समाचारं

"विषय ४" इत्यनेन फेकरस्य अपमानः कृतः वा ? एलपीएल-भोजनागारः टिप्पणी-हास्यं कृतवान्, परन्तु टी-१-अधिकारिणः अव्याख्यातकारणानां कृते आधिकारिकं वक्तव्यं प्रकाशितवन्तः ।

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लीग् आफ् लेजेण्ड्स् ई-क्रीडासमुदायः कतिपयान् दिनानि यावत् अस्थिरतां अनुभवति, विगतदिनेषु वेइबो इत्यत्र अनेकानि प्रविष्टयः प्रचलन्ति। अद्य प्रातःकाले "Faker Subject 4" पुनः शीर्षस्थानं प्राप्तवान्। परन्तु एतेन फेकरस्य विषयचतुष्टयपरीक्षायाः उत्तीर्णतायाः उल्लेखः न भवति, अपितु विवादास्पदघटना अन्तर्भवति;

अपरपक्षे ई-क्रीडाविश्वकप-क्रीडायाः पुनरागमनात् आरभ्य टेस्-क्रीडकानां स्थितिः दुर्गता अस्ति । ग्रीष्मकालीनविभाजनस्य द्वितीयचरणस्य प्रवेशात् आरभ्य वयं क्रमशः द्वौ BO3 क्रीडौ हारितवन्तः, तदनन्तरं स्थितिः आशावादी नास्ति...



  फेकरस्य विषयाः चतुर्वारं अन्वेषिताः सन्ति

अस्य घटनायाः कारणं लीग् आफ् लेजेण्ड्स् प्रतियोगितायाः अधिकारिभिः वेइबो इत्यत्र विमोचितस्य भोजनालयात् पूर्वं कार्यक्रमस्य प्रतिलिपिः आसीत्, यस्मिन् "विषयचतुष्टयम्" इति उल्लेखः आसीत् । एतत् मूलतः माओमाओ-महोदयस्य हाले विषय-४-परीक्षायाः व्याख्यानार्थं विनोदः इति अभिप्रेतम् आसीत्, परन्तु फेकर-प्रशंसकैः फेकर-परिवारस्य अनादरः इति निष्पन्नम् (चतुर्थविषयस्य समरूपता) २.





इदं प्रतीयते यत् प्रशंसकानां योगदानस्य कारणात् T1 इत्यस्य आधिकारिकं Weibo खातेन अपि तस्मिन् एव दिने आधिकारिकं League of Legends इवेण्ट् ब्लॉग् निष्क्रियं कृतम्। तस्मिन् एव काले लीग् आफ् लेजेण्ड्स् इवेण्ट् इत्यस्य कृते विमोचितं कैण्टीन-वार्म-अप-सामग्रीम् "अत्यन्तं विवादास्पदं" टिप्पणं इति परिभाषितं वार्ता-विमोचनं प्रकाशितम्





ततः बहुकालं न व्यतीतः, लीग् आफ् लेजेण्ड्स् प्रतियोगितायाः आधिकारिकब्लॉग् इत्यनेन एतस्य प्रतिक्रिया दत्ता, यत् प्रतिलिपियां उल्लिखितः "विषयचतुष्टयः" केवलं अतिथिस्य (माओमाओ) हाले एव कृतानां विकासानां परिचयं कृतवान्, अतिव्याख्यां न करिष्यामि इति आशां कृतवान् इदम्‌। एतस्मिन् समये घटना निश्चिन्ता इति मन्यते ।



अस्मिन् प्रसङ्गे अत्यन्तं अन्यायी व्यक्तिः भाष्यकारः माओमाओ आसीत् । स्पष्टं आसीत् यत् अहं केवलं मम जीवनस्य विषयेषु एव वदन् आसीत्, परन्तु अन्ते अहं "अपमानकः" इति लेबलं प्राप्तवान्, अपि च व्यक्तिगतरूपेण नेटिजनैः आक्रमितः, विस्फोटितः च अभवम्। वस्तुतः यदि एषः विषयः उष्ण-अन्वेषणे न आसीत् तर्हि अधिकांशजना: विषयचतुष्टयस्य फेकरस्य च सम्बन्धं न चिन्तयिष्यन्ति स्म ।





पूर्वं एलपीएल-भोजनागार-कार्यक्रमाः बृहत्-प्रमाणेन प्रसिद्धाः आसन्, ते प्रायः अनेकेषां क्रीडकानां समूहानां आयोजनं कुर्वन्ति स्म, विविधाः हास्याः च लोकप्रियाः अभवन् । अतः भोजनालयकार्यक्रमस्य प्रासंगिकप्रतिलेखनम् अपि सहजतया सङ्गतिं प्रेरयितुं शक्नोति । एतस्याः घटनायाः अनन्तरं भविष्ये अधिकारिणः शब्दवाक्यानां चयनं कर्तुं अधिकं सावधानाः भविष्यन्ति इति मम विश्वासः।

  ग्रीष्मकालीनविभाजनस्य द्वितीयचरणस्य मध्ये टेस् सर्वाणि हारितवान्

ई-क्रीडाविश्वकप-क्रीडायां पूर्णविजयेन भागं गृहीतवती टीईएस-क्लबः टी-१-क्रीडायाः हारस्य अनन्तरं हृदयविदारितः इव आसीत् । ग्रीष्मकालीनविभाजनस्य द्वितीयचरणस्य आरम्भार्थं एलपीएल-क्रीडायां पुनः आगत्य ते क्रमशः बीओ३-क्रीडायां पराजिताः अभवन् । शुक्रवासरे बीएलजी-सङ्गठनेन सह "Strongest Base" इति युद्धे पराजितस्य अनन्तरं रविवासरे LNG इत्यनेन सह पराजिताः अभवन् । सम्पूर्णस्य दलस्य स्थितिः समस्या अस्ति इति भाति।



