समाचारं

उत्तर-अमेरिका-बॉक्स-ऑफिस丨कम-लाभ-भयानक-चलच्चित्रं "द थिङ्ग् विद लेग्स्" हिट्, हिट् च अभवत्

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् सप्ताहान्ते उत्तर-अमेरिका-देशस्य चलच्चित्र-विपण्ये ग्रीष्मकालीन-एनिमेटेड्-ब्लॉकबस्ट्-चलच्चित्रं "Despicable Me 4" इति चलच्चित्रं बक्स्-ऑफिस-सूचौ अग्रणी अस्ति इति न संशयः । अन्ते अस्य चलच्चित्रस्य सप्ताहान्ते ४४.६५ मिलियन अमेरिकीडॉलर्-रूप्यकाणि प्राप्तानि । श्रृङ्खला चलच्चित्र-इतिहासस्य प्रथमं बक्स्-ऑफिसं यत् ५ अरब-डॉलर्-सीलिंग्-एनिमेटेड्-चलच्चित्र-श्रृङ्खलाम् अतिक्रान्तवान् ।


"Depicable Me 4" पोस्टर

अपरपक्षे "Inside Out 2" इत्यस्य वैश्विकं बक्स् आफिस-आयः अपि निरन्तरं वर्धमानः अस्ति, सम्प्रति २०२४ तमे वर्षे प्रदर्शितानां सर्वेषु चलच्चित्रेषु एतत् एकमेव अस्ति यत् १ बिलियन अमेरिकी-डॉलर्-रूप्यकाणां चिह्नं अतिक्रान्तवान् . उपर्युक्तयोः चलच्चित्रयोः प्राप्तानां उत्तमपरिणामानां आधारेण एनिमेटेड् चलच्चित्रं २०२४ तमस्य वर्षस्य अन्ते यदा बक्स् आफिस-प्रवृत्तिः गृह्यते तदा निश्चितरूपेण अपरिहार्यः कीवर्डः भविष्यति


"Inside Out 2" इति पोस्टरम्

नवीनचलच्चित्रस्य दृष्ट्या सर्वाधिकं आशाजनकं मुख्यविषयं मूलतः ग्रेग् बर्लान्टी ("लव, सिमोन") इत्यनेन निर्देशितम् आसीत् तथा च स्कारलेट् जोहानसन, चैनिंग् टैटम्, वुडी च अभिनयम् अकरोत्, यत् सोनी पिक्चर्स् इत्यनेन वितरितम् ·हास्यं "फ्लाई मी टु द मून" सह -अभिनीतः हैरिसन। अस्मिन् चलच्चित्रे "अपोलो चन्द्रारोहण-धोखाधड़ी" इति घटना अस्ति, यः षड्यंत्रसिद्धान्तेषु एकः उष्णः विषयः अस्ति यः दीर्घकालं यावत् स्थास्यति । ३,३५६ सिनेमागृहेषु प्रदर्शितस्य अनन्तरं एतत् चलच्चित्रं केवलं उद्घाटनबक्स् आफिस इत्यत्र एककोटि अमेरिकीडॉलर् अर्जितवान्, सप्ताहान्ते बक्स् आफिससूचौ पञ्चमस्थानं प्राप्तवान् । एतेन पुनः सिद्धं भवति यत् प्रौढदर्शकान् उद्दिश्य एतादृशानां पारम्परिकप्रेमचलच्चित्रेषु प्रेक्षकाणां कृते धनं दातुं अधिकाधिकं कठिनं भवति ।


