समाचारं

मुख्यनिधिः |

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दत्तांशः निधिः अस्ति

दत्तांशनिधिः

स्टॉकव्यापारस्य चिन्ता न्यूना

शङ्घाई-शेन्झेन्-शेयर-बजारेभ्यः धनस्य मुख्य-शुद्ध-निर्गमः वर्धितः ।

अद्यत्वे शङ्घाई-समष्टि-सूचकाङ्कः संकुचितः उतार-चढावः च अभवत्, यत्र सूक्ष्म-टोपी-सूचकाङ्कः २% अधिकं पतितः, व्यक्तिगत-स्टॉकः च वर्धमानात् अधिकं पतितः । विपण्यां शूकरमांसस्य भण्डारः सामूहिकरूपेण सुदृढः अभवत्, बैंकस्य भण्डारः अपि वर्धमानः आसीत् ।

पूंजीप्रवाहस्य दृष्ट्या शङ्घाई तथा शेन्झेन् स्टॉक एक्सचेंजस्य मुख्यपूञ्जीबहिःप्रवाहः पूर्वव्यापारदिवसस्य तुलने शङ्घाई तथा शेन्झेन् 300 सूचकाङ्कस्य घटकस्य स्टॉकेषु शुद्धबहिःप्रवाहः अभवत् ५.२२३ अरब युआन् ।

उद्योगानां दृष्ट्या ६ उद्योगेषु मुख्यनिधिनां शुद्धप्रवाहः प्राप्तः, यत्र कोयला उद्योगे सर्वाधिकं शुद्धप्रवाहः ६१.८३५२ मिलियनयुआन् अभवत्; of main funds, automobiles, and electric equipment सङ्गणकं, सङ्गणकं च सहितं षट् उद्योगानां मुख्यं शुद्धं बहिर्वाहं तुल्यकालिकरूपेण बृहत् आसीत्, तेषु प्रत्येकं 1 अरब युआन् अधिकं भवति स्म .

बैंकक्षेत्रे प्रमुखं वित्तपोषणस्य दौर्गन्धं प्राप्नोति

७ स्टॉक्स् मध्ये १० कोटि युआन् तः अधिकस्य प्रमुखः शुद्धप्रवाहः प्राप्तः ।शेङ्गतुन् खननअद्य ७.३% वृद्धिः अभवत्, यत्र दिनभरि २.५७२ अरब युआन् लेनदेनस्य मात्रा, १४.५१% कारोबारस्य दरः, मुख्यनिधिनां शुद्धप्रवाहः १९६ मिलियन युआन् च अभवत्, ए-शेयरेषु प्रथमस्थानं प्राप्तवान्

एबीसी मुख्यनिधिनां शुद्धप्रवाहः १७१ मिलियन युआन् आसीत्, शेङ्गतुन् खननस्य पश्चात् द्वितीयः । अद्यत्वे बैंकक्षेत्रं निधिभिः अनुकूलं भवति, औद्योगिकबैङ्कः, चीनस्य कृषिबैङ्कः, चीननिर्माणबैङ्कः, चीननिर्माणबैङ्कः च इति चतुर्णां प्रमुखबैङ्कानां शेयरमूल्यानि सर्वाणि अभिलेखात्मकानि उच्चतमानि स्तरं प्राप्तवन्तः CITIC Securities इत्यस्य भविष्यवाणी अस्ति यत् द्वितीयत्रिमासे बैंकस्य परिचालनस्य स्थितिः स्थिरः भविष्यति, तुलनपत्रविस्तारस्य रणनीतयः विवेकपूर्णाः भविष्यन्ति, व्याजप्रसारस्य प्रवृत्तिः अपेक्षानुसारं भविष्यति, ऋणजोखिमप्रतिमानाः च स्थिराः भविष्यन्ति। क्षेत्रनिवेशस्य दृष्ट्या प्रारम्भिकपदे बहुविधनीतिभिः बैंकजोखिमापेक्षासु सुधारं कर्तुं साहाय्यं कृतम् अस्ति तथा च लाभांशआयस्थानस्य निश्चयं अधिकं समेकयति।


पूंजीबहिःप्रवाहयुक्तेषु स्टॉकेषु २९ स्टॉकेषु १० कोटियुआनतः अधिकः शुद्धपूञ्जीनिर्वाहः आसीत् ।

