2024-07-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
माइक्रोसॉफ्ट-संस्थायाः "फोर्जा होराइजन्" इति श्रृङ्खला दौडं रोचमानानां क्रीडकानां कृते अतीव मैत्रीपूर्णा इति वक्तुं शक्यते । क्रीडायाः अन्तः हॉल आफ् फेम् इति क्रमाङ्कनस्य अनुसारं माइक्रोसॉफ्ट इत्यस्य हस्ताक्षरस्य रेसिंग् क्रीडायाः “फोर्जा होराइजन् ५” इत्यस्य क्रीडकानां संख्या ४ कोटिभ्यः अधिका अस्ति ।
X उपयोक्तृ SnapBlastPLAY इत्यस्य अनुसारं "Forza Horizon 5" इत्यस्मिन् Hall of Fame इत्यस्य क्रमाङ्कनसूची 40 मिलियनं यावत् अभवत् अस्य अर्थः अस्ति यत् "Forza Horizon 5" इत्यस्मिन् खिलाडयः 40 मिलियनं अतिक्रान्ताः, परन्तु ते ऑनलाइन खिलाडयः न सन्ति। परिमाणं, परन्तु क्रीडां डाउनलोड् कृतवन्तः क्रीडकानां संख्या अन्तर्भवति । "फोर्जा होराइजन ५" इत्यस्य प्रथमसप्ताहे विमोचनस्य खिलाडयः एककोटिः अतिक्रान्ताः, षड्मासाभ्यन्तरे च २ कोटिः अतिक्रान्ताः । इदानीं ४ कोटिः प्राप्तः, तस्य बृहत् भागः XGP द्वारा योगदानं दातव्यम् ।
"Forza Horizon" इति "Forza Motorsport" श्रृङ्खलायाः एकः स्पिन-ऑफ-श्रृङ्खला "Horizon Carnival" इत्यस्य आभासी-दौड-कार्यक्रमस्य परितः परिभ्रमति । "फोर्जा मोटरस्पोर्ट्" इत्यस्य कठोर-वास्तविक-प्रतियोगितायाः तुलने, क्षितिजस्य अधिकानि मनोरञ्जन-गुणानि सन्ति, खिलाडयः विश्वस्य मार्गेषु क्षेत्रेषु च त्वरक-उपरि पदानि स्थापयित्वा दृश्यानि पश्यन्तः दौडं कर्तुं शक्नुवन्ति । "फोर्जा होराइजन ५" इत्यस्य मञ्चः मेक्सिकोदेशम् आगच्छति ।