ग्रीष्मकालस्य ऋतुः द्वितीयपदे प्रविष्टः अस्ति, तथा च संस्करणे केचन परिवर्तनाः अभवन् एपी वन्यकोरः प्रथमः विकल्पः नास्ति, तथा च पिग् गर्ल्, बिग् ट्री, ब्लाइण्ड् सिन् च प्रादुर्भवितुं आरब्धाः सन्ति परन्तु टीईएस-क्रीडकानां नायकानां पूलः गम्भीररूपेण प्रभावितः इति भासते, यः पूर्वं एडी-मध्य-लेन्-मध्ये अतीव उत्तमं प्रदर्शनं कृतवान् आसीत्, सः जार-विषये अन्धविश्वासं प्राप्तवान् यदा तोपस्य प्रतिबन्धः अभवत्, परन्तु द्वौ क्रमशः बीओ३-इत्येतत् परिणामं दातुं असफलौ अभवताम् .



अपरपक्षे शीर्षलेनस्थाने ३६९ इत्यस्य व्यक्तिगतप्रतिस्पर्धात्मकस्थितौ अत्यधिकं उतार-चढावः भवति । सऊदी अरबदेशात् प्रत्यागत्य अहं कोऽपि नायकः क्रीडितः अपि न, तत् दोषपूर्णं अनुभूतम्। एतावता पञ्चसु क्रीडासु तस्य नकारात्मकः अभिलेखः अस्ति, अस्मिन् काले चतुर्णां भिन्नानां नायकानां उपयोगेन । केचन टीईएस-प्रशंसकाः द शाय-इत्यस्य हस्ताक्षरस्य विषये आशां स्थापयितुं आरब्धाः सन्ति ।





अधुना ग्रीष्मकालीनविभाजनस्य आरम्भे सुचारु आक्रामकतालः अन्तर्धानं जातः इति भासते, तस्य स्थाने बहुसंख्याकाः त्रुटयः मध्यावधिषु बहूनां संसाधनानाम् अवधारणं कर्तुं असमर्थता च अभवत् वर्तमान TES इत्यस्य एतासां समस्यानां समाधानस्य तत्काल आवश्यकता वर्तते, अन्यथा अन्ततः लघुतरशिखरसम्मेलनसमूहस्य समयसूचने पृष्ठतः पतितुं शक्नोति।



  एलसीके विभागस्य चतुर्थसप्ताहस्य आँकडा घोषिता

एलसीके ग्रीष्मकालीनविभाजनं चतुर्थे सप्ताहे अस्ति, तस्य कार्यक्रमः च पूर्वमेव अर्धमार्गे अस्ति । दशदलानां प्रदर्शनं क्रमाङ्कनं च मूलतः स्पष्टं भवति यत् एलसीके प्रतियोगिताधिकारिणा अद्यतने विमोचितः दलदत्तांशः खिलाडीदत्तांशः च अनेकानि समस्यानि सूचयितुं शक्नोति। LCK Summer Split इत्यस्मिन् प्रत्येकस्य दलस्य विशिष्टानि श्रेणीनि निम्नलिखितरूपेण सन्ति ।



GEN, HLE, DK च शीर्षत्रयेषु स्थानं प्राप्तवन्तः यद्यपि ई-क्रीडाविश्वकपस्य प्रथमपरिक्रमे ते निर्मूलिताः अभवन् तथापि LCK-क्रीडायां पुनरागमनात् परं GEN-मध्ये एकः अपि क्रीडां जितुम् न शक्तवान् GEN इत्यस्य सम्प्रति बृहत्क्रीडासु ८-० इति, लघुक्रीडासु १६-० इति अभिलेखः अस्ति । तद्विपरीतम्, T1 केवलं पञ्चमस्थाने अस्ति, BO3 विजयस्य दरः च तुल्यकालिकरूपेण न्यूनः अस्ति ।



खिलाडयः आँकडानां दृष्ट्या LCK Summer Split इत्यस्य POG सूचीयां (MVP सूचीयाः सदृशाः) शीर्षत्रयः खिलाडयः सर्वे जङ्गलर्-क्रीडकाः सन्ति । तथापि शीर्षस्थानं सर्वोत्तमविक्रमं विद्यमानः GEN जङ्गलरः Canyon न, अपितु DK इत्यस्य १९ वर्षीयः जङ्गलरः लुसिड् अस्ति । अयं नव आगतः वसन्तविभाजने महत् बलं दर्शितवान्, ग्रीष्मविभागे तस्य प्रदर्शनं च उत्तमं भवति । यदि वयं सुदशां स्थापयितुं शक्नुमः तर्हि विश्वचैम्पियनशिप-क्रीडायां प्रवेशस्य अतीव सम्भावना वर्तते ।



अनेकाः ऋतुः यावत् क्रमशः एलसीके विभागे दलानाम् श्रेणी वस्तुतः बहु भिन्ना भवति । प्लेअफ्-दलानि सर्वदा समानानि भवन्ति, विजेता च सर्वदा समानः एव भवति । GEN इत्यनेन अनेकेषां ऋतुषु क्रमशः लीग-चैम्पियनशिपः प्राप्तः इति चिन्तयामि यत् अस्मिन् ऋतौ कोऽपि तान् निवारयितुं शक्नोति वा इति।