समाचारं

सङ्गरो इत्यनेन स्वस्य त्रयाणां प्रमुखव्यापाराणां विकासाय इक्विटीप्रोत्साहनार्थं १ अरब आरएमबीपर्यन्तं पुनः क्रयणं कृतम् अस्ति तथा च विगतत्रिवर्षेषु अनुसंधानविकासे ५.३ अरब आरएमबीपर्यन्तं निवेशः कृतः अस्ति

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चांगजियांग व्यापार दैनिक पेंटियम समाचार संवाददाता झांग लू

अस्य कार्यक्षमतायाः निरन्तरं वर्धमानेन प्रकाशिकभण्डारणस्य अग्रणी Sungrow (300274.SZ) इत्यनेन पुनः क्रयणयोजनां प्रारम्भं कर्तुं निर्णयः कृतः ।

१४ जुलै दिनाङ्के सुङ्ग्रो इत्यनेन घोषणा कृता यत् केन्द्रीकृतबोलीव्यवहारद्वारा शेयर्स् पुनः क्रयणं कर्तुं योजना अस्ति पुनर्क्रयणनिधिनां कुलराशिः ५० कोटि युआन् इत्यस्मात् न्यूना न भविष्यति तथा च १ अरब युआन् इत्यस्मात् अधिका न भविष्यति, पुनर्क्रयणमूल्यं च ९७ युआन्/ अधिकं न भविष्यति। संविभागः। पुनर्क्रयणराशिस्य उच्चनीचसीमायाः आधारेण गणना कृता, सुङ्गरोद्वारा पुनःक्रयणस्य भागानां संख्या प्रायः ५.१५ मिलियनतः १०.३१ मिलियनपर्यन्तं भागाः भवितुम् अर्हति, यत् कम्पनीयाः वर्तमानकुलशेयरपुञ्जस्य प्रायः ०.२५% तः ०.५०% यावत् भवति

अस्य पुनर्क्रयणस्य उद्देश्यस्य विषये सुङ्ग्रो इत्यनेन उक्तं यत् कम्पनीयाः भविष्यस्य विकासे विश्वासस्य आधारेण तथा च कम्पनीयाः मूल्यस्य मान्यतायाः आधारेण कम्पनीयाः दीर्घकालीनप्रोत्साहनतन्त्रं स्थापयितुं सुधारयितुम् च कम्पनी पुनर्क्रयणार्थं स्वस्य धनस्य उपयोगं कर्तुं योजनां करोति केन्द्रीकृत बोलीव्यवहारे केचन भागाः पश्चात् कम्पनीयाः केषाञ्चन मूल-मुख्यकर्मचारिणां कृते कर्मचारी-स्टॉक-स्वामित्व-योजनानि अथवा इक्विटी-प्रोत्साहन-योजनानि कार्यान्वितुं तस्य उपयोगः भविष्यति।

कथ्यते यत् सुन्ग्रोवस्य स्थापना १९९७ तमे वर्षे अभवत् तथा च नवम्बर २०११ तमे वर्षे शेन्झेन् स्टॉक एक्सचेंज जीईएम इत्यत्र सूचीबद्धा अभवत् ।कम्पनी प्रकाशविद्युत् इन्वर्टरैः आरब्धा तथा च क्रमेण त्रीणि मुख्यव्यापारखण्डानि निर्मितवती : प्रकाशविद्युत् इन्वर्टराः, ऊर्जाभण्डारणप्रणाली, तथा च नवीनऊर्जानिवेशः विकासश्च एट् तस्मिन् एव काले वयं पवनशक्तिपरिवर्तकाः, हाइड्रोजननिर्माणविद्युत्विपाककाः इत्यादीनि उत्पादनानि विन्यस्यामः।

अनेकव्यापाराः तीव्रगत्या विकसिताः, सुङ्ग्रो इत्यस्य लाभप्रदता च महती वृद्धिः अभवत् । २०२३ तमे वर्षे कम्पनी ७२.२ अरब युआन् राजस्वं प्राप्तवती, वर्षे वर्षे ९.४४ अरब युआन् इत्यस्य शुद्धलाभं प्राप्तवती, २०२२ तमे वर्षे २४.५% तः सकललाभमार्जिनं वर्षे वर्षे वर्धितम्; ३०.४% यावत्, २०२२ तमे वर्षे ९.१८% तः शुद्धलाभमार्जिनं १३.३% यावत् वर्धितम् ।

इन्वर्टरस्य दृष्ट्या सुङ्ग्रो इत्यस्य प्रकाशविद्युत् इन्वर्टराः तथा शक्ति इलेक्ट्रॉनिकरूपान्तरणसाधनाः २०२३ तमे वर्षे २७.६५ अरब युआन् राजस्वं प्राप्नुयुः, यत् वर्षे वर्षे ६१.०% वृद्धिः अस्ति, यस्मिन् प्रकाशविद्युत् इन्वर्टरस्य विक्रयः १३०GW अस्ति, यत् वर्षे वर्षे ६८.८%, वैश्विकविपण्यं भागः ३०% परिमितं वर्तते, इन्वर्टरस्य अग्रणीस्थानं च स्थिरम् अस्ति ।

