समाचारं

दक्षिणगाजादेशस्य मावासीक्षेत्रे इजरायलस्य वायुप्रहाराः

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - ग्लोबल टाइम्स्

[इजिप्ट्देशे ग्लोबल टाइम्स् विशेषसंवाददाता हुआङ्ग पेइझाओ ग्लोबल टाइम्स् विशेषसंवाददाता वाङ्ग यी] १३ तमे स्थानीयसमये इजरायलेन दक्षिणगाजादेशस्य खान यूनिस् इत्यस्य मावासीक्षेत्रे बृहत्परिमाणेन वायुप्रहारः कृतः, यस्मिन् न्यूनातिन्यूनं ९२ प्यालेस्टिनीजनाः मारिताः,... अन्येषां प्रायः ३०० जनानां चोटः अभवत् । १४ दिनाङ्कपर्यन्तं अद्यापि बहवः जनाः मलिनमण्डपस्य अधः दफनाः आसन् । हमास-सङ्घः १३ दिनाङ्के इजरायलस्य "नरसंहारं" "घृणितम्" इति आह्वयति स्म । संयुक्तराष्ट्रसङ्घः कतार-तुर्की-सहितैः मध्यपूर्वीयदेशैः च अस्य घातक-आक्रमणस्य निन्दां कृत्वा युद्धविरामस्य पुनः आह्वानं कृतम् । हमासस्य एकः वरिष्ठः अधिकारी १४ दिनाङ्के एएफपी-सञ्चारमाध्यमेन अवदत् यत् इजरायलस्य "नरसंहारस्य" कारणेन, वार्तायां तस्य मनोवृत्तिः च इति कारणेन गाजा-पट्ट्यां युद्धविराम-वार्तायां हमासः निवृत्तः अस्ति


२०२४ तमस्य वर्षस्य जुलै-मासस्य १४ दिनाङ्के स्थानीयसमये दक्षिण-गाजा-पट्टिकायाः ​​खान-यूनिस्-नगरे मावासी-शरणार्थीशिबिरे इजरायल्-देशेन गोलिकाप्रहारः कृतः तदा एकः पुरुषः एकस्य कारस्य भग्नावशेषस्य समीपं गतः (दृश्य चीन) २.

रायटर्-पत्रिकायाः ​​१४ दिनाङ्के उक्तं यत् मावासी-क्षेत्रं इजरायल्-देशेन एकपक्षीयरूपेण निर्दिष्टं "सुरक्षितक्षेत्रम्" अस्ति, अनेके प्यालेस्टिनी-जनाः अत्र शरणं प्राप्तवन्तः । इजरायलस्य सैन्याधिकारिणः अवदन् यत् हवाई आक्रमणेन हमासस्य परिचालनशिबिरं लक्ष्यं कृत्वा हमासस्य सैन्यसेनापतिः मोहम्मद डेवः, हमासखान यूनिस् ब्रिगेड् सेनापतिः सलामा च मारिताः। १४ तमे स्थानीयसमये इजरायलस्य रक्षासेना इजरायलसुरक्षासंस्थायाः च संयुक्तवक्तव्यं प्रकाशितं यत् नवीनतमगुप्तचरसूचनायाः आधारेण इजरायलसेना १३ दिनाङ्के खान यूनिस् इत्यस्य उपरि वायुप्रहारेन सलामा इत्यस्याः हत्यां कृतवती वक्तव्ये उक्तं यत् सलामा डेवस्य महत्त्वपूर्णसहायकेषु अन्यतमः अस्ति। सलामा १९९० तमे वर्षे आरम्भे हमास-सङ्गठने सम्मिलितः, दीर्घकालं यावत् सैन्यसेनापतिरूपेण कार्यं कृतवान्, इजरायल्-देशे बहवः आक्रमणानां योजनां च कृतवान् ।

