समाचारं

इदं कथ्यते यत् एकः Prototype IMX858 5X periscope telephoto इत्यस्य उपयोगं करोति, तथा च Xiaomi 15 Pro इति अपेक्षा अस्ति

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन १५ जुलै दिनाङ्के ज्ञापितं यत् ब्लोगर @digitalchat.com इत्यनेन अद्य एतत् वार्ता भग्नं यत् एनपीआई (नव उत्पादपरिचयः) एकस्य निश्चितस्य "बृहत् कपस्य" प्रो मोबाईलफोनस्य अभियांत्रिकीयन्त्रस्य पेरिस्कोप् समाधानस्य पुष्टिः अभवत् 50-मेगापिक्सेल सोनी IMX858 5X ऑप्टिकल पेरिस्कोप टेलीफोटो, एपर्चर f/2.5 . पूर्वप्रकाशनानाम् आधारेण एतत् Xiaomi 15 Pro इति अपेक्षा अस्ति ।


तदतिरिक्तं ब्लोगरः इदमपि प्रकाशितवान् यत् एषः "बृहत् कपः" मोबाईलफोनः उच्चप्रकाशनिवेशे केन्द्रितः अस्ति ।अस्य 50MP त्रिगुणकॅमेरस्य एपर्चर-परिधिः f/1.4~f/2.5 अस्ति ।


IT House अस्य नूतनस्य “बृहत् कपस्य” Pro यन्त्रस्य विषये भङ्गसूचनाः निम्नलिखितरूपेण सारांशतः ददाति:

  • स्नैपड्रैगन 8 Gen 4

  • 2K समान गभीरता सूक्ष्म-वक्र पटल

  • 5400mAh सिलिकॉन नकारात्मक बैटरी

  • एकबिन्दु अल्ट्रासोनिक अंडर-स्क्रीन अङ्गुलिचिह्न

  • 50MP सुपर बृहत् तल नियत बृहत् एपर्चर मुख्य कॅमेरा

  • 50MP अल्ट्रा विस्तृत कोण

  • 50MP IMX858 f/2.5 5X पेरिस्कोप टेलीफोटो

  • शरीरं तुल्यकालिकरूपेण कृशतरं लघुतरं च भवति

  • डेको धडस्य उपरि वामकोणे स्थितः अस्ति, फ्लैशः डेको इत्यस्य बहिः स्थापितः अस्ति, मॉड्यूल् च गोल-वर्गस्य डिजाइनं स्वीकुर्वति ।


▲IT गृह चित्र प्रशंसा: Xiaomi 14 Pro

सन्दर्भार्थं Xiaomi Mi 14 Pro मोबाईलफोने Snapdragon 8 Gen 3 प्रोसेसरः, अन्तर्निर्मितं 4880mAh बैटरी, 6.73-इञ्च् 2KAMOLED पूर्ण-गहनता-सूक्ष्म-वक्र-स्क्रीन्, Light Hunter 900 कस्टम् इमेज सेन्सर्, समर्थयति च १०२४-स्तरीय चर एपर्चर ।