समाचारं

दशकशः अरब-रूप्यकाणां निधि-प्रबन्धकः एकदा चीन-सम्पत्त्याः प्रबन्धनेन तस्य पदात् "ऊर्जा-भ्राता" इति उक्तवान् ।

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन-सिंगापुर जिंग्वेई, १५ जुलाई (Xue Yufei, intern, Chen Jiujiu) चीनसंपत्तिप्रबन्धनेन अद्यैव घोषितं यत् कार्यस्य आवश्यकतायाः कारणात् निधिप्रबन्धकः झेङ्ग ज़ेहोङ्गः चतुर्णां उत्पादनिधिनां प्रबन्धकपदात् इस्तीफां दत्तवान्। अस्मिन् क्षणे अयं सक्रियः इक्विटी-निधि-प्रबन्धकः, यः दश-अर्ब-युआन्-प्रबन्धं करोति, सः निधि-प्रबन्धनं न करोति ।

चीनकोषप्रबन्धनसङ्घस्य जालपुटे सूचनानुसारं झेङ्ग् ज़ेहोङ्गस्य कोषयोग्यतायां परिवर्तनं न जातम् अस्ति तथा च सः अद्यापि चीनसंपत्तिप्रबन्धनस्य समीपे अस्ति। १५ दिनाङ्के चीन-सम्पत्त्याः प्रबन्धनस्य प्रासंगिकाः जनाः चीन-सिङ्गापुर-जिंग्वेइ इत्यस्मै अवदन् यत् झेङ्ग् ज़ेहोङ्ग् अद्यापि कम्पनीयां कार्यं कुर्वन् अस्ति।

  अद्यापि प्रबन्धनस्य परिमाणं दशकोटिपर्यन्तं भवति

चीनसंपत्तिप्रबन्धनस्य अनुसारं झेङ्ग् ज़ेहोङ्गः २०१२ तमस्य वर्षस्य जूनमासे निवेशसंशोधनविभागे शोधकर्तृरूपेण चीनसंपत्तिप्रबन्धने सम्मिलितः, ततः २०१७ तः कोषप्रबन्धकरूपेण कार्यं कृतवान् ।सः ७ वर्षाणाम् अधिकं कालात् निवेशं कुर्वन् अस्ति तथा च कुलम् ६ वर्षाणि प्रबन्धितवान् निधिः ।

चीन ऊर्जा नवीनता स्टॉकस्य स्थापना जून २०१७ तमे वर्षे अभवत् प्रथमः कोषप्रबन्धकः झेङ्ग् ज़ेहोङ्गः अस्ति । कोषस्य संचालनस्य प्रथमद्वये वर्षेषु उत्पादस्य प्रदर्शनं उत्कृष्टं नासीत्, परन्तु २०१९ तः २०२१ पर्यन्तं प्रदर्शनं परिमाणं च विस्फोटककालं प्रविष्टवन्तौ २०१८ तमस्य वर्षस्य अन्ते अस्य कोषस्य आकारः केवलं ३० कोटि युआन् इत्यस्मात् अधिकः आसीत्, परन्तु २०२१ तमस्य वर्षस्य अन्ते यावत् आकारः २३.८४१ अरब युआन् यावत् उच्छ्रितः अस्ति । २०१९ तः २०२१ पर्यन्तं कोषस्य प्रतिफलं क्रमशः ५०.४९%, १२०.६५%, ४३.७३% च आसीत् ।

स्केलस्य, कार्यप्रदर्शनस्य च "विस्फोटः" तस्य प्रतिष्ठां बहु वर्धयति स्म । मे २०२१ तमे वर्षे प्रकाशितस्य लेखस्य मध्ये चीनसंपत्तिप्रबन्धनस्य वीचैट् सार्वजनिकलेखेन "चाइना सम्पत्तिप्रबन्धनस्य भाग्यशाली" इत्यनेन झेङ्ग ज़ेहोङ्गः "ऊर्जा भ्राता" इति उक्तम्लेखस्य अनुसारं २०२१ तमस्य वर्षस्य प्रथमत्रिमासिकस्य अन्ते चीन ऊर्जा नवीनता स्टॉक् इति विपण्यां बृहत्तमः नूतनः ऊर्जाविषयकोषः अस्ति