ऊर्जाभण्डारणव्यापारस्य दृष्ट्या २०२३ तमे वर्षे सुङ्ग्रो इत्यनेन १०.५GWh ऊर्जाभण्डारणस्य प्रेषणं प्राप्तम्, यत् ऊर्जाभण्डारणप्रणालीभिः वर्षे वर्षे ३६% वृद्धिः अभवत्, यत् वर्षे वर्षे ७८% वृद्धिः अभवत्; . कम्पनीयाः कथनमस्ति यत् एतत् मुख्यतया विदेशेषु विपण्येषु प्रबलमागधायाः कारणेन अस्ति तदतिरिक्तं कम्पनी ऊर्जाभण्डारणविपण्यस्य गभीररूपेण संवर्धनं कृतवती अस्ति तथा च अमेरिका, यूरोपादिक्षेत्रेषु दीर्घकालं यावत् प्रेषणं कृतवती अस्ति, तथा च सा उत्तमं प्रतिष्ठां निर्मितवती अस्ति तथा ब्राण्ड् इमेज।

उपर्युक्तयोः प्रमुखव्यापारयोः अतिरिक्तं नूतन ऊर्जानिवेशः विकासश्च एकः व्यापारक्षेत्रः अस्ति यस्य संवर्धनं कर्तुं सुन्ग्रोवः केन्द्रितः अस्ति । वित्तीयप्रतिवेदने दर्शयति यत् २०२३ तमे वर्षे कम्पनी वितरितगृहव्यापारे स्वस्य परिवर्तनं त्वरयिष्यति, तस्याः नूतन ऊर्जानिवेशविकासव्यापारः च तीव्रगत्या वर्धते, २०२२ तमे वर्षे ११.६ अरब युआन् तः २०२३ तमे वर्षे २४.७ अरब युआन् यावत्

कथ्यते यत् सुन्ग्रो न्यू एनर्जी इत्यनेन सुङ्ग्रो इत्यस्य अन्तर्गतं नूतन ऊर्जा परियोजना विकासः निवेशमञ्चः इति रूपेण २०२३ तमस्य वर्षस्य अन्ते वैश्विकरूपेण ४ कोटि किलोवाट् तः अधिकानि प्रकाशविद्युत्-पवन-विद्युत्-केन्द्राणि विकसितानि, निर्मिताः च २०२३ तमस्य वर्षस्य डिसेम्बर्-मासे सुङ्ग्रो-संस्था सुन्ग्रो-न्यू-एनर्जी-इत्यस्य स्पिन-ऑफ्-इत्यस्य सूचीकरणस्य च योजनां घोषितवान् ।

चाङ्गजियाङ्ग बिजनेस डेली पेन्टियम न्यूज इत्यस्य एकः संवाददाता अवलोकितवान् यत् उपर्युक्तत्रयस्य प्रमुखव्यापारस्य राजस्वस्य तीव्रविस्तारेण २०२३ तमे वर्षे सुन्ग्रोवस्य निर्माणव्ययः, क्रयणव्ययः, अवधिव्ययः इत्यादयः सर्वे न्यूनाः भविष्यन्ति a certain extent Sales, management, and R&D will परियोजनाकालस्य व्ययस्य अनुपातः 2022 तमे वर्षे 13.6% यावत् न्यूनीभूतः।

अनुसन्धानविकासस्य दृष्ट्या सुङ्गरो विपण्यमागधाद्वारा मार्गदर्शितः अस्ति तथा च प्रमुखमुख्यकोरप्रौद्योगिकीनां अनुसन्धानविकासं च प्रवर्धयति । सम्प्रति कम्पनी हेफेइ, शङ्घाई, नानजिङ्ग्, शेन्झेन्, जर्मनी, नेदरलैण्ड् च इत्यत्र षट् अनुसंधानविकासकेन्द्राणि स्थापितानि सन्ति । २०२१ तः २०२३ पर्यन्तं कम्पनीयाः अनुसंधानविकासनिवेशः क्रमशः १.१६१ अरब युआन्, १.६९२ अरब युआन्, २.४४७ अरब युआन् च भविष्यति, यत्र त्रयः वर्षेषु सञ्चितनिवेशः ५.३ अरब युआन् भविष्यति

अस्मिन् वर्षे प्रथमत्रिमासे सुन्ग्रो इत्यस्य लाभप्रदतायां निरन्तरं सुधारः अभवत्, यत्र वर्षे वर्षे ०.२६% वृद्धिः अभवत्, यत् मूलतः गतवर्षस्य समानकालस्य शुद्धलाभस्य ३९.०५% वृद्धिः अभवत् वर्षे वर्षे २.०९६ अरब युआन् यावत्, तथा च कम्पनीयाः सकललाभमार्जिनं ३६.६७% यावत् वर्धितम्, यत् वर्षे वर्षे ८.७ प्रतिशताङ्कं वर्धितम् ।