डेवः हमास-सङ्घस्य सशस्त्रपक्षस्य कस्सम-ब्रिगेड्-समूहस्य नेतृत्वं करोति । एसोसिएटेड् प्रेस इत्यनेन १४ दिनाङ्के उक्तं यत् डेवः सार्वजनिकरूपेण दुर्लभतया एव दृश्यते, तस्य एकमात्रं फोटो च ३० वर्षपूर्वं इजरायल्-देशेन प्रकाशितं आईडी-चित्रम् आसीत् । गाजापट्टिकायां हमास-सङ्घस्य नेता डेवः याह्या सिन्वारः च गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के इजरायल्-देशे आक्रमणस्य मुख्यनियोजकाः इति मन्यते डेवः इजरायलस्य सर्वाधिकं वांछितः पलायकः अस्ति, इजरायलस्य बहुविधहत्याप्रयासात् सः पलायितः इति विश्वासः अस्ति ।

इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू इत्यनेन १३ तमे दिनाङ्के पत्रकारसम्मेलने उक्तं यत् सः हमासस्य नेतृत्वं लक्ष्यं करिष्यति इति नेतन्याहू इत्यनेन अपि उक्तं यत् हमास-सङ्घस्य उपरि अधिकसैन्यदबावः बन्धकसम्झौतेः सम्भावना वर्धते इति। इजरायलस्य रक्षामन्त्री गलान्टे १४ दिनाङ्के सैन्यं "सर्वमोर्चेषु युद्धसज्जं" भवितुम् आह ।

हमासस्य एकः अधिकारी १४ दिनाङ्के एएफपी-सञ्चारमाध्यमेन अवदत् यत् डेवः सम्प्रति "सुस्वास्थ्यं" कार्ये च अस्ति । १३ दिनाङ्के सायं कतारस्य अलजजीरा-सङ्घस्य साक्षात्कारे हमास-सङ्घस्य वरिष्ठः सदस्यः खलील् हाया इत्यनेन इजरायलस्य वायुप्रहारेन डेवः मृतः इति अङ्गीकृतवान्, नेतन्याहू इजरायलसेना च दवे इत्यस्य लक्ष्यं कृत्वा तथाकथितं वायुप्रहारं कृतवन्तौ इति च दावान् अकरोत् इत्यादि। हमासस्य वरिष्ठः सदस्यः जुह्री रायटर् इत्यस्मै अवदत् यत् इजरायलसेनायाः दावाः यत् आक्रमणस्य लक्ष्यं डेवः इति "बकवासः" अस्ति तथा च तस्य उद्देश्यं "भयानकनरसंहारस्य आच्छादनं कृतम् अस्ति पीडिताः सर्वे नागरिकाः आसन्" इति गाजापट्ट्यां युद्धविरामसम्झौतां प्राप्तुं कोऽपि अभिप्रायः नास्ति ।

सऊदी अरब न्यूज इत्यनेन १४ दिनाङ्के प्रकाशितं यत् मिस्रदेशस्य सुरक्षास्रोताः १३ दिनाङ्के प्रकाशितवन्तः यत् गाजापट्टे युद्धविरामवार्तालापः त्रयः दिवसाः तनावपूर्णवार्तालापस्य अनन्तरं निवृत्तः अस्ति। सूत्रेषु उक्तं यत्, इजरायल्-देशेन "नवीन-शर्ताः" प्रस्ताविताः येन वार्ता-विच्छेदः अभवत् इति कारणेन वार्ता व्यर्थम् अभवत् । वार्ताकाराः इजरायल्-देशः "असङ्गतः, प्रतिक्रियां दातुं मन्दः च इति मन्यते स्म, पूर्वसम्झौतेः विरुद्धाः नूतनाः शर्ताः अपि प्रस्ताविताः" इति

