समाचारं

मम देशस्य व्यापारपरिमाणं नूतनं उच्चं प्राप्तवान्, सीमापारं ई-वाणिज्यं च “त्वरितम्” अस्ति ।

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१५ जुलै दिनाङ्के प्रातःकाले राष्ट्रियसांख्यिकीयब्यूरो २०२४ तमस्य वर्षस्य प्रथमार्धस्य राष्ट्रिय-आर्थिक-सञ्चालनस्य आँकडान् प्रकाशितवान् । प्रारम्भिकगणनासु ज्ञायते यत् वर्षस्य प्रथमार्धे सकलराष्ट्रीयउत्पादः ६१,६८३.६ अरब युआन् आसीत्, यत् नित्यमूल्येषु वर्षे वर्षे ५.०% वृद्धिः अभवत्

आयातनिर्यातस्य दृष्ट्या वर्षस्य प्रथमार्धे मम देशस्य मालव्यापारस्य आयातनिर्यातस्य कुलमूल्यं २१.१७ खरब युआन् आसीत्, व्यापारस्य परिमाणं च नूतनं उच्चस्थानं प्राप्तवान्, वर्षे वर्षे वृद्धिः अभवत् ६.१% इत्यस्य ।

तेषु सीमापारं ई-वाणिज्यं मम देशस्य विदेशव्यापारस्य विकासे महत्त्वपूर्णं बलं जातम्, अन्तर्राष्ट्रीयव्यापारस्य विकासे च महत्त्वपूर्णा प्रवृत्तिः अभवत् |. सीमापार-ई-वाणिज्यस्य विकासः एकतः मध्यवर्तीसम्बद्धतां न्यूनीकरोति तथा च "वैश्विकरूपेण क्रयविक्रयणं" अधिकं सुलभं करोति, अपरतः विदेशव्यापारसंरचनायाः अनुकूलनं स्थिरपरिमाणं च प्रवर्धयति;

२०२४ तमे वर्षे तेमु, टिकटोक् शॉप, अलीबाबा ओवरसीज ई-कॉमर्स, शेन इत्येतयोः प्रतिनिधित्वेन सीमापार-ई-वाणिज्यस्य "चत्वारि लिटिल् ड्रैगन्स्" सर्वे वर्धमानविपण्ये स्वस्य स्वस्य लेनदेनस्य मात्रावृद्धेः लक्ष्यं वर्धितवन्तः, २३३%, १५०% यावत् , तथा क्रमशः १२५% ।

अद्यतनवार्तानुसारं शेन् लण्डन्नगरे प्रारम्भिकसार्वजनिकप्रस्तावस्य (IPO) आवेदनं करिष्यति, तथा च ब्रिटिश-इतिहासस्य द्वितीयः बृहत्तमः IPO भवितुम् अर्हति



सीमापारं ई-वाणिज्यं समुद्रं प्रति प्रस्थायति

दशकद्वयाधिकं विकासस्य अनन्तरं मम देशस्य सीमापारं ई-वाणिज्यनिर्यातः आन्तरिक-आपूर्ति-शृङ्खलायाः गहनतया अन्वेषणस्य नूतन-पदे प्रविष्टः अस्ति |.

सीमाशुल्कसामान्यप्रशासनेन प्रकटितानां आँकडानां अनुसारं २०२३ तमे वर्षे कुलघरेलुआयातनिर्यातमूल्यं ४१.७६ खरब युआन् भविष्यति, यत् वर्षे वर्षे केवलं ०.२% वृद्धिः भविष्यति परन्तु सीमापार-ई-वाणिज्य-दत्तांशः दृष्टिगोचरः अस्ति . तेषु निर्यातः १.८३ खरब युआन् आसीत्, १९.६% वृद्धिः ।

२०२४ तमस्य वर्षस्य प्रथमत्रिमासे मम देशस्य सीमापारं ई-वाणिज्यस्य आयातनिर्यातस्य कुलम् ५७७.६ अरब युआन् आसीत्, यत् वर्षे वर्षे ९.६% वृद्धिः अभवत् तेषु निर्यातः ४४८ अरब युआन्, आयातः १२९.६ अरब युआन् च अभवत् ।

विभिन्नस्थानानां प्रारम्भिकसांख्यिकीयानाम् अनुसारं राष्ट्रव्यापिरूपेण १,२०,००० तः अधिकाः सीमापार-ई-वाणिज्य-संस्थाः, १,००० तः अधिकाः सीमापार-ई-वाणिज्य-औद्योगिक-उद्यानाः, २५०० तः अधिकाः विदेश-गोदामाः च सन्ति, येषां क्षेत्रफलं ३० मिलियन-वर्गात् अधिकम् अस्ति मीटर्.