"चन्द्र अवरोहण" पोस्टर

"चन्द्र-अवरोहण" इत्यस्य उत्पादनव्ययः १० कोटि-अमेरिकीय-डॉलर्-अधिकः इति कथ्यते । परन्तु अस्मिन् समये पीडितः एप्पल् ओरिजिनल फिल्म्स् इति संस्था अस्ति, यस्य आर्थिकलाभानां विषये कदापि बहु चिन्ता न भवति इति भासते । पूर्वं तेषां निवेशः कृतः, यथा "किलर्स् आफ् द फ्लावर मून", "नेपोलियन", "आर्गाइल" इत्यादिषु चलच्चित्रेषु सर्वथा अल्पं धनं प्राप्तम् । परन्तु तेषां यत् चिन्ता वर्तते तत् ब्राण्ड् इफेक्ट् अस्ति, स्ट्रीमिंग् मीडिया मञ्चस्य एप्पल् टीवी+ इत्यस्य आकर्षणं वर्धयितुं, तथा च स्कॉर्सेस् तथा रिड्ली स्कॉट् इत्यादीनां बृहत्-नाम-निर्मातृणां आकर्षणं कर्तुं तथा च स्कारलेट् जोहानसन इत्यादयः हॉलीवुड्-प्रसिद्धाः ए-सूची-तारकाः तेषां सह कार्यं कर्तुं इच्छन्ति।

गतसप्ताहस्य समाप्तेः यत् वस्तुतः उत्तमं प्रदर्शनं कृतवान् तत् अन्यत् न्यूनबजटस्य नूतनं चलच्चित्रम् - नियोन् पिक्चर्स् इत्यस्य भयानकं रोमाञ्चकं "लॉङ्गलेग्स्" इति । "मॉडेल वर्करः" निकोलस् केजः चलच्चित्रे धारावाहिकहत्यारारूपेण अभिनयति, तथा च माइका मोन्रो नामिका भयानकचलच्चित्रव्यावसायिकः यः पूर्वं "इट् बिहाइंड यू" "द वॉचर" इत्येतयोः चलच्चित्रयोः अभिनयं कृतवान्, FBI एजेण्टस्य भूमिकां निर्वहति यः तस्य अनुसरणं करोति सम्प्रति अस्य चलच्चित्रस्य चलच्चित्रसमीक्षासंग्रहजालस्थले "Rotten Tomatoes" इत्यत्र ८६% ताजगी रेटिंग् अस्ति तथा च मीडियाद्वारा अत्यन्तं मान्यतां प्राप्तम् अस्ति । २५१० सिनेमागृहेषु प्रदर्शितस्य "लॉन्ग लेग्स्" इत्यस्य उद्घाटनबक्स् आफिस २२.६ मिलियन अमेरिकीडॉलर्-रूप्यकाणां अर्जनं कृतम्, यत् अपेक्षाभ्यः दूरम् अतिक्रान्तम् ।


"दीर्घपदयुक्तः राक्षसः" return poster

अस्मिन् वर्षे पूर्वं नियोन् पिक्चर्स् इत्यनेन सिड्नी स्वीनी इत्यनेन अभिनीतं नन-विषयकं भयानकं चलच्चित्रं प्रारब्धम्, तस्मिन् समये २३५४ सिनेमागृहेषु ५.३६ मिलियन अमेरिकी-डॉलर्-रूप्यकाणां बक्स्-ऑफिसं प्राप्य The best opening इति चलच्चित्रस्य नूतनं अभिलेखं स्थापितं उद्योगस्य इतिहासे परिणामः भवति। अन्ते "सिस्टर इमाकुलेट्" इत्यस्य कुलम् उत्तर-अमेरिका-देशस्य बक्स् आफिसः १५.६ मिलियन अमेरिकी-डॉलर्-रूप्यकाणि प्राप्तवती, यत् प्रथमदृष्ट्या आश्चर्यजनकं न प्रतीयते । परन्तु विदेशेषु बक्स् आफिस सहितं केवलं ९ मिलियन अमेरिकी डॉलरस्य उत्पादनव्ययस्य अस्य न्यूनलाभस्य कार्यस्य बक्स् आफिस इत्यत्र कुलम् २७.२ मिलियन अमेरिकी डॉलरं प्राप्तम्, यत् उत्तमं परिणामं मन्यते नियोन् पिक्चर्स् इत्यनेन निर्माता ब्ल्याक् बिर् पिक्चर्स् इत्यस्मात् प्रायः एककोटिडॉलर्-मूल्येन एतत् चलच्चित्रं क्रीतम् । नियोन् पिक्चर्स् इत्यनेन प्रचार-वितरणयोः बहु निवेशः न कृतः, अतः २७.२ मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणां वैश्विक-बक्स्-ऑफिसस्य विभाजनस्य अनन्तरं निश्चितरूपेण धनस्य हानिः न भविष्यति ।