परन्तु २०२१ तमस्य वर्षस्य अन्ते चीन-ऊर्जा-नवीनीकरणस्य भण्डारस्य उपज-दरः पश्चात्तापं कर्तुं आरब्धवान्, ततः परं सः न्यूनतां विपर्ययितुं असमर्थः अभवत् २०२४ तमस्य वर्षस्य प्रथमत्रिमासे अन्ते यावत् कोषस्य आकारः ११.९५ अरब युआन् इत्येव न्यूनः अभवत्, यत् २०२१ तमस्य वर्षस्य अन्ते प्रायः आर्धं भवति ।

२०२१ तमस्य वर्षस्य अन्ते झेङ्ग् ज़ेहोङ्ग् इत्यनेन अन्ययोः कोषयोः अपि प्रबन्धनं कृतम्, त्रयाणां उत्पादानाम् कुलपरिमाणं ३० अरब युआन् अतिक्रान्तम् । पदं त्यक्तुं पूर्वं सः प्रबन्धितवान् चत्वारः निधिः चाइना कोर मैन्युफैक्चरिंग् मिक्सड्, चाइना एनर्जी इनोवेशन स्टॉक्स्, चाइना टाइम्स् पायलट् द्विवर्षीयः मिश्रितः च चाइना ग्रोथ् पायनियर् एकवर्षीयः मिश्रितः च अस्य वर्षस्य प्रथमत्रिमासिकस्य अन्ते कुलम् आकारः was प्रायः १६.५६५ अरब युआन् । २ वर्षाणाम् अधिके काले झेङ्ग् ज़ेहोङ्गस्य प्रबन्धनपरिमाणं प्रायः ४६.५४% संकुचितम् अस्ति ।

  तस्य कार्यकाले रिटर्न्स् “त्रीणि सकारात्मकानि त्रीणि नकारात्मकानि च” भवन्ति ।

झेङ्ग् ज़ेहोङ्ग् इत्यनेन प्रबन्धितानां षट् उत्पादानाम् प्रतिफलनात् न्याय्यं चेत् तस्य कार्यकाले प्रतिफलस्य दरः "त्रीणि सकारात्मकानि त्रीणि नकारात्मकानि च" आसीत् । चाइना स्टेडी ग्रोथ् तथा चाइना हाई-एण्ड् मैन्युफैक्चरिंग् मिक्स इति संस्था, यस्य सः जून २०२० तमे वर्षे राजीनामा दत्तवान्, इत्येतयोः द्वयोः अपि उत्तमं प्रदर्शनं जातम्, विन्ड्-आँकडानां अनुसारं तस्य कार्यकाले एकवर्षाधिककालस्य कालखण्डे एतयोः निधियोः प्रतिफलनस्य दरः क्रमशः ७२.९०%, ३६.५२ च आसीत् % ।