सीमापारं ई-वाणिज्यस्य तीव्रविकासः नीतीनां दृढसमर्थनात् पृथक् कर्तुं न शक्यते। अद्यैव वाणिज्यमन्त्रालयः, राष्ट्रियविकाससुधारायोगः, वित्तमन्त्रालयः, सीमाशुल्कसामान्यप्रशासनं च सहितं नवविभागैः "सीमापार-ई-वाणिज्यनिर्यातस्य विस्तारस्य विदेशगोदामनिर्माणस्य प्रवर्धनस्य च रायाः" ( अतः परं "मताः" इति उच्यन्ते), सीमापारं ई-वाणिज्यनिर्यातस्य विस्तारं, विदेशेषु गोदामानां विन्यासस्य अनुकूलनं, विदेशव्यापारस्य कृते नूतनगतिसंवर्धनं च त्वरितम् इति उद्देश्यं कृत्वा १५ उपायान् प्रारब्धवान्

"मताः" प्रस्तावन्ति यत् स्थानीयसरकाराः प्रोत्साह्यन्ते यत् ते पारम्परिकविदेशव्यापारोद्यमानां समर्थनं कर्तुं तेषां विशिष्टलाभानां आधारेण सीमापार-ई-वाणिज्यस्य विकासे तथा च विपणनसेवाप्रणालीं स्थापयन्ति या ऑनलाइन-अफलाइन-एकीकरणं करोति तथा च घरे-विदेशेषु च लिङ्कं करोति।

देशस्य शीर्ष २० सीमापार-ई-वाणिज्यनगरेषु झेजियांग् इति प्रमुखः विदेशीयव्यापारप्रान्तः शीर्षत्रयेषु स्थानेषु अस्ति ।

प्रथमः व्यापकः सीमापार-ई-वाणिज्य-पायलट्-क्षेत्रः इति नाम्ना, हाङ्गझौ मुख्यतया अलीएक्स्प्रेस्, अलीबाबा, अमेजन, ईबे इत्यादिषु सुप्रसिद्धेषु सीमापार-ई-वाणिज्य-मञ्चेषु आधारितः अस्ति २०२३ तमे वर्षे हाङ्गझौ-नगरस्य सीमापार-ई-वाणिज्यस्य महती वृद्धिः अभवत्, यत्र वर्षस्य कुल-आयात-निर्यात-मात्रा १४०.०४ अरब-युआन्-पर्यन्तं अभवत्, यत् वर्षे वर्षे १६.४% वृद्धिः अभवत्, येन देशे तस्य अग्रणीस्थानं सुदृढं जातम् २०२४ तमस्य वर्षस्य प्रथमार्धे हाङ्गझौ-नगरं सीमापार-ई-वाणिज्यस्य विकासस्य गतिं निरन्तरं निर्वाहयिष्यति इति अपेक्षा अस्ति, यत्र वार्षिक-आयात-निर्यात-मात्रायाः १५० अरब-युआन्-पर्यन्तं लक्ष्यं भवति

निङ्गबो इत्यस्य सीमापारं ई-वाणिज्यमञ्चे अपि आयातनिर्यातस्य महती वृद्धिः अभवत् । २०२३ तमे वर्षे निङ्गबो-संस्थायाः सीमापार-ई-वाणिज्यस्य आयातनिर्यातस्य मात्रा २३०.१८ अरब युआन्-पर्यन्तं अभवत्, यत् वर्षे वर्षे १४.८% वृद्धिः अभवत्, यत् दर्शयति यत् सीमापार-ई-वाणिज्यम् निङ्गबो-विदेशीय-विकासाय नूतन-चालकशक्तिरूपेण कार्यं करोति व्यापार। २०२४ तमस्य वर्षस्य प्रथमार्धे निङ्गबो-संस्थायाः सीमापार-ई-वाणिज्यस्य आयात-निर्यात-मात्रायां वर्षे वर्षे १६.१% वृद्धिः अभवत्, विशेषक्षेत्रेषु निर्यात-मात्रायां च ९०% अधिकं वृद्धिः अभवत् ।

यिवु इत्यस्य सीमापार-ई-वाणिज्य-मञ्चे २०२३ तमे वर्षे २०२४ तमस्य वर्षस्य प्रथमार्धे च प्रबलवृद्धिगतिः दर्शिता अस्ति विदेशव्यापारस्य विकासाय महत्त्वपूर्णं बलम् .

सूचीकृतकम्पनयः “flex their muscles”

फ्लश-दत्तांशैः ज्ञायते यत् अस्मिन् वर्षे प्रथमत्रिमासे ए-शेयर-सीमापार-ई-वाणिज्य-अवधारणाक्षेत्रे २१८ सूचीकृताः कम्पनयः आसन् । तेषु झेजियाङ्ग-नगरे कुलम् ४२ सूचीकृताः कम्पनयः अस्मिन् सूचौ सन्ति, येषु परिवहनं, चिकित्सां जीवविज्ञानं च, यन्त्राणि उपकरणानि च, वस्त्रं परिधानं च, व्यापारः, खुदराविक्रयः, लघुनिर्माणं च इत्यादयः विभिन्नाः उद्योगाः सन्ति



