समाचारं

Q2 वैश्विक मोबाईल फ़ोन लदान शोध प्रतिवेदनं प्रकाशितम् : चीनी ब्राण्ड् मध्ये Xiaomi प्रथमस्थाने अस्ति

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य प्रथमार्धं समाप्तम् अस्ति, यत् शोधसंस्थायाः काउण्टरपॉइण्ट् रिसर्च इत्यनेन प्रकटितस्य द्वितीयत्रिमासे वैश्विकमोबाइलफोनसंशोधनप्रतिवेदनस्य अनुसारं वर्षे वर्षे ६% विक्रयः वर्धितः, यत् वर्षत्रयेषु वर्षे वर्षे सर्वाधिकं वृद्धिः अभवत् एतेन ज्ञायते यत् स्मार्टफोन-उद्योगः निरन्तरं पुनः स्वस्थः भवति ।



विवरणस्य दृष्ट्या २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे विश्वस्य शीर्षपञ्च स्मार्टफोनब्राण्ड्-संस्थाः सन्ति सैमसंग, एप्पल्, शाओमी, विवो, ओप्पो च, येषां विपण्यभागः क्रमशः २०%, १६%, १४%, ८%, ८% च अस्ति, विक्रयः च क्रमशः वर्षे वर्षे ५% वर्धितः , १% न्यूनः, २२% अधिकः, ९% अधिकः, १६% न्यूनः । एतत् ज्ञातुं शक्यते यत् चीनीयब्राण्ड्-मध्ये Xiaomi प्रथमस्थाने अस्ति मार्केट्-भागस्य, वर्षे वर्षे च वृद्धेः दृष्ट्या ।



ज्ञातव्यं यत् २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे विश्वस्य शीर्षपञ्चस्मार्टफोनब्राण्ड्-समूहानां विपण्यभागः वर्षे वर्षे २ प्रतिशताङ्केन न्यूनः अभवत् एतत् मुख्यतया यतोहि हुवावे, HONOR, Motorola इत्यादीनि ब्राण्ड्-संस्थाः प्रबलतया वर्धन्ते, डायवर्ट्-करणं कुर्वन्ति शीर्षपञ्च स्मार्टफोनब्राण्डानां विपण्यप्रभावः। फोल्डिंग् स्क्रीन्, एआइ इत्यादीनां नूतनरूपस्य मोबाईलफोनस्य विक्रयः वर्धमानः अस्ति, अतः स्मार्टफोन-उद्योगः क्रमाङ्कन-प्रतियोगितायाः नूतन-चक्रस्य आरम्भं कर्तुं शक्नोति