समाचारं

ग्रीष्मकालस्य बक्स् आफिसः ४ अरब युआन् अतिक्रान्तवान्, प्रथमस्तरीयनगरेषु बक्स् आफिसः वर्षे वर्षे वर्धितः

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीकन प्रोफेशनल् एडिशन इत्यस्य वास्तविकसमयस्य आँकडानुसारं १५ जुलैपर्यन्तं २०२४ तमस्य वर्षस्य ग्रीष्मकालस्य (जून-अगस्त-मासस्य) कुल-बॉक्स-ऑफिस (विक्रय-पूर्व-सहितं) ४.३ अरब-युआन्-अधिकं जातम् "Silent Kill" तथा "There's a Canteen in the Clouds" इति सम्प्रति बक्स् आफिस-सूचौ शीर्षद्वयम् अस्ति ।

यद्यपि अस्मिन् वर्षे प्रथमार्धे समग्ररूपेण बक्स् आफिस-प्रदर्शनं तुल्यकालिकरूपेण समतलं आसीत् तथापि ग्रीष्मकालीनचलच्चित्रस्य समृद्धा आपूर्तिः अस्ति । १५ जुलै दिनाङ्के १२:०० वादनपर्यन्तं २०२४ तमस्य वर्षस्य ग्रीष्मकालस्य ऋतुस्य कृते १०६ चलच्चित्राणि प्रदर्शितानि अथवा निर्धारितानि सन्ति । तेषु ३५ फीचर-चलच्चित्रं, २१ कार्टुन्, ८ वृत्तचित्रम्, ६ हास्य-चलच्चित्रं, ५ एक्शन-चलच्चित्रं, ५ रोमान्स्-चलच्चित्रं च सन्ति ।

बीकन प्रोफेशनल् एडिशन इत्यस्य आँकडा विश्लेषकः चेन् जिन् इत्यनेन उक्तं यत् समग्रतया अस्मिन् वर्षे ग्रीष्मकालस्य ऋतौ समृद्धाः विषयाः विविधाः च विधाः सन्ति, ये भिन्न-भिन्न-दर्शकानां दृश्य-आवश्यकताम् पूरयितुं शक्नुवन्ति उदाहरणार्थं महिलानां प्रमुखः भागः "द फॉल" इति द्रष्टुम् इच्छति " तथा "Deadpool and Wolverine" इति पुरुषेषु। यदि भवान् तत् प्रमुखतया द्रष्टुम् इच्छति तर्हि "Falling World" इत्यस्य प्रमुखः पारिवारिकः प्रेक्षकवर्गः अस्ति। नगरानां दृष्ट्या शङ्घाई, बीजिंग, शेन्झेन्, ग्वाङ्गझौ, चेङ्गडु च अस्थायीरूपेण बक्स् आफिसस्य शीर्षपञ्चसु सन्ति, येषु गतवर्षस्य ग्रीष्मकालस्य समानं क्रमाङ्कनं वर्तते प्रथमस्तरीयनगरानां बक्स् आफिसस्य भागः १७.५% तः इन् गतवर्षस्य समानकालस्य १८.४% यावत् ।


२०२३ तमे वर्षे ग्रीष्मकालीनबक्स् आफिस २०.६ अरबं अतिक्रान्तवान्, चलच्चित्र-इतिहासस्य प्रथमस्थानं प्राप्तवान्, २०१९ तमे वर्षे महामारी-पूर्वं सर्वाधिकं संख्यां अपि अतिक्रान्तवान् तत्सह ग्रीष्मकालस्य उत्कृष्टप्रदर्शनेन उद्योगे महत् ध्यानं आकृष्टम् अस्ति ।

गुओताई जुनान् एकस्मिन् शोधप्रतिवेदने दर्शितवान् यत् ग्रीष्मकालस्य ऋतुः दीर्घः भवति तथा च अनेकेषां चलच्चित्रेषु समायोजनं भवति, अतः २०२३ तमे वर्षे ग्रीष्मकालीनस्य बक्स् आफिसस्य कृते सम्पूर्णवर्षस्य ३८% भागः भविष्यति ग्रीष्मकालीनकार्यक्रमस्य लक्षणं यत् अस्य दीर्घः समयसूची अस्ति, बहुसंख्याकाः चलच्चित्राः सन्ति, प्राथमिक-माध्यमिकविद्यालयेभ्यः, महाविद्यालयेभ्यः च छात्राः मुख्यरूपेण चलच्चित्रदर्शकजनसमूहरूपेण सन्ति २०२४ तमस्य वर्षस्य ग्रीष्मर्तौ बहवः चलच्चित्राः प्रदर्शिताः भविष्यन्ति ।जुलाई-मासस्य मध्यभागे चलच्चित्रदर्शनस्य उल्लासः आरभ्यते, प्रासंगिकाः चलच्चित्र-दूरदर्शन-नाट्य-कम्पनयः च लाभं प्राप्नुयुः इति अपेक्षा अस्ति

ग्रीष्मकालस्य उत्तरार्धस्य विषये केन्द्रीयसंस्कृतिपर्यटनप्रबन्धनस्य अकादमीयाः सहायकसंशोधकः सन जियाशान् मन्यते यत् क्रमेण तापनस्य प्रवृत्तिः भविष्यति, यतः अस्मिन् वर्षे ग्रीष्मकालीनचलच्चित्राणि तुल्यकालिकरूपेण विलम्बेन प्रदर्शितानि, बहवः जुलैमासस्य अन्ते च... अगस्तमासस्य आरम्भे, यत् गतवर्षस्य लयात् बहु भिन्नम् अस्ति . समग्रतया सन जियाशन् इत्यस्य मतं यत् अस्मिन् ग्रीष्मकालस्य बक्स् आफिसः केवलं २०२३ तमस्य वर्षस्य बक्स् आफिसस्य समीपे एव भवितुम् अर्हति, पूर्णवर्षस्य बक्स् आफिस अपि २०२३ तमस्य वर्षस्य बक्स् आफिसस्य अपेक्षया न्यूनः भवितुम् अर्हति अवश्यं सः मन्यते यत् वयं "केवलं बक्स् आफिसस्य न्यायं कर्तुं न शक्नुमः", यतः उद्योगस्य विश्वासस्य अधिकं पुनर्स्थापनस्य आवश्यकता वर्तते, उद्योगस्य पारिस्थितिकी अपि अधिकं मरम्मतं भवति, विगतवर्षद्वये अनुमोदिताः केचन चलच्चित्राः न भविष्यन्ति released until next year at the earliest, so we still have to adhere to long-termism , चीनस्य चलच्चित्रविपण्यं विकासदृष्ट्या पश्यन्।

एवरब्राइट् सिक्योरिटीज इत्यनेन प्रतिवेदने उक्तं यत् ग्रीष्मकालीनस्य बक्स् आफिसस्य विषये तटस्थरूपेण आशावादी अस्ति। आपूर्तिपक्षतः २०२४ तमे वर्षे ग्रीष्मकालीनचलच्चित्रसूची विधाभिः समृद्धा अस्ति तथा च माङ्गपक्षतः अनेकानि अत्यन्तं सामयिकानि चलच्चित्राणि सन्ति, चलच्चित्रविपण्ये "ओष्ठकप्रभावः" अस्ति तथा च सामूहिकरूपेण आध्यात्मिकमनोरञ्जनस्य महत्त्वपूर्णः भागः भविष्यति इति अपेक्षा अस्ति