रम्पः रेगनयुगात् परं बृहत्तमं करकटनं प्रारब्धवान्, मस्कः च महत् वेतनं प्राप्तुं स्वस्य इच्छायाः विषये कदापि न लज्जितः ।

२०१८ तमे वर्षे मस्कस्य कृते टेस्ला इत्यस्य क्षतिपूर्तिपैकेज् ५६ अब्ज अमेरिकीडॉलर् यावत् अभवत्, यत् अमेरिकादेशस्य डेलावेर् न्यायालयेन अमान्यं घोषितम् । अस्मिन् वर्षे एप्रिलमासे टेस्ला पुनः एकवारं मस्कस्य कृते ५६ अरब अमेरिकी-डॉलर्-रूप्यकाणां क्षतिपूर्ति-सङ्कुलं कल्पितवान् । ट्रम्पः रिपब्लिकन् पार्टी च परम्परागतरूपेण धनिकजनानाम् प्रति मैत्रीपूर्णौ स्तः, येन ट्रम्पः मस्कः च समीपं गतवन्तौ ।

अस्मिन् वर्षे मार्चमासस्य ३ दिनाङ्के ट्रम्पः मस्क् इत्यादिभिः रिपब्लिकन-दातृभिः सह मार्-ए-लागो-नगरे गुप्तसमागमं कृतवान् । पश्चात् यदि ट्रम्पः पुनः सत्तां प्राप्नोति तर्हि मस्कः नीतिसल्लाहकाररूपेण नियुक्तः भविष्यति इति वार्ता आसीत् । तस्मिन् समये मस्कस्य पूर्वमेव ट्रम्प इत्यस्मै दानं दातुं योजना आसीत् इति अनुमानं भवति ।

सामान्यनिर्वाचने यः प्रभावः भवति तस्य अवहेलना कर्तुं न शक्यते

अस्मिन् महत्त्वपूर्णे क्षणे मस्कस्य २०० अरब अमेरिकी-डॉलर्-रूप्यकाणां सम्पत्तिः, अमेरिकनव्यापारसमुदाये सामाजिकमाध्यमेषु च तस्य प्रभावः च अस्ति, अतः ट्रम्प-महोदयाय तस्य दानस्य डेमोक्रेटिक-पक्षस्य दातृषु प्रदर्शनप्रभावः अनिवार्यतया भविष्यति |.

जुलै-मासस्य ५ दिनाङ्के अमेरिकी-देशस्य शीर्षव्यापारनेतृभिः निर्मितेन व्यापारिकसङ्गठने लीडरशिप् नाउ प्रोजेक्ट् इति विज्ञप्तिः प्रकाशितवती यत् "अमेरिकन-प्रजातन्त्रस्य भविष्यस्य च कृते" बाइडेन्-महोदयं निर्वाचनात् निवृत्तं कर्तुं आह्वयति स्म अस्मिन् वक्तव्ये न्यूनातिन्यूनं १६८ जनानां हस्ताक्षरं कृतम् अस्ति, येषु प्रमुखाः डेमोक्रेटिक-पक्षस्य दातारः अपि सन्ति ।

कतिपयदिनानि पूर्वं लिङ्क्डइन-सहसंस्थापकः अरबपतिः च हॉफमैन् इत्यादयः फ्यूचर फोरवर्ड् इति डेमोक्रेटिक-सुपर-पीएसी-इत्यस्मै अवदन् यत् यदि बाइडेन् निरन्तरं धावति तर्हि ते ९० मिलियन-डॉलर्-पर्यन्तं दानं स्थापयिष्यन्ति इति

हॉलीवुड्-तारकः, डेमोक्रेटिक-पक्षस्य सुप्रसिद्धः समर्थकः च जार्ज-क्लूनी अपि बाइडेन्-इत्यस्य दौडतः निवृत्तः भवेत् इति बहुवारं आह्वानं कृतवान् अस्ति । "तत् केवलं मम मतं न, अपितु काङ्ग्रेसस्य प्रत्येकस्य सदस्यस्य प्रत्येकस्य च गवर्नर् इत्यस्य मतं यस्य सह मया व्यक्तिगतः सम्पर्कः कृतः" इति क्लूनी अवदत्।

सम्प्रति धनसङ्ग्रहे ट्रम्पः बाइडेन् इत्यस्मै अतिक्रान्तवान् । यदि मस्कः ट्रम्पस्य पूर्णसमर्थनं करोति तर्हि ट्रम्पस्य आर्थिकलाभस्य महती विस्तारः भविष्यति।

एषः लाभः न केवलं रिपब्लिकनपक्षस्य कृते अधिकप्रचारस्य तृणमूलसङ्घटनलाभस्य च अनुवादं करिष्यति, अपितु डेमोक्रेटिकपक्षस्य अन्तः असफलतायाः भावः अपि भविष्यति। अमेरिकीनिर्वाचने एषा भावना नूतनः चरः भविष्यति वा इति अगस्तमासस्य १९ दिनाङ्के डेमोक्रेटिकराष्ट्रीयसम्मेलने प्रकाशितं भविष्यति।

Xu Lifan (स्तम्भकार) द्वारा लिखित