बोए अ मुख्यनिधिनां शुद्धबहिःप्रवाहः सूचीयां शीर्षस्थाने आसीत्, व्यक्तिगत-स्टॉकेषु प्रथमस्थानं प्राप्तवान्, शुद्धबहिःप्रवाहः २०२२ तमस्य वर्षस्य फरवरी-मासस्य २४ दिनाङ्कात् नूतनं उच्चतमं स्तरं प्राप्तवान् ।विगतपञ्चव्यापारदिनेषु मुख्यनिधिनां सञ्चितशुद्धबहिःप्रवाहः २८४ मिलियनः आसीत् युआन् । बीओई ए ७.४४% न्यूनीकृतः, यत्र ४.४९६ अरब युआन् कारोबारः अभवत् । अपि,साइरस, बीएआईसी ब्लू वैली, लक्सशेयर प्रिसिजन, टीसीएल टेक्नोलॉजीअन्येषु स्टॉकेषु प्रमुखनिधिनां शुद्धबहिःप्रवाहः प्रथमस्थाने आसीत् ।


याङ्गत्से पावर इत्यस्य विलम्बेन व्यापारे आर्थिकसमर्थनं प्राप्तम्

विलम्बेन व्यापारे द्वयोः नगरयोः मुख्यनिधिनां शुद्धनिर्गमः ७४८ मिलियन युआन् आसीत् । उद्योगस्य दृष्ट्या १२ उद्योगेषु दिवसस्य अन्ते प्रमुखनिधिषु शुद्धप्रवाहः प्राप्तः प्रथमं दिवसस्य अन्ते धनस्य शुद्धप्रवाहस्य मध्ये, उभयम् अपि १० कोटि युआन् अतिक्रान्तम् । इलेक्ट्रॉनिक्स, अलौहधातुः, विद्युत्शक्तिसाधनं च सहितं पञ्च उद्योगेषु विलम्बेन व्यापारे प्रमुखनिधिनां पर्याप्तं शुद्धबहिःप्रवाहः अभवत् तेषु इलेक्ट्रॉनिक्स-उद्योगस्य विलम्बेन व्यापारे सर्वाधिकं शुद्धबहिःप्रवाहः अभवत्, यः ५७२ मिलियन युआन् यावत् अभवत्

व्यक्तिगत-सञ्चयस्य दृष्ट्या, २.यांगत्ज़े विद्युत शक्ति, Changan ऑटोमोबाइल, PetroChina, Sinopecविलम्बेन व्यापारे ४२ स्टॉक्स् इत्यस्य शुद्धप्रवाहः एककोटियुआन् अतिक्रान्तवान् ।

याङ्गत्से पावरस्य धनस्य शुद्धप्रवाहः विलम्बेन व्यापारे १० कोटि युआन् अतिक्रान्तवान्, अतः द्वयोः नगरयोः एकमात्रः स्टॉकः यः १० कोटि युआन् अधिकः अभवत् लाभांशक्षेत्रे बेन्चमार्क-स्टॉकरूपेण अद्य याङ्ग्त्ज़े-पावरस्य स्टॉक-मूल्यं अभिलेख-उच्चतां प्राप्तवान्, यत्र वर्षे ३०% अधिकस्य संचयी-वृद्धिः अभवत्


बोए अ विलम्बेन व्यापारे मुख्यनिधिनां शुद्धबहिःप्रवाहः सर्वाधिकः आसीत्, यः ६९.२४२२ मिलियन युआन् यावत् अभवत् । BAIC Blue Valley, BYD, Kweichow Moutai, Sungrow च विलम्बेन व्यापारिकशुद्धबहिःप्रवाहस्य सूचीयां अग्रणीः आसन्, ये सर्वे 30 मिलियन युआन् अधिकाः आसन् ।


अस्वीकरणम् : डाटाबाओ इत्यस्य सर्वाणि सूचनानि निवेशसल्लाहस्य गठनं न कुर्वन्ति, अतः निवेशस्य सावधानतायाः आवश्यकता वर्तते।

सम्पादकः : लिन लिफङ्गः

प्रूफरीडिंग : यांग लिलिन्

दत्तांशनिधिः