समाचारं

बवांगचाजी ग्राहकसेवा "इस्तीफा दत्तानां कर्मचारिणां सूचनां प्रचारयति" इति प्रतिक्रियां दत्त्वा सत्यापितं इति अवदत्!भण्डाराः वदन्ति

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव केचन नेटिजनाः प्रकाशितवन्तः यत् पूर्वं यत्र ते कार्यं कुर्वन्ति स्म तत्र बवाङ्ग चा जी-भण्डारः एकं सूचनां स्थापितवान् यत् ते बहुवारं कम्पनी-विनियमानाम् उल्लङ्घनं कृतवन्तः, निष्कासिताः च कालासूचीकृताः च अभवन्, तेषां व्यक्तिगत-सूचनाः च उजागरिताः अभवन् १५ जुलै दिनाङ्के तत्र सम्बद्धस्य भण्डारस्य कर्मचारी प्रतिक्रियाम् अददात् यत् एषा समस्या पूर्वं द्वयोः पक्षयोः मध्ये घटिता आसीत् । बवाङ्गचाजी ग्राहकसेवा नन्दु-सञ्चारकर्तृभ्यः अवदत् यत् कम्पनी आन्तरिकरूपेण विषयस्य सत्यापनं कृत्वा निबन्धनं कुर्वती अस्ति।


अधिपति चा जी की घोषणा।

सामाजिकमञ्चे नेटिजनेन प्रकाशिता सूचनायां ज्ञातं यत् "बावाङ्ग चाजी मे घोषणा" प्रकाशितायां उक्तं यत् सः फुगौ यिफेङ्ग प्लाजा भण्डारस्य कर्मचारी चू मौमौ अस्ति, अन्ते च परिचयसङ्ख्यां संलग्नवान्, तथा च नियमानाम् उल्लङ्घनं बहु कृतवान् समयः कम्पनीविनियमाः, दुष्प्रभावं जनयन्ति। कम्पनीयाः शोधस्य अनन्तरं कम्पनीं निष्कासनस्य, कालासूचीकरणस्य च अनुमोदनं दत्तवती, बवाङ्ग चा जी इत्यनेन सह सम्बद्धं किमपि कार्यं कर्तुं वर्षत्रयं यावत् निषिद्धा सार्वजनिकघोषणायां बवाङ्ग चा जी इति हस्ताक्षरं कृतम् अस्ति, तस्य समयः २०२४ तमस्य वर्षस्य मे-मासस्य २५ दिनाङ्कः अस्ति ।

नेटिजनैः स्थापितानां गपशप-अभिलेखानां अनुसारं सा भण्डारस्य प्रभारी व्यक्तिना सह सार्वजनिकघोषणाविषये वार्ताम् अकरोत्, अपरः पक्षः च व्याख्यातवान् यत् एतत् "पर्यवेक्षकस्य कृते पोस्ट् कृतम्" अस्ति तथा च "भवतः एतत् पोस्ट् कर्तुं केवलं एकघण्टां यावत् समयः अभवत्" इति ." अन्यः पक्षः अपि अवदत्, "अहं भवन्तं व्याख्यास्यामि, कृतघ्नतां मा कुरु। एतत् शाखाकार्यालयम् अस्ति। भवन्तः स्वयमेव पठितुं न जानन्ति। यदि भवन्तः उपद्रवं कर्तुम् इच्छन्ति तर्हि शाखां गच्छन्तु।" कार्यालयं कृत्वा उपद्रवं कुरुत।

नेटिजनाः अवदन् यत् ते सामान्यप्रक्रियानुसारं राजीनामा दत्त्वा एप्रिल-मासस्य २ दिनाङ्कात् मे-मासस्य २६ दिनाङ्कपर्यन्तं चाय-मास्टर-पदं धारयन्ति स्म ।अधुना कम्पनीयाः सह श्रम-अनुबन्धः आधिकारिकतया समाप्तः अस्ति, तत्र श्रम-सम्बन्धः आर्थिक-विवादः वा नास्ति

नन्दू संवाददातारः सम्बद्धस्य भण्डारस्य सम्पर्कं कृतवन्तः, हेनान् प्रान्तस्य झोउकोउनगरस्य फुगौ काउण्टी इत्यस्मिन् यिफेङ्ग प्लाजा भण्डारः प्रासंगिककर्मचारिणः नन्दू संवाददातृभ्यः अवदन् यत् "बहवः जनाः अस्य विषयस्य विषये पृच्छितुं फ़ोनवन्तः" इति तस्मिन् दिने एषः विषयः आसीत् पक्षद्वयं पूर्वं।

"ग्राहकानाम् अस्माकं कृते प्रतिवेदनानि प्राप्तानि।"

सार्वजनिकसूचनाः दर्शयति यत् बावाङ्ग टी जी इत्यनेन युन्नान्-नगरस्य कुन्मिङ्ग्-नगरे प्रथमः भण्डारः उद्घाटितः, यत्र "मूलपत्रदुग्धचायः" चीनीयशैल्याः डिजाइनः च केन्द्रितः अस्ति मलेशिया, थाईलैण्ड्, सिङ्गापुर च विश्वे १०० तः अधिकाः भण्डाराः सन्ति, विश्वे भण्डाराणां संख्या ४५०० अतिक्रान्तवती अस्ति ।

रिपोर्ट्ड् द्वारा : नन्दू संवाददाता यांग टिङ्ग