हमास-अधिकारिणः एएफपी-सञ्चारमाध्यमेन १४ दिनाङ्के पुष्टिं कृतवन्तः यत् गाजा-पट्टिकायां युद्धविराम-वार्तालापात् हमास-सङ्घः निवृत्तः अस्ति । १३ तमे दिनाङ्के सायं हमासस्य वक्तव्ये उक्तं यत् हमासस्य पोलिट्ब्यूरो-नेता हनीयेहः अवदत् यत् प्यालेस्टिनी-जनानाम् विरुद्धं इजरायलस्य आक्रमणं रोधयितुं गाजा-देशे युद्धविराम-सम्झौतां प्राप्तुं हमास-सङ्घः सम्झौतेः मसौदे सकारात्मकं उत्तरदायी च प्रतिक्रियां दत्तवान्, तथापि नेतन्याहू-महोदयस्य वृत्तिः सम्झौतेः न भवितुं बाधाः स्थापयितुं भवति, यथा मूलसम्झौतेः मसौदे न समाविष्टाः नूतनाः शर्ताः प्रस्तावाः च निरन्तरं प्रस्ताविताः, गाजापट्टिकायाः ​​बहुक्षेत्रेषु इजरायलसेनायाः "विक्षोभजनकाः" आक्रमणाः च १३ दिनाङ्के जघन्य नरसंहारः" इति । हनीयेहः इजिप्ट्, कतार, अमेरिका इत्यादिभ्यः प्रासंगिकमध्यस्थेभ्यः आह्वानं कृतवान् यत् ते इजरायलस्य प्यालेस्टिनीजनानाम् विरुद्धं "नरसंहारं" रोधयितुं आवश्यकानि कार्याणि कुर्वन्तु, इजरायलस्य "निरन्तर-आक्रामकतायाः" समाप्त्यर्थं कार्यं कुर्वन्तु च।

इजरायल्-देशेन १३ तमे दिनाङ्के कृतस्य बृहत्-प्रमाणस्य आक्रमणस्य विषये अमेरिका-देशः उदासीनतया प्रतिक्रियाम् अददात् । तस्मिन् दिने व्हाइट हाउस्-राष्ट्रीयसुरक्षापरिषदः प्रवक्ता अवदत् यत् इजरायल्-देशः अमेरिकी-अधिकारिभ्यः अवदत् यत् तेषां आक्रमणेषु हमास-नगरस्य वरिष्ठाधिकारिणः लक्ष्यं कृतवन्तः, बाइडेन्-प्रशासनं नागरिकहतानां विषये अधिकं ज्ञातुं प्रयतते इति। पञ्चदशपक्षेण उक्तं यत् अमेरिकी रक्षासचिवः ऑस्टिनः इजरायलस्य रक्षामन्त्री गैलेन्टे इत्यनेन सह १३ दिनाङ्के गाजादेशे इजरायलस्य कार्याणां विषये चर्चां कृतवान् तथा च नागरिकानां न्यूनतया हानिः कर्तुं आवश्यकतायाः उपरि बलं दत्तवान्।

विदेशकार्याणां सुरक्षानीतेः च यूरोपीयसङ्घस्य उच्चप्रतिनिधिः बोरेल् १३ दिनाङ्के स्वतन्त्रजागृतेः आह्वानं कृतवान्, अन्तर्राष्ट्रीयकानूनस्य उल्लङ्घनं भवितुम् अर्हति इति व्यवहारस्य निन्दां च कृतवान्। सः सामाजिकमाध्यममञ्चे अवदत् यत्, "अन्तः साधनानि न्याय्यं कर्तुं न शक्नोति" इति । मिस्रदेशस्य विदेशमन्त्रालयेन १३ दिनाङ्के विज्ञप्तौ अस्य आक्रमणस्य निन्दा कृता। "प्यालेस्टिनीनागरिकाणां विरुद्धं एते प्रचलन्ति उल्लङ्घनानि युद्धविरामं शान्तिं च प्राप्तुं सततं प्रयत्नानाम् अत्यन्तं कठिनतां योजयन्ति" इति वक्तव्ये "अन्तर्राष्ट्रीयसमुदायस्य लज्जाजनकस्य मौनस्य, कार्यवाहीयाः च अभावस्य" आलोचना कृता इदमपि ज्ञातं यत् कतारस्य विदेशमन्त्रालयेन उक्तं यत् मावासीक्षेत्रे "आश्चर्यजनकः क्रूरः च नरसंहारः" इजरायल्-देशेन प्यालेस्टिनी-देशस्य विरुद्धं कृतः "अपराध-श्रृङ्खलायां नूतनः अध्यायः" इति तुर्कीदेशस्य विदेशमन्त्रालयेन उक्तं यत् एषः आक्रमणः "नेतन्याहू-सर्वकारस्य प्यालेस्टिनी-जनानाम् पूर्णतया उन्मूलनस्य प्रयासस्य नूतनः चरणः" अस्ति ।