समाचारं

"Bamboo Saint" इत्यस्य पुष्प-पक्षि-चित्रं अद्भुतम् अस्ति!लालित्यस्य सौन्दर्यम्

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


लियू ज़िगु, अयं कलागुरुः यस्य जन्म १९०१ तमे वर्षे डिसेम्बर्-मासस्य ७ दिनाङ्के अभवत्, तस्य मृत्युः च १९८६ तमे वर्षे अभवत्, तस्य मूलनाम शी बिन् इति आसीत्, तस्य उपनाम हुआइयुशानरेन् इति आसीत्, तस्य हॉलस्य नाम शुआङ्गक्सियाङ्गे इति आसीत् । जू बेइहोङ्ग्, झाङ्ग शुकी इत्यनेन सह सः चित्रकलाजगति "जिनलिङ्गस्य त्रयः स्वामी" इति पूज्यः अस्ति । तस्य कलात्मकक्षेत्राणि विस्तृतानि सन्ति, परिदृश्यानि, आकृतयः, पुष्पाणि च नियन्त्रयितुं शक्नोति तस्य आर्किड्-वेणु-चित्रं विश्वे विशेषतया अद्वितीयम् अस्ति । लियू ज़िगु चतुर्वर्षीयात् एव स्वपितुः अनुसरणं कृत्वा पुस्तकजगति प्रविष्टः अस्ति, बाल्यकालात् एव चित्रकलायां भावुकः प्रेम्णः अस्ति सः स्वयमेव "सर्षपस्य उद्यानचित्रकलापुस्तिका" इति पाठितवान्, वेणुचित्रकलायां निमग्नः अभवत्, क्रमेण स्वकीया अद्वितीया कलात्मकशैली च निर्मितवान् । सः चित्रयति वेणुः सुरुचिपूर्णः तथापि शक्तिशालिनः भवति यथा वायुना मन्दं डुलन्तः वेणुपत्राणां शब्दः श्रूयते, खरखरस्य शब्दः च प्रकृतेः शब्दः इव भवति । अस्य कारणात् सः "वेणुस्य ऋषिः" इति प्रसिद्धः अस्ति, केचन जनाः "द्वितीयः बङ्कियाओ" इति अपि तस्य प्रशंसाम् कुर्वन्ति, यस्य अर्थः अस्ति यत् तस्य वेणुचित्रकौशलं किङ्ग्-वंशस्य प्रसिद्धस्य चित्रकारस्य झेङ्ग-बङ्कियाओ-इत्यस्य तुलनीयम् अस्ति १९२० तमे वर्षात् सः स्नेहेन वेणुचित्रं कर्तुं आरब्धवान्, एतत् चित्रं च तस्य आजीवनं दृढता, धैर्यं च अस्ति । १९८० तमे दशके यावत् सः प्रकृतेः प्रति स्वस्य विस्मयस्य प्रेमस्य च, जीवनस्य विषये स्वस्य धारणानां, विचाराणां च अभिव्यक्तिं कर्तुं वेणुनाम् आत्मारूपेण, चित्रकलायां च भाषारूपेण च प्रयोगं कृत्वा लेखनं कुर्वन् आसीत् लियू जिगु इत्यस्य चित्राणि तस्य आत्मानः, तस्य जीवनस्य निरन्तरता, जगति त्यक्तस्य बहुमूल्यं धनं च प्रतिबिम्बम् अस्ति । .


लिउजिगुस्य कलाजगति वेणुः तस्य प्रियः अस्ति । तस्य चित्रेषु वेणुः स्वतन्त्राः अनियंत्रिताः च सन्ति, खरखरध्वनिभिः सह, यथा दर्शकं वेणुवनानां नवीनं, भव्यं च जगत् आनयन्ति तस्य वेणुचित्रकौशलं उत्तमम् अस्ति, प्रत्येकं आघाते गहनं कलात्मककौशलं, अद्वितीयं भावव्यञ्जनं च भवति । वेणुविषये गहनसंशोधनस्य अद्वितीयदृष्टिकोणस्य च कारणात् एव सः "वेणुऋषिः" इति नाम्ना प्रसिद्धः चित्रजगति अद्वितीयः च अस्ति वेणुस्य अतिरिक्तं लिउजिगुः परिदृश्येषु, आकृतिषु, पुष्पेषु इत्यादिषु विषयेषु अपि उत्तमः अस्ति । तस्य परिदृश्यचित्रेषु गहनं कलात्मकं अवधारणा, सजीवं आकर्षणं च अस्ति; तस्य कलात्मकशैली अद्वितीया विविधा च अस्ति, प्रेक्षकैः अतीव प्रिया च अस्ति ।


लिउजिगु इत्यस्य कलात्मकजीवने सः सर्वदा स्वाध्ययनस्य, नवीनतायाः च आग्रहं करोति स्म । सः जीवनस्य गभीरं गत्वा प्रकृतेः अवलोकनं करोति, प्रकृतेः प्रेरणाम् आकर्षयति, तस्याः कार्येषु समावेशं करोति च । सः पारम्परिककलानां उत्तराधिकारं विकासं च प्रति ध्यानं ददाति, तत्सहकालं च पाश्चात्यकलानां सारं सक्रियरूपेण अवशोष्य स्वकीया अद्वितीयकलाशैलीं निर्माति एषा एव नित्यं नवीनतायाः, भङ्गस्य च अनुसरणस्य भावनायाः कारणात् चित्रजगति उत्कृष्टानि उपलब्धयः प्राप्तुं समर्थाः अभवन् । लियू जिगु इत्यस्य कलात्मकसाधनाः न केवलं तस्य सहपाठिभिः स्वीकृताः, अपितु व्यापकसामाजिकप्रतिष्ठा अपि प्राप्ताः । जू बेइहोङ्ग्, झाङ्ग शुकी इत्यनेन सह सः चित्रकलाजगति "जिनलिङ्गस्य त्रयः स्वामी" इति नाम्ना प्रसिद्धः अस्ति तथा च चीनीयचित्रजगतः विकासं संयुक्तरूपेण प्रवर्धितवान् तस्य कृतयः आन्तरिकविदेशीयप्रदर्शनेषु अनेके पुरस्कारं प्राप्तवन्तः, अनेकेषां संग्रहालयैः, चित्रशालाभिः च संगृहीताः सन्ति । तस्य कलात्मकप्रभावः, स्थितिः च चित्रजगति अतुलनीयः अस्ति ।























चित्राणि ग्रन्थाः च अन्तर्जालतः आगच्छन्ति, प्रतिलिपिधर्मः च मूललेखकस्य एव ।

प्रस्थानपूर्वं "प्रसिद्धकलाचित्रम्" इत्यादीनां सुन्दरलेखानां विषये अधिकं ध्यानं ददातु ये पठनीयानि सन्ति।

प्रतिवेदन/प्रतिक्रिया