समाचारं

हाङ्गकाङ्ग-माध्यमाः : सऊदी अरबस्य सार्वभौमधनकोषः बीजिंगकार्यालयस्य स्थापनां कर्तुं योजनां करोति

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन १५ जुलै दिनाङ्के वृत्तान्तः १५ जुलै दिनाङ्के हाङ्गकाङ्ग ०१ जालपुटे प्रकाशितस्य प्रतिवेदनस्य अनुसारं सऊदी अरबस्य सार्वभौमधनकोषस्य “सार्वजनिकनिवेशकोषस्य” (PIF) अध्यक्षः अल-रुमेयन् अद्यैव बीजिंग-नगरं गतः अस्य कार्यकारीणां कृते प्रकटितं यत् पीआईएफ-संस्थायाः हाङ्गकाङ्ग-नगरे कार्यालयं स्थापितं कृत्वा चीन-विपण्यं अधिकतया प्राप्तुं, चीनीय-अर्थव्यवस्थां, कम्पनीं च अवगन्तुं, अन्वेष्टुं च २०२४ तमस्य वर्षस्य चतुर्थे त्रैमासिके अथवा २०२५ तमस्य वर्षस्य प्रथमत्रिमासे बीजिंग-नगरे कार्यालयं स्थापयितुं शक्यते इति अपेक्षा अस्ति अधिकानि निवेशानि।

समाचारानुसारं मध्यपूर्वीयनिधिभिः चीनदेशे अन्तिमेषु वर्षेषु क्रमशः कार्यालयानि वा कार्यालयानि वा स्थापितानि सन्ति । २०२३ तमस्य वर्षस्य सितम्बरमासे यूएई-देशस्य तृतीयः बृहत्तमः सार्वभौमकोषः मुबडाला इत्यनेन बीजिंग्-देशस्य सीबीडी-इत्यस्य मूलक्षेत्रे स्वकार्यालयः उद्घाटितः । अबुधाबीनिवेशप्राधिकरणेन २०२१ तमे वर्षे चीनदेशे कार्यालयं स्थापितं अस्ति ।

समाचारानुसारं मध्यपूर्वे उत्तराफ्रिकादेशे च पीआईएफस्य प्रतिभूतिनिवेशप्रमुखः एकदा उक्तवान् यत् चीनदेशे पीआईएफस्य निवेशः प्रायः २२ अरब अमेरिकीडॉलर् अस्ति, यत्र स्थायिविकासः, वाहनचालनम्, स्वास्थ्यसेवा इत्यादिक्षेत्रेषु केन्द्रितम् अस्ति

अद्यतने, पीआईएफ इत्यनेन चीनेन सह सक्रियरूपेण सहकार्यं कृतम्, यत्र २०२३ तमस्य वर्षस्य अन्ते नीलमहासागरस्य ताइकु (शेन्झेन्) निजीइक्विटी निवेशकोषस्य स्थापनायै शेन्झेन् फ्यूटियनमण्डलेन सह सहकार्यं कृतम्, पीआईएफस्य मूलनिधिकम्पनी जाडा इत्यनेन एडा इत्यस्य द्वितीयचरणस्य निवेशः कृतः पूंजी निधि इत्यादि।