2024-07-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पारम्परिकचीनीचित्रेषु कमलस्य अद्वितीयं आकर्षणं गहनं सांस्कृतिकं च अर्थं च साहित्यकारैः सर्वदा अनुकूलम् अस्ति । एतेषु अनेकेषु कमलचित्रेषु क्यूई बैशी इत्यस्य कमलचित्रं स्वस्य अद्वितीयकलाशैल्या, गहनवैचारिकार्थं च पारम्परिकचीनीचित्रकलायां निधिः अभवत्
आधुनिकचीनीचित्रकलायां स्वामी इति प्रसिद्धः कलाकारः क्यूई बैशी स्वस्य उत्तमचित्रकलाकौशलेन, अद्वितीयकलाशैल्या च चित्रकलाजगति चिह्नं त्यक्तवान् अस्ति तस्य कमलचित्रं न केवलं तस्य कलात्मकजीवनस्य मुख्यविषयः, अपितु पारम्परिकचीनीचित्रकलायां दीप्तिमत् मौक्तिकम् अपि अस्ति ।
क्यूई बैशी इत्यस्य कमलचित्रेषु वयं तस्य गभीरबोधं कमलप्रेमं च द्रष्टुं शक्नुमः । तस्य चित्रेषु कमलपुष्पेषु नवीनं परिष्कृतं च आकर्षणं, अविचलभावना च भवति । प्रत्येकं पद्मं तस्य अन्तःकरणस्य, तस्य जीवनस्य, प्रकृतिस्य, कलायाः च अद्वितीयस्य बोधस्य प्रतिबिम्बं दृश्यते ।
तकनीकस्य दृष्ट्या क्यूई बैशी कमलस्य आकारं, वर्णं, स्वभावं च सजीवरूपेण व्यक्तं कर्तुं स्वस्य अद्वितीयं कलम-मसि-भाषां प्रयुक्तवान् । सः सुकुमारैः ब्रुशप्रहारैः पद्मस्य रूपरेखां परिभाषयति, मसिच्छायाभिः च कमलस्य वर्णं कृत्वा प्रत्येकं पद्मं नेत्रयोः पुरतः इव जीवन्तं करोति तत्सह, सः कमलस्य स्तरीकरणं त्रिविमतां च अभिव्यक्तुं रेखासु, मसिच्छायासु च परिवर्तनस्य उपयोगे अपि कुशलः अस्ति, येन चित्रं अधिकं सजीवं यथार्थं च भवति
रचनायाः दृष्ट्या क्यू बैशी इत्यस्य कमलचित्रम् अपि अद्वितीयम् अस्ति । सः कमलपुष्पाणां परितः वातावरणेन सह एकीकरणे कुशलः अस्ति, येन चित्रं अधिकं सामञ्जस्यपूर्णं एकीकृतं च भवति । कदाचिद्, तडागे पद्मं स्थापयति स्म, यत्र तत् पद्मपत्राणां जलवनस्पतयः च पूरयति स्म, कदाचित्, सः पद्मं पर्वतनदीयोः मध्ये स्थापयति स्म, यत्र तत् मेघानां, कुहराणां, शिलानां च पूरकं भवति स्म; रचनां यथापि भवतु, दर्शकः कमलस्य सौन्दर्यं चपलतां च अनुभवितुं शक्नोति ।
तकनीकस्य रचनायाः च उत्तमतायाः अतिरिक्तं क्यूई बैशी इत्यस्य कमलचित्रेषु गहनवैचारिक-अर्थाः अपि सन्ति । सः कमलस्य प्राकृतिकप्रतिबिम्बस्य माध्यमेन जीवनस्य, प्रकृतिस्य, कलायाः च विषये स्वस्य अद्वितीयं अवगमनं प्रकटितवान् । सः मन्यते यत् कमलं शुद्धतायाः, लालित्यस्य च प्रतीकं भवति, यत् जनानां उत्तमजीवनस्य अनुसरणस्य, आकांक्षायाः च प्रतिनिधित्वं करोति । तस्मिन् एव काले सः पद्मम् अपि आध्यात्मिकं पोषणं मन्यते स्म, कमलद्वारा स्वस्य निरन्तरकलाया: जीवनप्रेमस्य च अभिव्यक्तिं करोति स्म ।
चित्राणि ग्रन्थाः च अन्तर्जालतः आगच्छन्ति, प्रतिलिपिधर्मः च मूललेखकस्य एव ।
प्रस्थानपूर्वं "प्रसिद्धकलाचित्रम्" इत्यादीनां सुन्दरलेखानां विषये अधिकं ध्यानं ददातु ये पठनीयानि सन्ति।