झोङ्गडा इत्यस्य सम्पत्तिः "उत्तमेषु अन्यतमः" अस्ति । कम्पनी बहुवारं फॉर्च्यून ग्लोबल ५०० इत्यस्मिन् सूचीकृता अस्ति गोल्डमैन सैक्स न्यू ब्यूटीफुल् 50 इत्यस्मिन् चयनितः भवेत्।

२०२३ तमे वर्षे वुचान् झोङ्गडा स्मार्ट सप्लाई चेन इन्टीग्रेशन सर्विसेज इत्यनेन ५४२.२१६ अरब युआन् परिचालन-आयः प्राप्तः, यत् कम्पनीयाः परिचालन-आयस्य ९३.४६% भागः अभवत्, यत् ६०.६५% भागः अभवत् तेषु धातुः, ऊर्जा, रसायनानि, वाहनसेवा इत्यादीनां मूलव्यापाराणां व्यापारपरिमाणं देशे शीर्षस्थाने अस्ति । २०२४ तमे वर्षे विकासाय कम्पनीयाः बजट्-कृतं कुल-सञ्चालन-आयः ५८५ अरब-युआन् अस्ति, कुल-सञ्चालन-व्ययः च ५७९.१२७ अरब-युआन्-मध्ये नियन्त्रितः अस्ति

Chuangyuan Co., Ltd. इत्यस्य मुख्येषु उत्पादेषु षट् प्रमुखाः श्रेणयः सन्ति: फैशन-लेखन-सामग्री, हस्तनिर्मित-पहेलिका, सामाजिक-भावनाः, क्रीडा-सुष्ठुता, जीवनं तथा गृह-साज-सज्जा इत्यादयः, येषु 90 तः अधिकाः उत्पाद-श्रृङ्खलाः सन्ति कम्पनी उत्तर-अमेरिका-विपण्यस्य गहनतया अन्वेषणं कुर्वन्ती यूरोप-ऑस्ट्रेलिया-इत्यादिषु अन्येषु देशेषु अपि विपण्य-विस्तारस्य सक्रियरूपेण अन्वेषणं कुर्वती अस्ति

अन्तिमेषु वर्षेषु कम्पनीयाः सीमापारं ई-वाणिज्यव्यापारस्य तीव्रगत्या विकासः अभवत्, विशेषतः तस्याः सहायककम्पनी रुइटेफेइ इत्यस्य नेतृत्वे क्रीडासामग्रीक्षेत्रम् । प्रकटीकरणानुसारं २०२३ तमे वर्षे अमेरिकादेशे रुइटेफे इत्यनेन कुलम् १८९,६०० आदेशानां सुविधा कृता, यत्र कुलविक्रयः २७.२२८६ मिलियन अमेरिकीडॉलर् अभवत्, यस्मात् अमेरिकी अमेजनजालस्थलेन १८.४७०५ मिलियन अमेरिकीडॉलर् विक्रीतम्, यत् अमेरिकीडॉलरस्य तुलने २५.२६% वृद्धिः अभवत् गतवर्षस्य एव अवधिः आधिकारिकजालस्थले अमेरिकीडॉलरस्य माध्यमेन ८.७५८१ मिलियन अमेरिकीडॉलर् विक्रीतवान्, यत् गतवर्षस्य तुलने १९.४२% अमेरिकीडॉलरेषु वृद्धिः अभवत्

जुन्हे कम्पनी लिमिटेड चीनदेशे एकः प्रमुखः गृहजलपम्पनिर्माता अस्ति यतः २००३ तमे वर्षे स्थापनात् आरभ्य गृहजलपम्पानाम्, सहायकसामग्रीणां च अनुसन्धानं विकासं, डिजाइनं, निर्माणं, विक्रयणं च केन्द्रीक्रियते मुख्येषु उत्पादेषु चत्वारि श्रृङ्खलाः सन्ति : डुबकीपम्पाः, उद्यानपम्पाः, फव्वारापम्पाः, गहनकूपपम्पाः च उत्पादानाम् निर्यातः यूरोप, अमेरिका, ओशिनिया इत्यादिषु क्षेत्रेषु भवति ।

अन्तिमेषु वर्षेषु अमेजन इत्यादीनां स्वतन्त्रानां ऑनलाइन-ब्राण्ड्-विकासे सकारात्मकं परिणामं प्राप्तवती अस्ति, २०२३ तमे वर्षे १९.९८१३ मिलियन-युआन्-रूप्यकाणां राजस्वं प्राप्स्यति, यत् वर्षे वर्षे प्रायः ६०% वृद्धिः २०२४ तमस्य वर्षस्य जनवरीमासे कम्पनी प्रथमस्य अफलाइन-भण्डारस्य आधिकारिक-उद्घाटनस्य आरम्भं कृतवती, येन अन्तर्राष्ट्रीय-घरेलुविक्रय-पारिस्थितिकीतन्त्रे पूर्णतया बन्द-पाशस्य औपचारिक-निर्माणं कम्पनीयाः कृते व्यापकं विकासस्थानं, अवसराः च उद्घाटिताः