अस्मिन् समये नियोन् पिक्चर्स् केवलं "मॉन्स्टर विद लॉन्ग् लेग्स्" इत्यस्य उत्तर-अमेरिका-देशस्य वितरणस्य उत्तरदायी अस्ति, अधिग्रहणस्य व्ययः केवलं कतिपयानि कोटि-अमेरिकन-डॉलर्-रूप्यकाणि इति कथ्यते प्रचार-वितरण-व्ययस्य विचारेण केवलं एककोटिः एव अधिकतमं अमेरिकी-डॉलर्। इदानीं त्रयः दिवसाः विमोचनस्य अनन्तरं बक्स् आफिसः व्ययस्य पुनः प्राप्त्यर्थं पर्याप्तः अस्ति, तथा च एतेन नियोन् पिक्चर्स् इत्यस्य उद्घाटनस्य बक्स् आफिस-अभिलेखः अधिकं ताजगः अभवत् ।


"क्षितिज" पोस्टर

पुरातनचलच्चित्रस्य दृष्ट्या केविन् कोस्टनर् इत्यस्य परिश्रमस्य "क्षितिजम्" इति उल्लेखनीयम् । अस्य चलच्चित्रस्य प्रदर्शनात् सप्ताहद्वयं गतम्, परन्तु उत्तर-अमेरिका-देशस्य बक्स्-ऑफिसस्य मूल्यं केवलं २७ मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणां भवति, तस्य शूटिंग्-व्ययस्य तुलने स्वस्य जेबतः एव मूल्यं दत्तवान् कोस्टनर्-इत्यस्य महत् दुःखं भवितुम् अर्हति हानि। गतसप्ताहे विपणात् नूतना वार्ता आगता: मूलतः अगस्तमासस्य १६ दिनाङ्के प्रदर्शितस्य अस्याः एव श्रृङ्खलायाः द्वितीयः भागः आधिकारिकतया निवृत्तः अस्ति। वितरकस्य न्यू लाइन सिनेमा तथा कोस्टनर इत्येतयोः संयुक्तविमर्शानन्तरं एषः कठिनः निर्णयः इति कथ्यते यस्य उद्देश्यं प्रथमभागाय अधिकं समयं त्यक्तुं शक्यते येन सः जुलै १६ दिनाङ्कात् आरभ्य ऑनलाइन प्रसारणं पारयितुं शक्नोति आग्रहेण द्वितीयभागस्य विमोचनार्थं लोकप्रियतां प्राप्तुं अधिकान् दर्शकान् सञ्चयितुं च।

मूलयोजनायाः अनुसारं यदि "क्षितिजं २" अगस्तमासस्य १६ दिनाङ्के प्रदर्शितं भवति तर्हि २० शताब्द्याः पिक्चर्स् इत्यनेन निर्मितस्य विज्ञान-कथा-ब्लॉकबस्टर-चलच्चित्रस्य "एलियन्"-चलच्चित्रस्य सङ्गतिः भविष्यति वर्तमानस्थितेः दृष्ट्या मम भयम् अस्ति यत् बक्स्-ऑफिस-प्रदर्शनं भविष्यति प्रथमक्षितिजात् अपि अधिकं निराशाजनकं भवतु।