अस्मिन् समये ये चतुर्णां उत्पादानाम् पदं त्यक्तवन्तः तेषु चीन ऊर्जा नवीनतायाः स्टॉक्स् इत्यनेन पर्याप्तं प्रतिफलं प्राप्तम् अस्ति झेङ्ग् ज़ेहोङ्ग इत्यस्य कार्यकाले प्रतिफलनस्य दरः ११४% आसीत् । परन्तु अग्रे विश्लेषणेन ज्ञास्यति यत् कोषस्य उपजस्य अपि अन्तिमेषु वर्षेषु महत्त्वपूर्णः पुनरावृत्तिः अभवत् । एतत् उत्पादं नवीन ऊर्जाक्षेत्रस्य स्टॉकमूल्ये तीव्रवृद्धेः अवसरं गृहीतवान् नवम्बर् २०२१ तमस्य वर्षस्य अन्ते चीन ऊर्जा नवीनता स्टॉकस्य स्थापनायाः अनन्तरं एकदा ३००% अधिका अभवत् २०२२ तमे वर्षे प्रवेशं कृत्वा नूतन ऊर्जाक्षेत्रस्य शेयरमूल्ये महत्त्वपूर्णं समायोजनं जातम्, परन्तु झेङ्ग् ज़ेहोङ्ग् इत्यनेन अद्यापि क्षेत्रस्य विषये आशावादः प्रकटितः, २०२२ तमे वर्षे २०२३ तमे वर्षे च त्रैमासिकप्रतिवेदनेषु कोषः प्रकटितवान् यत् तस्य स्थितिः मुख्यतया "नवीन ऊर्जाक्षेत्रे" "ऊर्जावाहनउद्योगशृङ्खला", "नवीन ऊर्जावाहनानां मध्यप्रवाहस्य अधःप्रवाहस्य च सर्वेषु कडिषु अग्रणी", "नवीन ऊर्जावाहनानां उपरि, मध्यप्रवाहस्य, अधःप्रवाहस्य च सर्वेषु कडिषु अग्रणीः" इति आवंटिताः आसन् तथा प्रकाशविद्युत् उद्योगः" इति ।

  २०२२, २०२३, २०२४ तमस्य वर्षस्य जुलै-मासस्य १२ दिनाङ्कपर्यन्तं च चीन-ऊर्जा-नवाचार-समूहस्य उपजः क्रमशः -२६.७२%, -१३.७७%, -१२.८३% च अस्ति ।

नूतन ऊर्जा-सञ्चयेषु बहुधा निवेशं कृत्वा चीन-ऊर्जा-नवाचारस्य तुलने चीन-कोर-निर्माण-मिश्रणं, चीन-टाइम्स्-लीडरः, द्विवर्षीयः होल्डिंग्-मिश्रणः, चीन-ग्रोथ्-पायनियर्, एकवर्षीयः होल्डिङ्ग्-मिश्रणः च तुल्यकालिकरूपेण व्यापकनिवेशाः सन्ति एतेषां त्रयाणां उत्पादानाम् निवेशस्य लक्ष्याणि तुल्यकालिकरूपेण एकीकृतानि सन्ति नवीन ऊर्जा, अर्धचालकाः, सुवर्णपरिवहनम् अन्ये च क्षेत्राणि सर्वाणि स्वस्य स्टॉकचयनपरिधिमध्ये सन्ति।

विन्ड्-आँकडानां अनुसारं झेङ्ग् ज़ेहोङ्गस्य कार्यकाले चीनकोर-निर्माण-मिश्रणस्य, चीन-टाइम्स्-पायलट्-मिश्रणस्य, एकवर्षस्य च रोजगारस्य प्रतिफलं सर्वं क्रमशः -१९.४०%, -१४%, -२६.४४ इति नकारात्मकम् आसीत् % ।

(अधिकं रिपोर्टिंग् सुरागं प्राप्तुं कृपया अस्य लेखस्य लेखकस्य Xue Yufei इत्यनेन सह सम्पर्कं कुर्वन्तु: [email protected]) (China-Singapore Jingwei APP)

  (अस्मिन् लेखे ये मताः सन्ति ते केवलं सन्दर्भार्थं सन्ति, निवेशपरामर्शं न भवन्ति। निवेशः जोखिमपूर्णः अस्ति, अतः कृपया विपण्यां प्रवेशे सावधानाः भवन्तु।)

  चीन-सिंगापुर Jingwei द्वारा सर्वाधिकाराः सुरक्षिताः कोऽपि इकाई वा व्यक्तिः लिखितप्राधिकरणं विना अन्यरीत्या पुनरुत्पादनं, उद्धरणं वा उपयोगं कर्तुं वा न शक्नोति।

प्रभारी सम्पादकः : वी वी ली झोंगयुआन्